SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ अरहस्य अभिधानराजेन्द्रः। भरहमय णिव्वोसेमि जेणं तुमं अहहहवसट्टे अकाले चेव जीवि- णं तुम्हे जीया वातं जसं सके देविंदे देवराया एवं वयंतियानो ववरोविज्जसि । तए णं से अरहसाए समणोवासए सञ्चणं एसमढे तं दिडेणं देवाणुप्पिया णं इसी जुई जसे बले तं देवं मणमा चेव एवं वयासी-महणं देवाणप्पिया!अर- वीरिए पुरिसकारे परिकमे लके पत्ते अनिसमामागए ते हलए णामं समणोवासए अहिगयजीवाजीवे नो खलु अहं स. खामेमिणं देवाणुप्पिया नुज्जो भुज्जो जाच णो एवं करणका केणइ देवेण वा दाणवेण वा. जाव णिग्गंथाओ पाए त्ति कहु पंजलिउमे पायवमियाए एपमहं विणएपावयणायो चालितए वा खोजितए वा विपरिणामित्तए णं सुजो मुज्जो खामेश, खामेतित्ता अरहलगस्स मुवे कुंवा तुममं जा सका तंकरोह त्ति कट्ट अजीए० जाव प्र- मलजुयलं दलइ, दलइत्ता जामेव दिसि पाउन्लूए तामव निएणमुहरागनयणवएणे अदीणविमणमाणसे णिच्चले दिसिं पडिगए । तए णं से अरहएणए समणोवासए णिफंदे तुसिणीए धम्मज्झाणोवगए विहरइ । तए णं से निरुवसग्गे त्ति कह पडिमं पारेति । तए णं अरहरणदिव्वे पिसायरूवे अरहमगं समणोवासगं दोचं पि तच्चं| गपामोक्खा० जाव वाणियगा दक्षिणाणुकोणं वापि एवं वयासी-इंनो मरहमगा !० जाव धम्मज्झाणोन एणं जेणेव गभीरपोयहाणे तेणेव उवागच्चइ, उवागए विहरइ । तए णं से दिने पिसायरूवे अरहस्सगं सम गच्छइत्ता पोयं ग्वेइ । पोयं ठवेत्ता सगमी-सागमं सपोवासयं धम्मज्झाणोवगयं पासइ, पासत्ता बलियतरामं ज्जे । सज्जेइत्ता गणिमं च ४ सगर्षि संकामे, प्रासुरने तं पोयवहणं दोहिं अंगुलियाई गिएहइ,गिएह सगमी साग जोति जेणेच मिहिला रायहाणी तेव इत्ता सत्तट्टतल जाव अरहमगं एवं वयासी-हंजो अरह- नवागच्छइ, उवागच्छत्ता मिहिलाए रायहाणीए बाहिपगा!अपत्थियपत्थिया:नो खबु कप्पड़ तबसीनमय गुण या अग्गुज्जाणंसि सगडी-सागाम मोए । तए णं अरहवेरमणं,तहेव० जाव धम्मकाणोवगर विहरइ । तएणं से पि एणगे समोवासए तं महत्थं विउलं. जाव रायारहं सायरूचे अरहलगं जाहे नो संचाएइ, निग्गंथाओ चानि पाहुडं कुंमलजुगलं गिएहइ, गिएहइत्ता मिहिलाए रायहातए वा तहेव मंते जाव णिनितं पोयवहणं सणियंस पीए अप्पविसइ । अप्पविसइत्ता जेणेच कुंजए राया णियं उपरि जले संवे। संवेइत्ता तं दिव्वं पिसायरूवं प तेणेव उवागच्चर, जवागच्छत्तिा करयल. जाव कई तं मिसाहर। पमिसाहरित्ता दिलं देवरुवं विउच्वंति.अंतति- महत्थं रायारिहं पाहुडं दिव्वं कुंमलजुयसं च पुरओ ग्वेक्खपडिवो सखिंखणियं० जाव परिहिए अरहाणगं सम- । तर णं से कुंभए राया तेसिं संजत्तगाणं० जाव पमिणोवासयं एवं वयासी-हंभो अरहएणगा! धमाोसणं तुमं] , पाहच्छइत्ता माद्ध विदहराय चश, पहिच्छइत्ता माविं विदेहरायवरकरणं सद्दावे। सदादेवाणप्पिया! जाव जीवियफले जस्स एं तब निग्गथे पाव-| वेइत्ता तं दिव्वं कुंमलजुयलं मल्लीए विदेहरायवरकम्पगाए यणे इमेयारूचे पवित्ती लका पत्ता अजिसममागया,एवं पिणका । पिणकइत्ता पडिविसज्जेइ । तए णं से कुंजए खल्बु देवाणुप्पिया! सके देविंदे देवराया सोहम्मे कप्पे सोह- राया ते अरहमागपामोक्खे० जाव वाणियए विउल्लेणं म्मावमिसए विमाणे सजाए सुहम्माए बहणं देवाणं मज्कगए वत्थगंधमवालंकारेणं जाव उस्सुकं वियरेइ।रायमग्गे मोगामहया सद्देणं प्राइक्खा भास पएणवे परूवेशा एवं खलु ढे य आवासे वियरइ पडिविसजे । पमिविसज्जेइत्ता तए जंबुद्दीने दीवे जारहे वासे चंपाए एयरीए अरहम्मए सम- णं अरहएणगसंजत्तगा वाणियगा जेणेव रायमग्गे मोगाणोवासए अहिगयजीवाजीचे नो खलु सका केण दवणे वा० ढे आवासे तेणेव उवागच्च। नवागच्छइत्ता भंमगववहरजाव निग्गंथाओ पावयणाओ० जाव परिणामत्तए वा। तए | एणं करोत पम्भिमे गिएहइ। गिएहइत्ता सगमी-सागर्म भरेएं अहं देवा सक्कस्म देविंदस्स एयम नो मद्दहामि नो पत्ति- तिजेणेव गंभीरपोयपट्टणे तेणेव उवागच्छ । उवागच्चश्यामि नो रोचयामि । तए णं मम इमेयारूवे अब्भथिए त्ता पोयवहणं सजेई नं संकाम, दक्षिणानुकूलेणं जाव ममुपजित्या गच्छामिणं अहं अरहमगस्स समणो- चाएणं जेणेच चंपा एयरी तेणेव नवगच्चइ । नवागच्चइत्ता वासयस्स अंतिय पाउन्नवामि जाणामि ताव अहं अरह- पोयपयट्ठाणे तेणेव पोयलवेइ । पोयलंवेपत्ता सगमी-सागमि मगं किंपियधम्मे नो पियधम्मे दधम्मे सीलन्चयगणे किं सज्जेइ । तं गणिमं ४ सगमी संकामेइ० जाव महत्थं चालेति जाव परिच्चइ नो परिचय त्ति कह एवं संपेहेमि | पाहुमं दिवं कुंमलजुयसं गिएहइ । गिएहइत्ता जेणेव चंसंपेहिता मोहिं पजेमि, देवाणुप्पिया! प्रोहिणा आभो. दच्छाए अंगराया तेणेत्र उवागच्छ । कागच्चइत्ता तं एमि उत्तरपुरच्छिमं दिसीनागं नत्तरपुरच्छिमं विउन्चियं म- महत्थं कुंमलजुयलं च जवणेइ । तए णं चंदच्छाए अंगमुग्धाति, ताए नकिचाए जाव जेणेव लवण समुद्दे जेणेव राया तं दिव्यं महत्थं च कुंमलजुयलं पमिच्चशपमिच्चतुम्हे तेणेव उवागामि,तुम्हाणं नरसगं करोमि । नो चेव | इत्ता ते अरहणगपामोक्खे एवं बयासी-तुम्भे णं देवाणु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy