SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ ( ६६६ ) अभिधानराजेन्द्रः / अप्पाचय (ग) क्खजाणित्थिया संखेज्जगुएाओ, यन्नयर तिरिक्ख जोणिपुरिसा संखेज्जगुणा, थक्षयरतिरिक्खजोणित्यो संखज्जगुणाश्रो, जन्नयतिरिक्खजोणियपुरिसा संखज्जगुणा, जलयरतिक्खि जोणित्थियाओ संखज्जगुरणाओ, खहयरपंचेंदियतिरिक्खजोयिष्णपुंसका संखेज्जगुणा, यज्ञयरपंचदियतिरिक्रख जोणिय पुंसगा संखेज्जगुणा, जलयरतिरिक्खजोलियापुंसक पंचेंदिया संखेज्जगुणा, यरिंदियतिरिक्खजोणियणपुंसका विसेसाहिया, तेइंद्रियणपुंसका विससाहिया, बेदिपुंसया विसेसाहिया, तेनकाइयए गिंदि यतिरिक्खजोलियणपुंसका असंखज्जगुला, पुढविनपुंसका विसेसाहिया, उप विसेसाहिया, वान० विसेसाहिया, वणफतिए गिंदियपुंसका अांतगुणा । सर्वस्तोकाः खचरपञ्चेन्द्रियतिर्यग्योनिकपुरुषाः । तेज्यः खचरतिर्यग्योनिक स्त्रियः संख्ययगुणाः, त्रिगुणत्वात् । ताञ्यः स्थलचरतिर्यग्योनिकपुरुषाः संख्येयगुणाः । तेभ्यः स्यलचरतिर्यग्योनिकप्रियः संख्येयगुणाः, त्रिगुणत्वात् । ताभ्यः जलचरतिर्यग्योनिकपुरुषाः संख्येयगुणाः । तेभ्यः जलचरतिर्यग्योनिकस्त्रियः संख्ये यगुणाः, त्रिगुणत्वात् । तान्यः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः संख्येयगुणाः । तेज्यः स्थलचरतिर्यग्योनिकनपुंसका यथाक्रमं संख्येयगुणाः । ततश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रिया यथोत्तरं विशेषाधिकाः । ततस्तेजस्कायिकै केन्द्रियतिर्यग्योनिकनपुंसका असंख्येयगुणाः । ततः पृथिव्य म्बुवायुकायिकै केन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः । ततो वनस्पतिकायिकै केन्द्रिय तिर्यग्योनिकनपुंसका अनन्तगुणाः । संप्रति कर्मभूमिजादिमनुष्यरूयादिविभागतः षष्ठमल्पबहुत्वमाह एयासि णं भंते! मणुस्सित्थीणं कम्मभूमियाणं अकम्पभूमियाणं अंतरदी त्रियाणं मणुस्सपुरिसाणं कम्मभूमिकाणं कम्फमिकाएं अंतरदी विकाणं मणुस्सल पुंसकाणं कम्मभूमगाणं कम्म मगाणं अंतरदी विकाण य कयरे कमरे हिंतो अप्पा वा०४१ । गोयमा ! अंतरदीवक श्रकम्पनूमकमणुस्सत्थियाओ मस्स पुरिसा य एतेसि णं दोमि वितुल्ला सव्वस्थोवा, देवकुरुन त्तरकुरु कम्मनूमकमणुस्सित्थियात्र मणुस्पुरिसा एते दोपि वि तुला संखेज्जगुणा; हरिवासरम्मकत्रासश्चकम्मभूमकमणुस्सि त्थिया प्रो मधुस्सपुरिसायएते दो वि तुझा संखेज्जगुणा, हेमवते हेरण. कम्मभूमकमस्सित्थी ओ मणुस्सपुरिसा य दो वि तुला संखेज्जगुणा, नरहेरवतकम्मजुमगमणुस्तपुरिमा दोवि संखेज्जगुणा, नरहेरवयकम्मभूमगमस्सित्थियाओ दोविसंखेज्जगुणाओ, पुत्रविदेह अवरविदेहकम्प भूमगमगुस्सपु रिसा दो विसंखेज्जगुणा, पुव्त्रविदेह अवरविदेहकम्पनूमगमस्सित्थी ओ दो वि संखज्जगुणा, अंतरदीनग अकमनूमगमस्स पुंस का प्रसंखेज्जगुणा, देवकुरुउत्तरकुरुप्र १६० Jain Education International For Private अप्पात्रहुय ( ग ) कम्पमगमगुस्सणपुंनका दो विसंखेज्जगुणा, एवं तहेव जाव पुत्रविदेवरविदेद कम्मनुकम गुस्साए पुंसका दो विसंखेज्जगुण || ताभ्यः सस्तोका अन्तरद्वीपक मनुष्य स्त्रियो ऽन्नरीपक मनुष्यपुरुपाश्चः एते च इयेऽपि परस्परं तुल्याः । तत्रत्यस्त्रीपुंसानां युगलधर्मेोपेतत्वात् । तेभ्यो देवकुरुत्तर कुर्वकम्मैभ्रमक मनुष्य स्त्रियो मनुष्यपुरुषाः संख्ये यगुणाः । युक्तिरत्र प्रागेवोक्ता | स्वस्थाने तु परस्परं तुल्याः । एवं हरिवरस्यक मनुष्य पुस्पस्त्रियो दैमवत है र एयवन मनुष्य पुरुषस्त्रियश्च यथोत्तरं संख्ययगुणाः, स्वस्थाने तु परस्परं तुल्याः । ततो नतरवतक भूकम नुष्या द्वये संख्येयगुणाः स्वस्थाने तु परस्परं तुल्यः । तेभ्यो भरतरवतकर्मभूमकमनुष्यास्त्रयो द्वय्योऽपि संख्येयगुणाः समाविशतिगुणत्वात्, स्वस्थाने तु परस्परं तुख्याः । पूर्ववदेहापरचिदेड कर्म्मभृमक मनुष्य पुरुषा इयेऽपि संख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः । तयः पूर्वविदेहापर विदेहा कर्मभूमकमनुष्य स्त्रियो द्वय्योऽपि संस्थेयगुणाः, सप्तविंशतिगुणत्वात् स्वस्थाने तु परस्परं तुल्याः । ताभ्योऽन्तरद्वीपक मनुष्यनपुंसका श्रसंख्ययगुणाः, श्रेण्यसंख्ययभागगताकाशप्रदेशराशिप्रमाणत्वात् । तेभ्यो देवकुरुत्तरकुर्वकर्मभूमक मनुष्यनपुंसका ध्येऽपि संख्येयगुणाः स्वस्थाने तु परस्परं तुल्याः । तेभ्यो हरिवर्ष रम्यक वर्षाकर्मभूमकमनुष्यनपुंसका ध्येऽपि संख्येयगुणाः स्वस्थाने तु परस्परं तुल्याः । तेज्यो हैमवत हैरण्यवता कर्मभूमक मनुष्यनपुंसका द्वयेऽपि संख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः । तेज्यो नरतैरता कर्मभूमक मनुष्यनपुंसका इयेऽपि संख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः । तेभ्योऽपि पूर्वविदेहापविदेहकभूमकमनुप्यनपुंसका ध्येऽपि संख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः । संप्रति वनवास्यादिदेव्यादिविभागतः सप्तममल्पबहुत्वमाहएतासि णं जंते ! देत्रित्थीणं अवयवासीणं वाणमंतरीणं जोस माणि देवपुरिसाणं भवरणवासी० जात्र मणियाणं सोधम्मकाणं० जाव गविज्जकाणं अणुत्तरोववा - इयाणं परइयनपुंसकाणां रयणप्पभापुढविनेर इयनपुंसकाणं ० जावसत्तमापुढविनेरयनपुंसगाणं कयरे कयरेंहिता० जाव विसेसा हिया वा ? । गोयमा ! सन्वत्योवा अणुत्तरोववाइया देवपुरिसा, उवरिमवेज्जा देवपुरिसा संखेज्जगुणा, तहेव० जाव आणत कप्पे देवपुरिसा संखेज्जगुणा, हेमतमाए पुढबीए नेरइयनपुंसका असंखेज्जगुणा, बट्टीए पुढवीए नेरइयनपुंसका असंखेज्जगुणा, सहस्सारे कप्पे देवपुरिसा असंखेज्जगुणा, महासुके कप्पे देवा असंखेज्जगुणा, पंचमार पुढवीए नेरइयनपुंसका असंखेज्जगुणा, लंनए कप्पे असंखेज्जगुणा, चउत्थीए पुढवीए नेरश्या असंखेज्जगुरणा, बंभलोए कप्पे देवपुरिसा असंखेज्जगुणा, तचा पुढवी नेरइया असंखेज्जगुणा, माहिंदे कप्पे देपुरिसा संखेज्जगुणा, सणकुमारे कप्पे देवपुरिसा श्रसंखेज्जगुणा, दोच्चाए पुढवीए नेरइया असंखेज्जगुणा, Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy