SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ *** ** 新手卡本半本来生并未未朱孝丰丰牛牛津津本法法律法未违法违法本法法丰丰丰丰丰法本法未事本本基本港法律法 उपोद्घातः। भेदादपरस्वरूपभेदः,अन्यथा बैलोक्यमेकमेव वस्तु स्यात दुरा-तित्तिप्तत्वात्, अन्यथा सर्वसर्वत्रस्यादिति अतिप्रसङ्ग काल्पसन्नदेशवर्तिनोः पुरुषयोः एक शानिनि स्पष्टास्पष्टप्रतिभासभे- निकनेदाश्रयम्तु धर्मधर्मियवहार इति प्रसाधितं शाने, भवदेविन शास्त्रिभेद इति चेत्, न घूमः प्रतिभासभेदो निन्नवस्तुनि- |तु वा पारमार्थिको धर्मधामनेदः, तथाऽप्यनयोः समवायाद * यतः, किन्तु पकविषयत्वाभावनियत इति । ततो यत्रार्थक्रिया- | दूषितत्वाऽपकारलकणैव प्रत्यासत्तिरेषितम्या । पर यथे. भेदादिसचिवः प्रतिभासनेदः तब वस्तुभेदः. घटवत् । अन्यत्र जियप्रत्यासत्या प्रत्यक्षेप धर्मिप्रतिपत्तौ सकलतधर्मप्रतिप* पुनर्नियमेनकविषयतां परिहरतीत्येकप्रतिनासो भ्रान्तः। तिः। तथा शब्द लिङ्गाज्यामपि वाच्यवाचकादिसंपन्धप्रतिर* पतेन यदाद वाचस्पतिः-न च शब्दप्रत्यकयोवस्तुगोचरत्वे बायां धमिप्रतिपत्तौ निरवशेषतद्धर्मप्रतिपत्तिर्भवेत्, प्रत्यासप्रत्ययाभेदः,कारणजेदन पारोक्ष्यापारोदयदोपपत्तेरिति । तनो-IAN तिमात्रस्याविशेषात्। यच्च वाचस्पतिः-न चैकोपाधिना सत्वे *पयोगि। परोक्प्रत्ययस्य वस्तुगोचरत्वासमर्थनात्।परोकताऽऽ. विशिष्ट तस्मिन् गृहीते, उपाध्यन्तरविशिष्टतद्ग्रहः । स्वभायो यस्तु कारणभेद इन्द्रियगोचरग्रहणविरहेणैव कृतार्थः। तत्र हिद्रव्यस्य उपाधिनिर्विशिष्यतेन तपाधयो वा, विशेष्यत्वं वा, शान्दे प्रत्यये स्वाकणं परिस्फुरतिकिञ्च-वनकणात्मनि वस्तुनि वाच्ये सर्वात्मना प्रतिपत्तेः विधिनिषेधयोरयोगः । तस्य हि तस्य स्वनाव इति । तदपि नवत एव । न बभेदादुपाप्यन्तरण हणत्वमासजितम्। भेदं पुरस्कृत्यैवोपकारकप्रहणे उपकार्यग्रह* सद्भावेऽस्तीति व्यर्थम,नास्ति इत्यसमर्थम; असद्भावे नास्तीति * व्यर्थम,अस्ति इत्यसमर्थमा भस्ति चास्त्यादिपदप्रयोगः। तस्मात् णप्रसञ्जनात् । न चाग्निधूमयोः कार्यकारणभाव एव, स्वभावत एव धर्मर्मियोप्रतिनियमकपनमुचितम्,तयोरपि प्रमाणासिशम्दप्रतिजासस्य बावार्थभावाभावसाधारण्यं न तद्विषयतां दत्वात् । प्रमाणसिद्धेच स्वभावोपवर्णनमिति न्यायः। पच्चात्र कमते । यश वाचस्पतिना जातिमाक्तिवाच्यता स्ववाचैव न्यायभूषणेन सूर्यादिग्रहणे तदुपकार्याशेषवस्तुराशिग्रहणप्रस. प्रस्तुत्याऽनन्तरमेव न च शब्दार्थस्य जाते वाजायसाधारण्यं अनभुक्तम । तदभिप्रायानवगाहनफलम् । तथादि-स्वन्मते धर्मनोपपद्यतेसा हि स्वरूपतो नित्याऽपि देशकासविप्रकीर्णानकव्य धर्मिणोदः, उपकारलकणैव च प्रत्यासत्तिः। तदोपकारकप्रनद्याश्रयतया नावाभावसाधारणीनवनस्ति-नास्ति-संबन्धयो दणे समानदेशस्यैव धर्मरूपस्यैव चोपकार्यस्य प्रदणमासरिज* ग्या। वर्तमानव्यक्तिसम्बन्धिता दि जातेगस्तिता, अतीतानागत. तम,तत् कथं सूर्योपकार्यस्य भिण्देशस्य ध्यान्तरस्य वाट. व्यक्तिसम्बन्धिता च नास्तितेति संदिग्धव्यतिरेकित्वादकान्ति व्यभिचारस्य प्रहणप्रसङ्गः सङ्गतः। तस्मादेकधर्मद्वारेणाऽपि . * भावाभावसाधारण्यमन्यथासिद्धं वेति विलपितम, तावन्न स्तुस्वरूपप्रतिपसौसर्वात्मप्रतीतेः, क शब्दान्तरेण विधिनिषे. *प्रकृतकतिः, जाती भरं न्यस्यता स्वलकणावाच्यत्वस्य स्वयं धावकाशः अस्ति च, तस्मान्न स्वलक्षणस्य शब्दविकल्पसिङ्गप्रर स्वीकारात् । किश्च-सर्वत्र पदार्थस्य स्वलक्षणस्वरूपेणैचास्तित्वा तिभासित्वमिति स्थितम् । नापि सामान्यं शान्दप्रत्ययप्रतिभादिकं चिन्यते । जातेस्तु वर्तमानादिव्यक्तिसम्बन्धोऽस्तित्वादि. सि । सरितः पारे गावश्चरन्तीति गवादिशब्दात् सास्नाशृङ्ग* कमिति तु बालप्रतारणम् । एवं जातिम व्यक्तिवचनेऽपि दोषः व्यक्तेश्चत प्रतीतिसिकिः, जातिरधिका प्रतीयताम; मा वा, न तु लाङ्गलादयोऽक्षराकारपरिकरिताः सजातीय भेदापरामर्शनात व्यक्तिप्रतीतिदोषान्मुक्तिः। संपिरिडप्रायाः प्रतिनासन्ते । न च तदेव सामान्यम्। वांक* पतेन यमुच्यते कौमारिलैः-सभागत्वादेव वस्तुनो न सा त्यकाकारशून्यं गोत्वं दि कथ्यते । तदेव च सास्नाशृङ्गा*धारण्यदोषः । वृक्तत्वं ह्यनिर्धारित नावाजावं शब्दादवग दिमात्रमखिमब्यक्तावत्यन्तविलकणमपि स्वत्रणेने की क्रियमासम्पते । तयोरन्यतरेण शब्दान्तराबगतेन संबध्यत इति । णं सामान्यमित्युच्यते; तारशस्य बाह्यस्याप्राप्तेभ्रान्तिरेवासी * तदप्यसङ्गतम् । सामान्यस्य नित्यस्य प्रतिपत्तावनिर्धारितजा केशप्रतिजासवत् । तस्माद्वासनावशादुद्धेरेव तदात्मना विवों*वाभावत्वायोगात् । यच्चेदं न च प्रत्यक्स्ये व शम्दानाम अर्थ ऽयमस्तु,असदेव वा तद्रूपं ख्यातु,व्यक्तय एव वा सजातीय भेदप्रत्यायनप्रकारो येन तदूरप इवास्त्यादिशब्दापेक्षा न स्यातावित तिरस्कारेणान्यथा भासन्ताम, अनुभवव्यवधानात् । स्मृतिप्रचित्रशक्तित्वात प्रमाणानामिति । तदप्यन्छियकशान्दप्रतिजास- मोषो वानिधीयतामास | मोपोवाऽनिधीयताम,सर्वथा निर्विषयः खल्वयं सामान्यप्रत्ययः, * योरेकस्वरूपग्राहित्वे भिन्नावभासदृषणेन क्षितम, विचित्रशक्ति- कसामान्यवाताायत पुनः साम *वं च प्रमाणानां साक्षात्काराध्यवसायाच्यामपि चरितार्थम् । स्मिकत्वमुकम?। तदयुक्तम् । यतः पूर्वपिण्डदण्डदर्शनस्मरण*ततो यदि प्रत्यक्वार्थप्रतिपादनं शाम्देन तद्वदेवावभासः स्यात् , सहकारिणाऽतिरिच्यमानाविशेषप्रत्ययजनिका सामग्री निर्विष. * अजवंश्च न तद्विषयख्यापनं कमते । ननु वृक्तशब्दन वृतत्वांशे |यं सामान्यविकल्पमुत्पादयति तदेवं न शान्दप्रत्यये जातिः प्रति*चोदिते सल्वाधेशनिश्चयनार्थमस्त्यादिपदप्रयोग इति चेत?,नि भाति, नापि प्रत्यक्के, नचानुमानतोऽपि सिकि अदृश्यत्वे प्रतिरंशत्वेन प्रत्यकसमधिगतस्य स्वलकणस्य कोऽवकाशः पदान्त बद्धसिङ्गादर्शनात्। नापीन्द्रियवदस्याः सिकिशानकार्यतःकादा* रेण; धर्मान्तरविधिनिषेधयोः प्रमाणान्तरेण वा । प्रत्यक्षेऽपि प्रमा चित्तस्यैव निमित्तान्तरस्य सिके। यदाऽपि पिण्डान्तरेऽन्तराने णान्तरापेका दृऐति चेत् !,भवतु तस्यानिश्चयात्मत्वात् अनभ्य. वा गोबुद्धरजावं दर्शयेत; तदा शावयादिसकनगोपिण्डानास्तस्वरूपविषये, विकल्पस्तु स्वयं निश्चयात्मको यत्र ग्राही तासाभावादभावो गोबुद्धरुपपद्यमानः कथमान्तरमाक्षिप्त *किमपरेण!, मस्ति च शब्दनिकान्तरापेक्का, ततो न वस्तुस्वरू- गोस्वादेव गोपिएमा,अन्यथा तुरगोऽपि गोपिण्डः स्यात् यो. + *पग्रहः। ननु भिन्ना जात्यादयो धर्माः परस्परं धर्मिणश्चेति जाति-वं गोपिएमादेव गोत्वमन्यथा तुरगत्वमपि गोत्वं स्यात, तस्मात् लकलैकधर्मद्वारेण प्रतीतेऽपि शाखिनि धर्मान्तरवत्तया न प्र-कारण परम्परात एव गोपिण्डो, गोत्वं तु भवतु मा वा। ननु तीतिरिति किन्न निन्नाभिधानाधीनो धर्मान्तरस्य नीलचलो. सामान्यप्रत्यजननसामर्थ्य यकस्मात पिण्डाद जिनमः तदा * स्तरत्वादेरववोधः। तदेतदसङ्गतम। अखरमात्मनःस्वलक्षण-|विजातीयव्यावृत्तं पिएडान्तरमसमर विजातीयव्यावृत्तं पिएडान्तरमसमर्थम । अथ भिनं, नदातदेष स्य प्रत्यके प्रतिभासात् । दृश्यस्य धर्मधर्मिभेदस्य प्रत्यक-सामान्यं, नाम्नि पर विवाद इति चेत्, आभन्नेव सा शक्ति प्रा. campucation art-t-**-*-*-*-*-****ttttttttt t ttttttt.tt-t-III-IIT ..
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy