SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ पाचहुय (ग) तेभ्योऽपि रतैवतवर्ष कर्म्म जुमकमनुष्यपुरुषाः संख्येयगुणाः, अजितस्वामिकाले उत्कृष्टपदे स्वभावत एव नरतैश्वतेषु च मनुष्यपुरुषाणामतिप्राचुर्येण संभवात् । स्वस्थाने च द्वयेऽपि परस्परं तुख्याः, क्षेत्रस्य तुल्यत्वात् । तेज्योऽपि पूर्वविदेहापरविदेहाद कर्म्मभूमकमनुष्यपुरुषाः संख्येयगुणाः, क्षेत्रबाहुल्यात् । अजितस्वामिकाले श्व स्वभावत एव मनुष्यपुरुत्राणां प्राचुर्येण संभवात् । स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्योऽप्यनुत्तरोपपातिदेवपुरुषा असंख्येयगुणाः, क्षेत्रपल्योपमासंख्येयनागघर्त्याकाशप्रदेशप्रमाणत्वात् । तदनन्तरमुपरितनयैवेयक प्रस्तटदेवपुरुषा अच्युतकल्पदेवपुरुषा आरणकल्पदेवपुरुषाः प्राणतकल्पदेवपुरुषा आनतकल्पदेवपुरुषा यथोत्तरं संख्येयगुणाः । जावना प्रागिव । तदनन्तरं सहखारकल्पदेव पुरुषा ज्ञान्तककल्पदेवपुरुषा ब्रह्मलोक कल्पदेवपुरुषा माहेन्द्र कल्पदेवपुरुषाः सनत्कुमार कल्पदेवपुरुषा ईशानकल्पदेवपुरुषा यथोत्तरमसंख्येयगुणाः, सौधर्मकल्पदेवपुरुषाः संख्येयगुणाः, सौधर्मकल्पदेवपुरुभ्यो भवनवासिदेवपुरुषा असंख्येयगुणाः । भावना सर्वत्रापि प्रागिव । तेभ्यः खचरतिर्यग्योनिकपुरुषा असंख्येयगुणाः, प्रतरासंख्येयनागवर्त्यसंख्येयश्रेणिगता काशप्रदेशराशिप्रमाण - त्वात् । तेभ्यः स्थलचरतिर्यग्योनिक पुरुषाः संख्ये यगुणाः, तेभ्यो. ऽपि जलचर तिर्यग्योनिकपुरुषाः संख्येयगुणाः । युक्तिरत्रापिप्रा गिव । तेभ्योऽपि वाणमन्तरदेवपुरुषाः संख्येयगुणाः, संख्येययोजनकोटी कोटिप्रमाणैक प्रादेशिक श्रेणिक मात्राणि खएमानि बाषन्त्येकस्मिन् प्रतरे नवन्ति तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् । तेभ्यो ज्योतिष्कदेवपुरुषाः संख्येयगुणाः। युक्तिः प्रागेवोक्ता । जी० २ प्रति० । इति प्रतिपादितानि स्त्रीपुंनपुंसकानां प्रत्येकमल्पबहुत्वानि । ( ६६८ ) निधानराजेन्द्रः । इदानीं समुद्रितानामुच्यन्तेन्तानि चाष्ट। तत्र - प्रथमं सामान्येन तिर्यक्त्रीपुरुष नपुंसक प्रतिबरूम, एवमेतदेव मनुष्यप्रतिबद्धं द्वितीयम, देवस्त्रीपुरुषनारकनपुंसक प्रतिबद्धं तृतीयम्, सकलसन्मिश्रं चतुर्थम, जनचर्यादिविभागतः पञ्चमम, कर्मभूमिजादिमनुष्यादिविभागतः षष्ठं, जवनवास्यादिदेव्यादिविभागतः सप्तम, जलचर्यादिविजातीयव्यक्तिव्यापकममम् ॥ तत्र प्रथममभिधित्सुगह एतेसि णं भंते ! तिरिक्खजोत्थिीणं तिरिक्खजोणियपुरिसाणं तिरिक्खजोणियपुंसकारण य कयरे कयरेहिंतो० जाव विमादिया ? । गोयमा ! सव्वत्योवा तिरिक्खजोयिपुरिमा, तिरिक्खजोणियत्थी संखेज्जगुणाओ तिरिक्खजोणिय पुंसका अांतगुणा । सर्व स्तोकास्तिर्यक्पुरुषाः तेभ्यस्तिर्य कूस्त्रियः संख्येयगुणाः, त्रिगुणत्वात् । ताभ्यस्तिर्य नपुंसका अनन्तगुणाः, निगोदजी घानामनन्तत्वात् । संप्रति द्वितीयमल्पबहुत्वमाह एतेसि णं जंते ! मस्सित्यीणं मणुस्सपुरिमाणं मणुस्मरणपुंसकारणं कयरे कयरेहिंतो अप्पा वा० ४ १ । गोयमा ! सन्वत्थोवा मणुस्सपुरिसा, मणुस्सित्यीओ संखेज्जगुणायो मणुमपुंसका असंखेज्जगुणा । सर्वस्तोका मनुष्यपुरुषाः, कोटी कोटिप्रमाणत्वात् । तेभ्यो मनुष्यास्त्रयः संयेयगुणाः सप्तविंशतिगुणत्वात् । तेभ्यो Jain Education International For Private पाहु (ग) मनुष्य नपुंसकाश्च संख्येयगुणाः श्रेण्यसंख्येयजागगत प्रदेशराशिप्रमाणत्वात् । संप्रति तृतीयमल्पबहुत्वमाह - एतेसिणं जंते! देविस्थीणं देवपुरिसाणं णेरइयनपुंसकाण य कयरे कयरेहितो ० जाव विसेसाहिया १ । गोयमा ! सव्वत्थोवा नेरइयनपुंसगा, देवपुरिसा असंखेज्ज गुएा, देविस्थी संखेज्जगुणा ओो । सर्वस्तोका नैरचिकनपुंसकाः, श्रृङ्गलमात्रक्षेत्र प्रदेशराशौ स्वप्रथमवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात् । तेभ्यो देवपुरुषा असंख्येयगुणाः, असंख्येययोजनकोटी कोटिप्रमाणायां शुचौ यावन्तो नभः प्रदेशास्तावत्प्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्त श्राकाशप्रदेशास्तावत्प्रमाणत्वात् । तेभ्यो देवस्त्रियः संस्येयगुणाः, द्वात्रिंशद्गुणत्वात् । सम्प्रति सकलसंमिश्रं चतुर्थमल्पबहुत्वमाहएतेसि णं भंते! तिरिक्खजो णित्थीएं तिरिक्खजोणिय पुरिसाए तिरिक्खजोरिणयनपुंसगाणं मणुस्सित्थीणं मणुसपुराणं मणुस्सनपुंसगाणं देवित्थीणं देवपुरिसाणं नेरश्यन सकाए य कयरे कयरेहिंतो० १ । गोयमा ! सव्वत्योवा मणूस पुरिसा, मणुस्सित्यीओ संखेज्जगुणा, मस्सलपुंसका असंखेज्जगुणा, नेरइयपुंसका असंखेज्जगुणा, तिरिक्खजोणियपुरिसा असंखेज्जगुणा, तिरिक्खजोणित्थियाओ संखेज्जगुणाश्रो, देवपुरिसा संखेज्जगुणा, देत्रित्थिया संखेज्जगुणाओ तिरिक्खजोणियनपुंसका अांतगुणा । सर्व स्तोका मनुष्यपुरुषाः, तेभ्यो मनुष्य स्त्रियः संस्येयगुणाः । तेज्यो मनुष्यनपुंसका असंख्येयगुणाः । श्रत्र युक्तिः प्रागुक्ता । ते भ्यो नैरयिकनपुंसका असंख्येयगुणाः, असंख्येयश्रेण्या काशप्रदे शराशिप्रमाणत्वात् । तेभ्यस्तिर्यग्योनिकपुरुषा असंख्येयगुणाः, तेज्यस्तिर्यग्योनिक स्त्रियः संख्यातगुणाः, त्रिगुणात् । ताज्यो देवपुरुषाः संख्येयगुणाः, प्रभूततरप्रतरासंख्येय भागवर्त्यसंस्थेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् । तेभ्यो देवस्त्रियः संख्ये यगुणाः, द्वात्रिंशद्गुणत्वात् । ताभ्यस्तिर्यग्योनिकनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तत्वात् । संप्रति जनचर्यादिविनागतः पञ्चममल्पबहुत्वमादपतासि णं भंते! तिरिक्खजोणित्थीणं जलयरीणं थायरीणं खयरीणं तिरिक्खजोणियपुरिसाएं जलयराणं थल पराणं खयराणं तिरिक्खजोणिय पुंसकाएं एगिदियतिरिक्खजोयिनपुंसकाणं पुढविकाइय एर्गिदियतिरिक्खजोशियन पुंसगाणं ०जाब वएस्सइकाइयए गिंदियति रिक्ख जोणिय नपुंसगारंग बेईदियतिरिकख जोगियणपुंसकःणं, तेइंदियचतुरिंदियपंचंदियतिरिक्रख जोणिय पुंसकारणं जल्झयराणं यक्षयराणं खइराणं करे करेहिंतो ० जाव विसेसादिया वा ।। गोयमा ! सन्वत्योवा खड् परनिरिक्खजोलियपुरिसा, खड़यर तिरि Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy