SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ ( ६४५ ) अभिधानराजेन्द्रः । पात्रय (ग) ज्योद मागमां बाल्यादयेोजनविस्तृताचाच किणस्यां दिशि विशेषाधिकाः, कृष्णपाक्षिकाणां प्राचुर्येण तत्र गमनात्। पथमं शान्द्रामीयानि महालोककल्ये सर्वस्तोका पूर्वोतर पश्चिमदिरावि मो देवाः पनोदयः कृष्णयोनयो दक्षिणस्यां दिशि समुत्पद्यन्ते शुपाक्षिकाः पुनः पूर्वोत्तरपश्चिमा 1 पाकिाध स्तोका इति पूर्वोत्तरपश्चिमदिग्भाविनः सर्वतोच तेभ्यो दक्षिणस्यां दिशि अगुवा कृष्णाशिकाणां बहूनां तत्रोत्पादात् । एवं लान्तकशुक्रसहस्रारसूत्रा दिवानिभाननादिषु पुनर्मनुष्या पोत्पद्यन्ते तेन प्रतिकल्पं प्रतिद्वैधेयकं प्रत्यनुखरविमानं न दि प्रायो बहुसमा बेदिकन्याः । तथा चाऽऽद-" तेण परं बहुमोचा सण-सो" इति ॥ इदानीं सिकानामपत्यमाह दिसाणुवारणं सव्वत्योवा सिन्या दाहिणउत्तरेणं, पुरछिमेणं संखेज्जगुणा, पच्चच्छिमेव विममाहिया || सर्वस्तोकाः सिद्धाः दक्षिणस्यामुत्तरस्यां स दिशि । कथमिति चेत् , उच्यने- मनुष्य एष सिद्धान्तान्ये मनुष्या अपि सन्तो येण्याकारादेखि चरमसमये अपवाद्वास्तेव्याकाशप्रदेशेपूर्वमपि गच्छन्ति तेष्वेव बोपतिष्ठन्ते न मनागपि गति सिद्धान्त दक्षिण दिश पञ्चसु भरतेयुचरस्यां दिशि पञ्चखैरावतेषु मनुष्या श्रल्पाः, क्षेत्रस्यात् । सुषमसुषमारी व सिद्धेरभावादिति । तरसिद्धाः सर्वस्तोका, तेभ्यः पूर्वस्यां दिशि संख्या पूर्वमिदेदानां प्रत्तैरायत क्षेत्रेभ्यः सस्यगुणतया तद्गतमनुक्याणामपि संख्येयगुणत्वात, तेषां च सर्वकालं सिद्धिभावात् । विशेषाधिकार प्रामेषु मनुध्यास्यात् । प्रज्ञा ०३ पद । प्रत्यदेवादीनाथ पास येते! विपदव्यदेवाणं नरदेवाएं० जान जाव दाण व करे करेहिं तो ० जा व विसेसा दिया वा । । गोयमा ! सम्बत्वोया परदेवा, देवादिदेवा संखेज्जगुणा, धम्मदेवा संखेनगुणा, विपदव्यदेवा असंखेज्नगुणा, भानदेवा असंखेज्जगुणा ॥ भरतैरयतेषु प्रत्येकं द्वादशानामेव तेषामुत्पतेर्विजयेषु वासु देवसम्भवाद, सर्वेष्येकदा अनुरुप चेरिति । ( देवाहिदेवा संखेजगुण सि) भरतादिषु प्रत्येकं तेषां चक्रवर्तिभ्यो द्विगुणतयोत्पतेविजयेषु च वासुदेवोपेतेभ्यप्युत्पतेरिति (धम्म चि) साधूनामेकदाऽपि कोटिसहस्रपृथत्यसङ्गादिति भ वियदम्यदेवा गुणति ) देशाविरतानां देवगतिमा मिनामसंक्यातल्या भावदेषा असंगुणति ) स्वरूपे देवतेचामतित्यादिति । अथ जावदेव विशेषाणां भवनपत्यादीनामला बहुत्प्ररूपणायाद सि ते जावदेवा जवणवासीयां वाणमंतराणं जोइसियाणं रेमाधिपाएं सोहम्यगाणं, नाव अच्चुगा गेवेज्जगाणं अणुत्तरोषत्राइयाण य कयरे कयरेहिंतो० जाई विसाय वा गोमा ! सत्योना रोपवाइया जा १६२ Jain Education International अप्पाचge (ग) देवा, उवरिमवेज्जा भावदेवा मंग्वेज्जगुणा, मज्जिमचेजामखेज्जगुरणा, हेट्टिममेवेज्जा संखेज्जगुणा, बच्चुयकप्पे देवा गुणा, जाभावदेव एवं जा जीवाभिगमे निविहे देवपुरिसप्पाबहु० जाव जो सिया जावदेवा गुणा ॥ (जड़ा जीवाभिगमे निविहे इत्यादि) इह च "तिविहे सि त्रिविधीषाधिकार यर्थः । देवपुरुषाणामप वाच्यम् । भ० १२ श० ६३० । (तश्च २८ अधिकारे वेदद्वारे वयते) (निगोदविषयं णिगोद' शब्दे दर्शयिष्यते ) । कायादि परिचार कारणा मल्पबहुत्वं ' परिवारणा ' शब्दे निरूपयिष्यते ) (10) [परीतद्वारम् ] पीतापतिनो परीतानामल्पबहुत्वम एएसि णं जंते ! जीवाणं परित्ताणं अपरिताएं नोपरित्ताणं नोपरित्ताए य कयरे कयरेहिंतो अप्पा बा० ४ १। गोपमा सम्वत्योवा जीवा परिता नोपरिता मोअपरिक्षा प्रणतगुणा, अपरिता अतगुणा । " इह परीता द्विविधाः - भवपरीताः, काय परीता । तत्र भवपापा परावर्तमानसाः काय रिता: प्रत्येकशरीरिण, नवेऽपि परीनाः सर्वलोका पाक्षिकाणां प्रत्येकशरीरिणां च पापान कत्वात् । ततो नोपरीता नाभपरीता अनन्तगुणाः, उभयप्रतिसिपिता गुणाः कृष्णपाकिकाणां साधारण वनस्पतीनां वा सिद्धेभ्योऽप्यनन्तगुणत्वात् । गवं परीतद्वारम् । (१९) [ पर्याप्तद्वारम् ] पतापर्थ्यासनोपर्यातानाम ल्पबहुत्वम् एएसि णं जंते जीवाणं पत्ताणं अपजत्ताणं नोपज्जसा नो अपजतान व कपरे फपरेरिंतो अष्ण प० । गोयमा ! सव्वत्योवा जीवा नोपज्जत्तगा नोअपजसगा, अपज्जतगा अंतगुणा, पज्जतगा संखेज्जगुणा । सर्वस्तोका नोपासका गोपर्यातकाः उभयप्रतिषेधयो हि सिकाः, ते चापर्याप्तकादिभ्यः सर्वस्तोका इति । तेभ्योपर्याप्तका अनन्तगुणाः, साधारण वनस्पतिकायिकानां सिद्धेज्योऽनन्तगुणानां सर्वकालमपर्याप्तत्वेन सभ्यमानत्वात् । तेभ्यः पर्याप्ताः संस्येयगुणाः, श्ड सर्वबढ्यो जीधाः सूत्रमाः सूक्ष्माश्च सर्वकालमपर्याप्तेभ्यः पर्याप्ताः संख्येयगुणाः, इति संवययगुणा ठताः। गतं पर्याप्तद्वारम | प्रका० ३ पद । (२०) [पुलद्वारम् ] पुलानां केानुपातादिमिरयपवदुरमाह- स्साए सम्बत्यांना पोग्गला ते के. नायतिरियलोए शंतगुणा, होलोयतिरियलोए विसेसाहिया, तिरियो असंखे जगुणा. झोप अखिलमुषा, अहो लाए विमेसाहिया || इदमल्पबहुत्वं पुद्गलानां ज्यार्थत्वमङ्गीकृत्य व्याख्येयम. तथा सम्प्रदायात् । तत्र के श्रानुपातेन क्षेत्रानुसारेण चिन्त्यमानाः पुइताः त्रैलोक्ये प्रोक्यस्पर्शिनः रांका सर्वस्तोकान त्रैलोक्यव्यापी नीति पुरुतद्रव्याणांति भावः । यस्माम्महाम्क"धा पत्र त्रैलोक्यव्यापिनस्ते चाल्पा इति । तेभ्य रुद्ध लोकति For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy