SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ अभिणिसज्जा अभिधानराजेन्द्रः। अभिणिसम्जा अभिनैपेधिकी वा गन्तव्या। तत्र (पढमचरमे दुगं तू इति) प्रथमे लतीति तत्रापि संयमविराधना, अप्कायविराधनासंजवात् । सूत्रक्रमप्रामाण्यादस्वाध्याये,चरमे श्रुतरहस्ये, द्विकमभिशय्या- अन्य वृष्टिकाये निपतति उपधिका येन तीम्यते, स्तामितेन भिनैवधिको लक्षणं यथायोग्यं गन्तव्यं, शेषेषु च प्राघूर्णकस चोपधिना शरीरबग्नेन रात्रौ निता नायाति, निझाया अन्नावे सक्तवृष्टिकायरूपेषु, भवत्यनिशय्या गन्तव्या। च अजीर्णदोषः । तस्मात् संसक्तायां बसतो वृष्टिकाये च नितत्रास्यनानुपूर्व्यपि व्याख्याया इति न्यायख्यापनार्थ प्रथ पतति नियमतो गन्तव्या अतिशय्येति । तदेवमुक्तं गन्तव्यकामतः श्रुतरहस्यमिति चरमद्वारं विवरीषुरिदमाह रणम् । तथा चाऽऽद् दिट कारणगमणं, जइ य गुरु वच्चए तो गुरुगा। बेयसुयविजमंता, पाहुमि अवगीय महिमदिटुंता। इइ दोसा चरमपए, पढमपए पोरिसीभंगो।। ओरालइत्यिपेक्षण, संका पञ्चत्थिया दोसा ।। हमुपलब्धं जगवत्रुपदेशतः पूर्वसूरिभिः, कारणे अस्वाध्यावेदश्रुतानि प्रकल्पव्यवहारादीनि, तानि घसती अपारणाम- यादिलकणेऽभिशय्यायां गमन, तत्र यद्येवं दृष्ट कारणगमने कोऽतिपरिणामको वा शृणुयात, तथा विद्यामन्त्रांश्च वसतीक गुरुरभिशय्यामभिनषेधिकी वा व्रजेत् ततस्तस्य प्रायश्चि. स्यापि दीयमानान् अविगीतो निर्द्धर्मा शृणुयात,प्रानृतं वा यो तं गुरुकाश्चत्वारो गुरुमासाः । को दोपणे गुरुगमने इति निप्रानृतादिरूपं वसती व्याख्यायमानम्, अविगीतः कथमपि चेत्, अत पाह-(ोरालेत्यादि )आचार्यः प्राय उदारशरीरो गृणुयात् । तच्छ्रवणे च महान् दोषः। तथाचात्र महिषहष्टान्त: भवेत् , सहाया अपि च कथमपि तस्य स्ताका अभूवन्, ततः "कयाइ जोणिपाहुरे वक्खाणिज्जमाणे एगण आयरियाईण काश्चन स्त्रियः सहायादीन् स्थापयित्वाऽस्य हृदयादिना प्रेरयेयुः। अदिस्लमाणेण निकम्मेण सुयं । जहा-अमुगदवसंजोगे अन्यच्च-शय्यातरादीनां शङ्का समुपजायते,तथाहि-किं वसतामहिसो समुच्छ; तं सोउं सो उत्थाविओ गतो अन्नम्मि गणे, वाचार्यो नोषितः, नूनमगारी प्रतिसेवितुं गत इति । यदि वा तत्थ महिसे दव्वसंजोगेण समुच्छावित्ता सागारियहत्थे स प्रत्यर्थिका प्रत्यनीकाःप्रतिवाद्यादयोऽल्पसहायमुपज्य विनाविक्किण, तं पायरिया कहमवि जाणित्ता तत्थ आगया, उदं. शायाऽऽययुः। तत एवमाचार्यगमने दोपाः,तस्मात्तेन न गन्तव्य. तो से पुच्चितो, तेण सन्जावो कहिओ । पायरिया भणंति मिति, न केवलमाचार्येण न गन्तव्यं किन्त्वेतैरपिन गन्तव्यम् । श्रमं सुंदरसुवम्परयणजुत्तादि गेएह । तेण अज्झवगयं । ततो केते एते?, इत्याहआयारपदि भणियं-अमुगाणि दब्वाणि यतिरिक्त्रसंजोएज्जासि ततो पनूयाणि सुवमरयणाणि भविस्सति । तेण तदा गुरुकरणे पडियारी, भएण बलवं करेज्ज जे रक्खं । कयं, समुत्थितो दिछीविसो सप्पो, तेण दिट्ठो मतो"। ततोऽ. कंदप्पविग्गही वा, अवियत्तो गणदुट्ठो वा ।। निशय्याऽभिनषेधिकी वा गन्तव्या। तथा प्रथमपदमस्वा गुगेराचार्यादेः करणे करणविषये ये प्रतिचारिणः प्रतिचारध्यायबाणं, तत्र दोषः पौरुषीभङ्गः । श्यमत्र नावना-अस्वा काः कायिकमात्रकादिसमर्पका विथामकाच, सर्म गन्तव्यं, तेषां ध्याये वसतावुपजाते स्वाध्यायकरणार्थमवश्यमनिशय्यायाम गमने गुरोः सीदनात् । तथा भयेन पश्चाद्वसतावपान्तरालेभिनषधिक्यां वा गन्तव्यम्, अन्यथा सूत्रपौरुष्या अर्थपौरुष्या ऽभिशय्यायांवा तस्करादिभयेन समुत्थितेन सर्वैरपि साधुभिः वा भङ्गः । तद्भङ्गे च तन्निष्पन्नप्रायश्चित्तापत्तिः।गतं चरमद्वार- न गन्तव्यम् , आत्मसंयमविराधनादोपप्रसङ्गात् । तथा यो मस्वाध्यायद्वारंच। बनवान् गुर्वादीनां तस्कारादिन्यो रकां करोति, तेनापि न सम्प्रति प्राघूर्णकादिद्वारत्रितयमाह गन्तव्यं, तमने गुर्वादीनामपायसंभवात् । तथा यः कन्दर्पः अभिसंघहे हत्था-दिघट्टणं जग्गणे अजिम्मादी। कन्दर्पशीलः,यश्च विग्रही,तथाचाऽऽराटिकरणशीमा, यो वा यत्र गम्यते तत्र शय्यातरादीनां कैश्चिदपि कारणैः पूर्ववैरादिभिः दोसु असंजमदोसा, जग्गण अबोवहीया वा ।। (अवियत्तो ति) अप्रीतो, यश्च स्थानपुरः, पुरादिष्टः, पतैरपि कदाचिदन्यत्तथाविधवसत्यलाभे साधवः संकटायां वसती सर्वैर्न गन्तव्यम,प्रवचनाडाहात्माविराधनादिदोषप्रसङ्गात् । यदि स्थिता जवेयुः, प्राघूर्णकाश्च साधवो भूयांसः समागताः, तत्र कथमपि ते गच्छन्ति ततो बलादाचार्यादिभिर्वारयितव्या इति । दिवसे यथा तथा वा तिष्ठन्ति, रात्री भूमिषु अपूर्यमाणासुयद्य अथ कारणे समुत्पन्ने तेषां गच्चतां कोनायकः भिशयां न बजन्ति तदा तस्मिन्नुपाश्रये अतिशयन संघट्टः प्रवर्तयितव्यः ?, उच्यतेपरस्परं संहननाभिसंकटतया सोऽभिसंघट्टा,तस्मिन्नेव स्थिता गंतव्य गणावच्छे-दयपचत्तियेरयगीयभिक्ख य । नां परस्परं हस्तपादादीनां घट्टन नवेत, तद्भावे च कलहासमाध्यादिदोषसंनवः । अथैतदोषनयादुपविष्टा एव तिष्ठन्ति, एएसिं असतीए, अगीयए मेरकहणं तु ।। ततो जागरणे रात्री जाग्रतामजीर्णादिदोषसंजयः। अजीर्ण कारणे अस्वाभ्यायादिलक्षणे समुत्पन्ने सति शेषसाधुभिर्गमाहारस्याजरणं, तद्भाबे च रोगोत्पत्तिः । रोगे च चिकित्साया न्तव्यमभिशय्यादि, तेषां च गच्चतां मायका प्रवर्तनीयो गणाचअकरणे असमाधिः, क्रियमाणायां च चिकित्सायां षट्काय- च्छेदको वक्ष्यमाणस्वरूपः । तदभावे प्रवर्ती, सोऽपि वक्ष्यमाणव्यापत्तिः इति गतं प्राघूर्णकद्वारम् । अधुनासंसक्तद्वारं चाह- स्वरूपः, तदभावे स्थविरः, तस्याप्यभावे गीतभिवगीतार्थ: (दोसु असंजमेत्यादि) द्वयोः-संसक्ते उपाश्रये वृष्टिकायेच सामान्यवती। एतेषामसति अभावेऽगीतार्थोऽपि माध्यस्थ्यादिनिपतति, असंयमविराधनारुपी दोषी । तथाहि-संसक्तत्वे - गुणयुक्तः प्रवर्तनीयः । केवलं तस्मिन्नगीतार्थे (मेरकहणं न प्रत्युपेक्षणीया वसतिरिति, तत्रावस्थाने स्फुटा संयमविरा- इति) मर्यादायाः सामाचार्याः कथनम्-यथा साधूनांमावश्यके धना । तथा वृष्टिकायेष्वपि निपतितेषु कचित्प्रदेशेषु वसतिर्गः भालोचनायां प्रायश्चित्तं दीयते, नमस्कारपौरुष्यादिकं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy