SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ (७५) अरहस्य अभिधानराजेन्धः। अरहालय प्पिया ! बहणि गामागर जाव प्राहिमह लवणसमुदं च | सितेपु ध्वजाग्रेषु पताकाग्रेषु पटुनिः पुरुपैः, पटु वा यथा भवभाभक्खणं अभिक्खणं पोयवहणेहिं उग्गहेह, तं अत्थि तीत्येवं प्रवादितेषु तूर्यषु जयिकेप जयावहेषु, सर्वशकुनेषु वा यसादिषु, गृहीतेधु राजवरशासनेषु आज्ञासु पट्टकेषु वा, प्रदुयाहिं भे केइ कहिं वि अच्छेरएदिडपुन्छ। तएणं ते मरहम नितमहासमुद्ररवभूतमिव तदात्मकमिय,तं प्रदेशमिति गम्यते। गपामाक्खा चंदच्छायं अंगरायं एवं वयासी-एवं खा (तो पुस्समाणबो वकं समुदा ति) ततोऽनन्तरं मागधो मसामी! अम्हे इहवे चंपाए नयरीए अरहानगपामाक्वा | सवचनं ब्रवीति स्मेत्यर्थः। तदेवाह-सवेंपामेव जयतामर्थसिबहवे संजत्तानावावाणियगा परिवसामो, तए णं अम्हे द्धिर्भवतु, उपस्थितानि कल्याणानि, प्रतिहतानि सर्वपापानि, अप्पया कयाइं गणिमं च ४ तहेव अहीणं अतिरित्तं० सर्वविघ्नाः। (जुत्तो ति) युक्तः पुष्यो नक्षत्रविशेषः चन्द्रमसा,६ हाबसरे इति गम्यते।पुण्यनकत्रं हि यात्रायां सिकिकरम् । यदाहु:जाव कुंनगस्स रलो उवणेमो, तए णं से कुंभए राया 'अपि द्वादशमे चन्छ,पुष्यः सर्वार्थसाधनः' इति, मागधेन तदु मल्लीए विदेहरायवरकमाए तं दिव्यं कुंमझजुयनं पिणके- पन्यस्तम् । विजयो मुहुर्तत्रिंशतो मुहुर्तानां मध्यात् भयं देश३ । पिणकेश्त्ता पमिविसज्जेइ । तए एं सामी! अम्हहिं कालः, एष प्रस्तावो गमनस्येति गम्यते । ( वक्के उदाहिए त्ति) कुलगरायभवणसि मसीए विदेहरायवरकमाए अच्छेरए पाक्ये उदाहते, तुष्टाः,कर्णधारा नियामकाः, कुक्षिधारा नौ दिढे पत्तो खलु अम्मा कावि तारिसिया देवकलगा. पावनियुक्तका श्रावेल्लकवाहकादयः, गर्भ भवा गभजाः, नौमध्ये बच्चावचकर्मकारिणः, संयात्रानीवाणिजकाः, भाएमजान जारिसिया णं मल्ली विदेहकएणा, तए णं चंदच्छाए पतयः, एतेषां द्वन्द्वः। (वावरिंसुत्ति )व्यावृतवन्तः स्वस्वव्याराया अरहएणगपामोक्खे सक्कारेइ सम्माणेइ । सम्माणेश्त्ता | पारेष्विति । ततस्तां नावं पूर्णोत्सङ्गां विविधभाएडनृतमध्यां, नस्सुकं वियर पमिविस जेइ । तए एं चंदच्छाए राया | पुण्यमध्यां वा,मध्यभागनिवेशितमाङ्गल्यवस्तुत्वात् । पूर्णमुखी, वाणियमजणियहासे दयं सदावेइ । सदावेइत्ता. जाव जइ पुण्यमुखी वा । तथैव बन्धनेन्यो मुश्चन्ति विसर्जयन्ति पवनवल समाहता वा वातसामर्थ्यात्प्रेरिताः। (कसियसिय त्ति) उच्छिवि य णं सासयं रज्जसुक्का तए णं से दूर हतुवे पमि तसितपटाः, यानपात्रे हि वायुसंग्रहार्थ महान् पट उच्छ्रितः सुणेइ, जेणेव सए गेहे जेणेब चानघंटे आसरहे मुरूडे० क्रियते । एवं चासावुपमीयते-विततपक्षेव गरुडयुवतिः । गजाव पहारेत्यगमणाए । ङ्गासलिलस्व तीक्ष्णा ये स्रोतोवेगा: प्रवाहवेगास्तैः संक्षुभ्य(संजत्तानावावाणियग ति) संगता यात्रा देशान्तरगमनं न्ती संकुभ्यन्ती प्रेर्यमाणा प्रेर्यमाणा, समुद्रं प्रतीति । कर्मयो संयात्रा, तत्प्रधाना नौवाणिजकाः पोतवणिजः, संयात्रानौवाणि- महाकहोला, तरङ्गा हस्वकम्बोयाः, तेषां मानाः समूहाः तत्सहजकाः । ( अरहस्सगे समणोवासगे यावि होत्थ त्ति) न केवल- राणि, (समतिकमाणि त्ति) समतिकामन्ती (ोगाढ त्ति ) मात्यादिगुणयुक्तः, श्रमणोपासकश्चाप्यभूत् । (गणिमं चेत्या-| प्रविष्टा । (तालजंघमित्यादि) तालो वृक्तविशेषः, सच दीर्घदि) गणिम-नालिकरपूगफलादि, यदणितं सद्यवहारे प्रविश- स्कन्धो नवति । ततस्तालवजधे यस्य तत्तथा । (दिवं गयाहिं तिधिरिम-यत्तुलाधृतं सह्यवडियते । मेयं- यत्सेतिकापलादिना बाहाहिं ति) आकाशप्राप्ताभ्यामतिदीर्घाभ्यां भुजाभ्यां युक्तमि मीयते । परिच्छेद्य-यद्गुणतः परिच्छिद्यते परीक्ष्यते वस्त्र- त्यर्थः । (मसिमूसगमदिसकाबगं ति) मपी कज्जलं, मूषक उमायादि । (समियस्स यत्ति) कणिकायाश्च,(योसहाण य ति) पुरविशेषः। अथवा मधीप्रधाना मूषा. ताम्रादिधातुप्रतापननाजत्रिकटुकादीनाम् । (सजाणु यत्ति) पथ्यानामाहारविशे- नं मषीमूपा, महिषश्च प्रतीत पव । तद्वत्कालकं यत्तत्तथा (भषाणाम।अथवा औषधानामे काव्यरूपाणां,भेषजानां व्यसंयो- रियमेहवां ति) जलनतमेघवर्णमित्यर्थः । तथा सम्बोष्टम् , गरूपाणाम् । श्रावरणानामगरक्षकादीनां, बोधिस्थप्रकराणां च [निम्गयग्गदंत ति] निर्गतानि मुखादग्राणि येषां ते तथा, नि(अनेत्यादि) आर्य !-हे पितामह !, हे तात!-हे पितः !, हे गेसामा दन्ता यस्य तत्तथा। [निल्लालियजमलजुयलजीहं ति] भ्रातः!, हे मातुल !, हे भागिनेय! भगवता समुझेणाभिरक्षमा निर्लालितं विवृतमुखानिस्सारितं यमलं समं युगलं द्वयं जिणाश्चिरं यूयं जीवत, भद्रं च भवतां,भवत्विति गम्यते । पुनरपि हयोर्येन तत्तथा। [श्राऊसियवयणगंडदेसं ति] "श्राऊलब्धार्थान् कृतकार्यान्, अनघसमग्रान्, अनघत्वं निर्दूषणतया, सिय ति , अापूसिय सि वा" प्रविष्टौ वदने गण्डदेशौ कसमग्रत्वमहीनधनपरिवारतया,मिजकं गृहं, 'हन्वं' शीघ्रमागता पोखजागी यस्य तत्तथा ।[चीणचिविमनासियं ति ] चीना न् पश्यामि. तिकृत्वेत्यभिधाय, (सोमाहि ति) निर्विकार हस्वा, चिपिटा च निम्ना, नासिका यस्य तत्तथा । [विगयत्वात् । (निकाहि ति ) समहत्वात् । (दीहाहिं ति ) दूरं या नुम्गनमुहिं ति ] विकृते विकारवत्यौ, जुग्ने, नग्ने इत्यर्थः । पावदवलोकनात् । ( सपिवासाहि ति) सपिपासाभिः पुनदर्श- गन्तरेण-भुग्नजग्ने अतीववके भ्रचौ यस्य तत्तथा । [ खज्जोयमाकाङ्कायतीभिः, दर्शनातृप्ताभिर्वा । ( पप्पुयाहिं ति) प्रप्मुता- गदित्तचक्खुराग ति ] खद्योतको ज्योतिरिङ्गणः, तब्दीप्तश्चक्षूनिरचजना निः, ( समाणिएसु त्ति ) समापितेषु दत्तेषु, रागो लोचनरक्तत्वं यस्य स तथा। उसासनकं भयङ्करम् । विनाबीति गम्यते । सरसरक्तचन्दनस्य दर्दरेण चपेटाप्रकारेण प- शालवको विस्तीरःस्थ बम,विशालकुक्ति विस्तीर्णोदरदेशम् । ञ्चाङ्गलिषु तलेषु, हस्तकेवित्यर्थः । (अणुक्खित्तंसीति ) अ- एवं प्रलम्बकुक्षि [पहसियपयालयपमिवाडियगतंति]प्रहसिता. नुरिक्षते पश्चादुत्पाटिते धूपे, पूजितेषु समुज्वातेषु, नौसांयात्रि- नि प्रहसितुमारब्धानि, प्रचबितानि च स्वरूपात, प्रवलिकानि वा कप्रक्रियायां समुजाधिपदेवपादेषु वा ( संसारियासु बन्नयबा- प्रजातवलीकानि, प्रपतितानि च प्रकर्षण श्लधीभूतानि, गाहासु ति ) स्थानान्तरादुचितस्थाननिवेशितेषु दीर्घकाष्ठमक्ष- त्राणि यस्य तत्तथा । वाचनान्तरे-“विगयनुग्गभमुयपहारीणबाहुषु. श्रावेल्लकेविति संभाव्यते । तथा-उच्छितेपूर्वीकृतेषु यपयलियपडियफुलिंगखजोयदित्तचाखुराग ति" पाठः। तत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy