SearchBrowseAboutContactDonate
Page Preview
Page 942
Loading...
Download File
Download File
Page Text
________________ (७७३) अलिउल अनिधानराजेन्षः। अलियवयण अनिउल-अलिकुल-न० । भ्रमरसमूहे, “छीबे जरशसोरिं" | रामित्यादि वदतः । इदमपि सर्वचतुष्पदविषयात्रीकस्योपक्षक्ष. 1018 | ३५३। इति जनासोः '' इत्यादेशः। "कमसई मेल्लषि | एम् २ । तम्पलीकं परसक्कामप्यात्मादिसताम्, प्रात्मादिसभलिबल, करि-गडा महंति" । प्रा०४ पाद । तां वा परसक्ताम, ऊषरं वा क्षेत्रमनूपरम्, अनूषरं बोपरमित्या. अलिंग-अलिङ्ग-नाप्रधाने, (साझ्यपरिकल्पितप्रकृती,)। दि वदतः । इदं चाशेषाऽपदद्रव्यविषयालीकस्योपसकणम । द्वा०२०द्वा०। यदाह-"कम्मागहणं उपया-णसूभग चउपयाण गोवयणं । अपयाणं दवाणं, सब्याणं शूमिवयणं तु" ॥१॥ ननु य. अलिंजर-अग्निजर-न० । महदकभाजनविशेष, उपा० ७ घेवं तर्हि द्विपदचतुष्पदापदग्रहणं सर्वसंग्राहकं कुतो न कृ. प्राबदककुम्ने, स्था० ४ ग०२० । तम् । सत्यम । कन्याद्यनीकानां लोकेऽतिर्हितत्वेन रूढश्रालिंदग-अलिन्दक-पुं०। गृहाहाराप्रवर्तिगण्डिकायाम, त्वाद्विशेषेण वजनार्थमुपादानम् । कन्याऽ बीकादौ च भोगान्तवृ. २२० । नि० चू। रायद्वेषवृद्ध्यादयो दोषाः स्फुटा एव । यत आवश्यकचूर्णी "मुसावाए के दोसा, अकजंते वा के गुणा? । तत्थ दोसा अखिदुग-प्रबिन्दुक-न । एमत्वे, अनु० ॥ कामगं चेव अकागं भणतो भोगतरायदोसा; पछा वा श्राअसित्त-अलिप्त-त्रि० । प्रकृतलेपे, अलिप्तस्य तत्वसमाधिर्म-| तघातं करेज्ज, कारवेज्ज वा; एवं सेसेसु भाणिअव्वा" इत्या. वति, पूर्णानन्दवृत्तिरपि । अष्ट० ११ अष्टः । दि। तथाऽन्यस्य ते रकणायान्यस्मै समयते इति ३। न्यासः सुवर्णादिः, तस्य निहवोऽपलापस्तद्वचनं स्थूलमृपावादः। इदं अरित्र-न । नौकेपणकाष्ठोपकरणभेदे, प्राचा० २ भु० ३ चानेनैव विशेषणेन पूर्वालीकेभ्यो नेदेनोपात्तम् । अस्य चाद१०१००। तादाने सत्यपि च तस्यैव प्राधान्यविवकणान्मृषावादत्वम् । अलिपत्त-अलिपत्र-नावृश्चिकपुच्छाकृती,विपा०१७०६०। कूटसाक्ष्य सभ्यदेयविषये प्रमाणीकृतस्य लश्चामत्सरादिना कटं अलिय-अलीक-न०। पुं०।" पानीयादिष्वित्" ।। १।१० वदतः । यथा-'अहमत्र साक्षीति' अस्य च परकीयपापसमर्थ कत्वलकणविशेषमाश्रित्य पूर्वेन्यो भेदेनोपन्यासः ५ इति । अ. इति सूत्रेण ईकारस्य इत्वम् । प्रा०१ पाद । कषायबशान्मिथ्या प्राय भावार्थः-मृषावादः क्रोधमानमायालोभत्रिविधरागद्वेषभाषणे, अनृतभाषणे, उत्त०१०। मृषावादे, प्रव० २३७ हास्यभयवीमाक्रीडारत्यरतिदाक्किण्यमात्सर्यविषादादिभिः सद्वा० । स्था० । प्रश्न० । दर्श० । द्विधा अलीकम्-अनूतो भवति। पीडादेतुश्च सत्यवादोऽपि मावादः। सद्भयो हितं सद्भावनं, नूतनिहवश्व । यथा-'ईश्वरकर्तृकं जगत्' इत्याद्यन्न त्यमिति व्युत्पत्या परपीमाकरमसत्यमेव ।यत:-"असिन जा. तोद्भावनम् । 'नास्त्यात्मा' इत्यादिस्तु मृतनिहवः। विशे० । सिव्वं, अस्थि हु सच पिजन वत्तन्वं ।सचं पितं न सच, जे श्रा०मा नि0 चू०। अनु0 । भ० । असीकवादजनितकर्मानौ, परपीमाकर वयणं" ॥१॥ स च द्विविधः-स्थूल, सूक्ष्मश्च । प्रश्न०३ आश्र0 द्वा० । “अलियनियडिसातिजोयबहुलं". तत्र परिस्थूलबस्तुविषयोऽनिदुष्टविवकासमुद्भवश्च स्थूलः, तलीका शुभफलापेक्वया निष्फलो यो निकृतवन्धनप्रच्छादनार्थ द्विपरीतः सूदमः । श्रादहि-"दुविहो अमुसावाओ, सुहुमो थूलो वचनस्य [सासि] अविश्रम्भस्य च अविश्वासवचनस्य योगो व्यापारस्तेन बहुलं प्रचुरं यत् तत्तथा । प्रश्न. २ आश्र० अ तत्थ इह सुहुमो। परिहासाश्प्पभवो, थूलो पुण तिव्वसंकेसा" द्वा०।" अलियं न भासियव्वं, अस्थि द स पिजन वत्तव्वं । ॥१॥श्रावकस्य सूक्ष्ममृषावादे यतना, स्थूलस्तु परिहार्य एव । सच्चं पि होइ अनियं, जंपरपीमाकरं वयणं" ॥१॥ दर्श० । तथाऽऽवश्यकसूत्रम्-'थूलगमुसाबादं समणोवासो पश्चक्वाइ, से अ मुसाबाप पंचविहे पराणत्ते । तं जड़ा-कम्मालिए १, अनियणिमित्त-अलीकनिमित्त-नामृपावादप्रत्यये,व्य० २२० गवालिए २, नोमालिए ३, णासावहारे ४, कूमसक्खे अ५ अलियजीरु-प्रतीकनीरु-पुं० । सत्यवादिनि, व्य०७०। इति । तच्चूर्णावपि-“जेण भासिएण अप्पणो परस्स वा अ तीव बाधाओ अश्संकिलेसो य जायते, तं अटाए वाऽणाए श्रलियवयण-अलीकवचन-नावितथभाषणे, प्रव०४१ द्वार। वा ण वएज्जत्ति" । पतच्चासत्यं चतुर्बा-नूतनिन्हवः १, यथा-कि दिवा प्रचलायसि ? इत्यादिप्रश्ने-न प्रचलयामीत्यादि अभूतोद्भवनं २, अर्थान्तरं ३, गर्दा च ।। तब भूतनिन्हवो भणने, प्रव. २३५ द्वार । उत्त०स्था० । ( पश्चालीकानि) यथा नास्त्यात्मा, नास्ति पुण्यं, नास्ति पापमित्यादि १। अभूभथ द्वितीयमणुव्रतं दर्शयति तोद्भावनं यथा-आत्मा श्यामाकतन्दुलमात्रः, अथवा सर्वगत द्वितीय कन्यागोनूम्य-लीकानि न्यासनिहवः। प्रात्मेत्यादि । अर्थान्तरं यथा-गामश्वमभिवदतः ३ । गर्दा कूटसाक्ष्यं चेति पश्चा-सत्येन्यो विरतिर्मतम् ॥ २६ ॥ तु त्रिधा-एका सावधव्यापारप्रवर्तिनी, यथा-केत्र कृषेत्यादि १। द्वितीया अप्रिया-कारणं काणं वदतः। तृतीया आक्रोद्वन्द्वान्ते भूयमाणाप्लीकशब्दस्य प्रत्येकं संयोजनात् कन्या शरूपा, यथा-अरे! बान्धकिनय!३ श्त्यादि । ध०२अधि। सीकं, गवालीकं, तूम्यमीकं चेति, तानि । तथा-प्यासनिन्हवः | दर्श। पञ्चा। श्रा। कटसाच्यं चेति, पञ्च पञ्चसंख्याकानि, अर्थात् क्लिष्टाशयसमुत्थस्वात स्वासत्यानि, तेभ्योविरतिर्विरमणं, द्वितीयं अधिकारा अलीकवचनप्ररूपणादव्रतं मतं,जिनैरिति शेषः । तत्र कन्याविषयमलीकं कन्याली. जे निक्खू बहुमयं मुसं वय, वदंतं वा साइज्जइ ॥१॥ कं द्वेषादिभिरविषकन्यां विषकन्यां, विषकन्यामविषकन्यां चा, मुसं प्रलियं, लहुसयं अल्पं, तं वदो मासलहु । सुशीला वा पुःशीलां, दुःशीसांवा सुशीलाम, इत्यादि बदतो तं पुण मुस चविडंभवति । इदं च सर्वस्य कुमारादिद्विपदविषयस्यासीकस्योपनकणम् ॥गवालीकम्-अल्पकारांबटुकारा, बटुक्कारांवाऽल्पत्ती। दवे खेत्ते काले, जावे लहसगं मसं होति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy