SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ (७१%) अभिणिसज्जा अनिधानराजेन्द्रः । अभिणिसज्जा तत्थ वि य इमे दासा, होति गयाणं मुणेयव्या ।। । दित्ता अदित्ता व तहिं तिरिक्खा ।। यत्रापि च विविक्ते प्रदशे ते निष्कारणगामिनो अभिशय्या- | चन प्पिया वालसरीसिवा वा, मभिनषेधिकी वा व्रजन्ति, तत्रापि तेषां गतानामिमे वक्ष्यमा- एगो व दो तिमि व जत्थ दासा ॥ णा दोषा भवन्ति ज्ञातव्याः। तत्र अतिशय्यायामन्निनैघोधिक्यां वा चतुष्पदाः तिर्यश्च विधा तानेवाऽनिधित्सुओरगाधामाद भवेयुः। तद्यथा-जुगुप्सिता नाम निन्दिताः,ते च गर्दभाप्रतृतयः। वीयारतणार-विखतिरिक्खा इत्यिो नपुंसा य । तद्विपरीता अजुगुप्सिताः, गोमहिप्यादयः । एकैके द्विधा; तद्य था-दृप्ताश्च दर्गामाता, तद्विपरीता अस्प्ताः, न केवलामस्थ सविसेसतरा दोसा, दप्पगयाणं हवंतेते ॥ म्तूताश्चतुष्पदा नवेयुः,किंतु ज्याला जङ्गादयः, सरीसृपा वाकथमप्यकालगमने विचारे विचारभूमावप्रत्युषेहितायां, । गृहगोधिकादयः, इत्थम्नूतेषु च तिर्यक्षु चतुष्पदेषु व्यानसरीतथा स्तेनाशङ्कायां [प्रारक्खित्ति] आरककाशङ्कायां वा, तथा सृपेषु, एको द्वौ त्रयो वा दोषा भवेयुः । तत्र एक:-श्रात्मविरानिरां चतुष्पदादीनां संजवे, तथा स्त्रियो वा दत्तसंकेतास्तत्र धनादीनामन्यतमः, द्वौ साधुजेदेनात्मविराधनासंयमविराधने, तिष्ठन्ति, नपुंसका वा दत्तसंकेतास्तत्र तिष्ठन्ति-इत्याद्याशङ्का प्रयः-कस्याप्यात्मविराधना, कस्यापि संयमविराधना, कस्यायामेते वक्ष्यमाणाः सविशेषतरा दोषा दर्पगतानां निष्कारण- प्युभयविराधनेति । अत्र चतुर्भङ्गी-कस्याप्यात्मविराधना, न गतानां जवन्ति । संयमविराधना १, कस्यापि संयमविराधना, नात्मचिराधना २, तदेव सविशेषतरत्वं दोषाणां प्रतिहारमभिधित्सुः प्रथमतो कस्याप्यात्मविराधनाऽपि संयमविराधना ३, कस्यापि नोविचारद्वारमधिकृत्याह भयबिराधनेति । उपलक्षणमेतत-जुगुप्सिततिर्यक्चतुष्पदसं. भवे विरूपाऽऽशङ्कासंभवतः प्रवचनोडाहोऽपि स्यादिति । अप्पमिलेहियदोसा, अविदिमे वा हवांत उनयम्मि । गतं तिर्यग्कारम् । वसहीवाधाएण य, एतमणंते य दासा उ । अधुना स्त्रीनपुंसकद्वारे युगपदभिधित्सुराहयदि नाम ते दर्पहताः कथमप्यचक्षुर्विषयवेलायां गता भवेयुः, ततः संस्तारकोच्चारप्रश्रवणादिषु भूमिध्वप्रत्युपक्कितासु ये संगारदिन्ना व उति तत्थ, दोपा ओघनियुक्ती सविस्तरमाख्यातास्ते सर्वेऽप्यत्रापि वक्त ओहा पमिच्छति निलिच्छमाणा। व्याः। तथा विकालवेलायां गमने यदि कथमपि शय्यातर उ इत्थी नपुंसा व करेज दोसे, चारप्रश्रवणयोग्यमवकाशं न वितरेत् ततोऽवितीणऽननुशाते तस्सेवणवाएँ जति जे उ॥ अवकाशे जयस्मिन् उचारप्रश्रवणकणे जवन्तिदोषाः तथाहि संगारः संकेतः, स दत्तो यैस्ते संगारदत्ताः, निष्ठान्तस्य परयदि अननुझाते अवकाशे उच्चारं प्रश्रवणं वा कुर्वन्ति तदाकदाचित् शय्यातरस्तेषामेव वसत्यादिव्यवच्छेदं कुर्यात, यदि वा निपातः प्राकृतत्वात, सुखादिदर्शनाश । दत्तसंकेता इत्यर्थः । सामान्येन दर्शनस्योपरिविद्वेषतःसर्वेषामपि साधूनामिति। अथ इत्यम्भूताः सन्तस्तत्राभिशय्यादिषु उपयन्ति गच्चन्ति, एवं वा कथमप्यत्राकणिकतया वसतेरनिशय्यारूपाया व्याघातो ज. लोकानामाशङ्का भवेत् । अथवा तत्र गतेषु जनानामेववेत,ततोरात्रिमूझवसतिमागच्छतां तेषां श्वापदादिभिरात्मवि. माशङ्का समुपजायते । तथा स्त्रियो नपुंसका वा ओघा इति । राधना । अथ नायान्ति वसति तदा अभिशय्यायाः समीपे अप्र तन्मुखान् निरीक्षमाणाः प्रतीकाते, ततोऽमी गताः। यदि वा त्युपेक्तिस्थानाश्रयणतः संयमविराधना । गतं विचारद्वारम् । तासां स्त्रीणां नपुंसकानां वा सेवनार्थ ये तत्रोपयन्ति पुरुषास्ते 'अस्मतरूयादिसेवनार्थमेतेऽच संयताः समागताः' इति दोषान् अधुना स्तेनद्वारमारक्षिकद्वारं च युगपदनिधित्सुराह अनिघाताऽवर्णवादादीन् कुर्युः । सुपा गेहा उवेति तणा, तदेवं यस्मादकारणे निर्गतानामिमे दोषास्तस्मात्र निष्कारणे आरक्खिया ताणि य संचरंति । गन्तव्यं, कारणे पुनर्गन्तव्यम् । तथाचाऽऽहतेणो ति एसो पुररक्खिोवा, कप्पा उ कारणेहिं, अजिसेज्ज गंतुमजिनिसीहिं वा । अन्नोन्नसंकाऍतिवायएज्जा ।। लहुगा उ अगमणम्मी, ताणि य कजाणिमाई तु ।। शुन्यानि गृहाणि, स्तेनाः विवक्षितगृहे प्रवेशनाय वेलां प्रती- कल्पते पुनः कारणैरस्वाध्यायादिबकणैर्वक्ष्यमाणैराभिशय्याकमाणाः, आरक्षिकादिभयतो वा उपयन्ति । तानि च शून्यानि मभिनषेधिकी वा प्रागुक्तशब्दार्थो गन्तुं, यदि पुनर्न गच्छन्ति गृहाणि भारतिकाः पुररक्तिकाः 'मा काश्चदत्र प्रविष्टश्चौरोनू- ततो लघुकाश्चत्वारो लघुमासाः प्रायश्चित्तम् । तानि पुनः यातू'इति संचरन्ति प्रविशन्तिापवमुभयषां प्रवेशसंभवे अन्यो- कार्याणि कारणानि इमानि वक्ष्यमाणानि ॥ तान्येवाऽऽहऽन्याशया प्रारक्षिका अभिशय्यायाम प्रविष्ट साधुमुपलभ्य | अममाश्यपादुणए, संसहे वुट्टिकायसुयरहसे । स्तेन एप व्यवतिष्ठते इति, स्तेना अग्रे प्रविष्टास्तत्र प्रविशन्तं । पढमचरमे सुगं तू, सेसेसु य होइ अभिसेज्जा ॥ साधं दृष्ट्वा पुररक्षक एप प्रविशतीत्येवंरूपया, स्तेना श्रारक्तिका वा अतिपातयेयुः व्यापादयेयुः । गतं स्तेनारकिकद्वारम् । वसतावस्वाध्यायः, प्राधूर्णका वा बहवः समागताः,वसतिश्च सम्प्रति तिर्यगद्वारमाह संकटा, ततः स्वाध्याये, प्राघूर्णकसमागमे, तथा संसक्ते प्रा गिजातिभिरूपाश्रये तथा बृष्टिकाये निपतति गलन्स्यां बसतो, दुगुंचिया वा अदुगुंधिया वा, तथा श्रुतरहस्ये वेदश्रुतादौ व्याख्यातुमुपक्रान्ते, अनिशय्या. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy