SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 林 ६) - 法 未考未未未持本本本李李李孝丰牛津津津津孝丰法法牛津津津津李孝丰津津津津津津率半半害学生实事考 उपोद्घातः। तिवस्तुः यथा त्वेकः शक्तस्वभावो भावःतथा अन्योऽपि भवन | जावात् तस्मात बाह्यस्यैव साम्वृतौ विधिनिषेधौ । मन्यथा कीरशंदोषमावहति ,यथा नवता जातिरेकाऽपि समानव-| संव्यवहारहानिप्रसार । तदेवंसनियसवहेतुरन्याऽपि स्वरूपेणैव जात्यन्तरनिरपेक्षा, तथाऽ. | "नाकारस्य न बाह्यस्य, तत्त्वतो विधिसाधनम् । स्माकं व्यक्तिरपि जातिनिरपेक्का स्वरूपेणैव भिन्ना हेतुः । बहिरेव हि संवृत्या, संवृत्याऽ वितु माकृतः॥१॥" यतु त्रिलोचन:-अश्वत्यगोत्वादीनां सामान्यविशेषाणां स्वाभ एतेन यद्धर्मोत्तरः-प्रारोपितस्य बाह्यत्वस्य विधिनिषेधाविये समवायः सामान्यम; सामान्यमित्यभिधानप्रत्यययोनिमित. स्खलौकिकमनागममताकिंकायं कथयति । तदपहस्तितम् । मिति । यद्येवं व्यक्तिप्यप्ययमेव तथाभिधानप्रत्ययहेतुरस्तु कि नन्यध्यवसाये यद्यध्यवसेयं वस्तु न स्फुरति तदा तदध्यवसित* सामान्यस्वीकारप्रमादेन ?। न च समवायः सम्भवी ॥ मिति कोऽर्थः, अप्रतिभासेऽपि प्रवृत्तिविषयीकृतमिति योऽर्थः। * “हेति बुरः समघायसिद्धि-रिहेति धीश्च द्वयदर्शने स्यात् । अप्रतिभासाविशेषे विषयान्तरपरिहारेण कथं नियतविषया प्र. नचकचित्तद्विषये स्वपेका,स्वकल्पनामात्रमतोऽयुपायः" ॥१॥ सिरितिचेत उच्यते-यद्यपि विश्वमगृहीतं तथापि विकल्प * एतेन येयं प्रत्ययानुवृत्तिरनुवृत्तवस्वनुयायिनी कथमत्य | स्य नियतमामग्रीप्रसनत्वेन नियताकारतया नियतशक्तित्वात *तभेदिनीषुव्यक्तिषु व्यावृत्तविषयप्रत्ययभावानुपातिनीषु भधि-नियता पब जमादी प्रवृत्तिः। धूमस्य परोकानिकानजनमवत । तुमईतीत्यूहाप्रवर्तनमस्य प्रत्याख्यातम्। जातिवेव परस्परव्या नियतविषया हिनायाः प्रमाणपरिनिष्ठितस्वभावा न शक्तिवृत्ततया व्यकीयमानास्वनुवृत्तप्रत्ययेन व्यभिचारात् । यत पु.मnitis | सायपर्यनुयोगभाजः। तस्मात् तदभ्यवसायित्वमाकारविशेष* नरनेन विपर्यये वाधकमुक्तम,अभिधानप्रत्ययानुवृत्तिः कुताच. | योगात् तत्प्रवृत्तिजनकत्वम् । न च सारइयादारोपेण प्रवृत्ति *निवृल्य क्वचिदेव जयन्ती निमित्तवता न चान्यनिमित्तमित्या |घूमः, येनाकारे बाबस्य बाह्ये षा प्राकारस्यारोपद्वारेण दूदि। तन सम्यक । अनुवृत्तमन्तरेणापि अनिधानप्रत्ययानुवृत्ते. पणावकाशः, किं तहिं स्ववासनाधिपाकशामुपजायमानव रतदूपपरावृत्तस्वरूपविशेषात अवश्यं स्वीकारस्य साधि बुकिरपश्यन्त्यपि बाह्यं बाह्य वृत्तिमातनोतीति विप्लुनैव । तदे* तत्वात् । तस्मात् वमन्याभावविशिष्ट विजातिव्यावृत्तोऽथों विधिः। स एव चा"तुल्यनेदे यया जातिः, प्रत्यासत्या प्रसपैति । पोहशब्दयाच्याशब्दानामर्थः प्रवृत्तिनियत्तिविषयवेति स्थितम् । कचिन्नान्यत्र सैवास्तु, शब्दकानानिबन्धनम" ॥१॥ अत्र प्रयोगः--यद वाचकं ततावमध्यवसितातद्रूपपरावृत्तवयत पुनरत्रन्यायभूषणेनोक्तम-नह्येवं भवति यया प्रत्यासल्या दस्तुमात्रगोचरम; यथेह कूपे जलमिति वचनम । वाचक एहसूत्रादिकं प्रसर्पति क्वचिनान्यत्र सैव प्रत्यासत्तिःपुरुषस्फ- | चेदं गवादिशब्दरूपमिति स्वभावहेनुः । नायमसिद्धः, पूर्वोक्ते*टिकादिषु दण्डिसूत्रित्वादिव्यवहारनिबन्धनमस्तु किं दण्ड- नन्यायेन पारमार्थिकवाच्यवाचकनावस्याभावेऽपि अध्य सत्रादिनेति । तदमानम् । दएमसूत्रयोहि पुरुषस्फटिकप्रत्या- वसायकृतस्य सर्वव्यवहारिनिरवश्यं स्वीकर्तव्यत्वात् । अन्य* सन्नयोदृष्टयोः दकिसूत्रिप्रत्ययहेतुत्वं नापलप्यते । सामान्य था सनव्यवहारोच्छेदप्रसङ्गात् । नाऽपि विरुरूः, सपके ना*तु स्वपिन दृष्टम् । तद्यदीदं परिकल्पनीयं तदा वरं प्रत्यास- वात् । न चानकान्तिकः, तथाहि-शब्दानामध्यवसितविजातिरेव सामान्यप्रत्ययहेतुः परिकल्प्पताम, कि गुा परिक-तिव्यावृत्तवस्तुमात्रविषयत्वमनिच्छद्भिः परैः परमार्थतःल्पनयेत्यभिप्रायापरिहानात् ।। " वाच्यं स्वलकणमुपाधिरुपाधियोगः, * अथेदं जातिप्रसाधकमनुमानमभिधीयते-यद्विशिएकानं त सोपाधिरस्तु यदि वा कृतिरस्तु बुके।" * द्विशेषणग्रहणनान्तरीयकम् । यथा दगिमकानम | विशिष्ट- गत्यन्तराभायात्। अधिषयत्वे च वाचकस्वायोगात् । तत्र ज्ञानं चेदं-गौरयमित्यर्थतः कार्यहेतु विशेषणानुभवकार्य हि "प्राचन्तयोर्म समयः फलशक्तिहाने*रान्ते विशिपबुद्धिः सिति । अत्रानुयोगः विशिष्टयुद्धेनिनवि मध्येऽप्युपाधिविरहात त्रितयेन युक्तः ॥" *शेषणग्रहणनान्तरीयकत्वं वा साध्यम; विशेषणमात्रानुभव तदेवं याच्यान्तरस्याभावात् । विषयवस्त्वलकणस्य व्यापकस्य * नान्तरीयकत्वं वा । प्रथमपके पकस्य प्रत्यत्तबाधासाधना निवृत्ती विपकतो निवर्तमान वाचकत्स्यमत्यवसितबाह्यविवधानमनवकाशयति वस्तुग्राहिणः प्रत्यकस्योभयप्रतिभा षयत्वेन व्याप्यत इति व्याप्तिसिद्धिः। *सानावात् विशिएबुद्धित्वं च सामान्यम् । देतुग्नैकान्तिकः । *जिन्नविशेषणग्रहणमन्तरेणापि दर्शनात, यथा स्वरूपवान् घटः। " शम्दैस्तावन्मुख्यमाश्यायतेऽर्थः, गोत्वं सामान्यमिति था। द्वितीयपके तु सिद्धसाधम् स्वरूपया तत्रापोडस्तद्गुणत्वेन गम्यः। *न घट इत्यादियत् गोत्वजातिमान् पिएम इति परिकस्पिस भे अर्थश्चैकोऽभ्यासतो भासतोऽन्यः, *दमुपादाय विशेषणविशेष्यन्नावस्यष्टत्वादगोव्यावृनानुजयभा स्थाप्यो वाच्यस्तस्त्वतो मैव कश्चित् ॥" *वित्वात् गौरयमिति व्यवहारस्य । तदेव न सामान्यबुद्धिः । वाधकं च सामान्यगुणकर्माद्यपाधिचक्रस्य, केवलव्यक्तिप्राहकं. अथापोहसिधिनाचारित्वं पराक्रियतेपटुप्रत्यक्रम । श्यानुपलम्भो वा प्रसिकः । तदेवं विधिरेव शनार्थः । स च बायोडों बुख्याकारश्च विवक्षितः तत्र,नयु “अथ श्रीमदनेकान--समुद्घोष पिशासितः।। *ध्याकारम्य तत्वतः संवृल्या या विधिनिषेधी, स्वसंवेदनप्र अपोहमापिबामि प्राक्, वीक्षन्तां भिक्षवः क्षणम्" ॥१॥ *त्यवगम्यत्वात, अनध्ययसायाश्च । नापि तत्त्वतो बाह्य- शह तावद्विकल्यानां तथाप्रतीतिपरिहतविरूधर्माध्यासकथ* स्यापि विधिनिषेधी, तस्य शाम्दे प्रत्ययेऽप्रतिनासनात। अत/ चित्तादात्म्यापनसामान्य विशेषस्वरूपवस्तुलकणाक्षणदीवादीपब सर्वधर्माणां तत्त्वतोऽननिसाप्यत्वं प्रतिभासाध्यवसाया | कितन्यं प्राक् प्राकट्यत। ततस्तत्त्वतः शम्दानामाप तत्प्रसिद्धमे, ***************************************************************************************** Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy