SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ ( ६४४) अप्पाबहुय (ग) अनिधानराजेन्द्रः। अप्पाबहुय () संखेज्जगुणा, दाहिणणं असंखेज्जगुणा । दाहिणोहितो व्यन्तराणामपबहुत्वमाहबालयप्पनाढविणरे एहितो बीयाए सकरप्पनाए पु-| दिसाणुवाएणं सन्चत्योवा वाणमंतरा देवा पुरतिमाग, ढवीए णेरड्या पुरच्छिमपञ्चच्छिमनत्तरेणं असंखेजगुणा, पञ्चच्छिमणं विसेसाहिया, उत्तरेणं विसेसाहिया, दाहिणणं दाहिणणं असंखेजगुणा । दाहिणāहिंतो सकरप्पभा विसेसाहिया। पुदविणरइएहिंतो इमी से रयणप्पनाए पुढचीए गरइया व्यन्तरसूत्रे नावना-यत्र शुषिरं तत्र व्यन्तराः प्रचरन्ति, यत्र पुरच्छिमपञ्चच्छिमउत्तरेणं असंखेज्जगुणा, दाहिणवणं घनं तत्र न। ततः पूर्वस्यां दिशि धनत्वात् स्तोका व्यन्तराः। ते ज्योऽपरस्यां दिशि विशेषाधिकाः, अधोसौकिकग्रामेषु शपिरअसंखेज्जगुणा। सम्नवात् । तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, स्वस्था. सप्तमपृथिव्यां पूर्वोत्तरपत्रिमदिायिभाविभ्यो नैरयिकेच्यो थे | नतया नगरावासबाहुल्यात । तेभ्योऽपि दकिमस्यां दिशिवि. मप्तम पृथिव्यामेव दाक्किणात्यास्तेऽसंस्येयगुणाः,तेज्यः षष्ठपृ. शेषाधिकाः, अतिप्रभूतनगरायासबाहुल्यात् । थिव्यां तमप्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्विभाविज्यो ज्योतिप्काणामल्पबहुत्वमाहउसंख्येयगुणाः । कथमिति चेत् !, उच्यते-रह सर्वोत्कृष्टपा- दिसाणुवाएणं सम्बत्योवा जोइसिया देवा पुरच्छिमपञ्चपकारिणः संक्षिपञ्चोन्छियतिर्यङ्मनुष्याः, सप्तमनरकपृथिव्या- छिमेणं, दाहिणणं विसेसाहिया, उत्तरेणं विसेसाहिया।। मुत्पद्यन्ते । किञ्चिद्धीनहीनतरपापकर्मकारिणश्च षष्ठचादिषु। तथा सर्वस्तोका ज्योतिप्काः, पूर्वस्यां पश्चिमायां च दिशि, पृथिवीषु सर्वोत्कृष्टपापकर्मकारिणश्च सर्वस्तोकाः बढ़वध य-1 चन्द्रादित्याद्वीपेप्द्यानकल्पेषु कतिपयानामेव तेषां भावात् । तेथोत्सरं किञ्चिकीनतरादिपापकर्मकारिणः, ततो युक्तमसंस्येय-1 ज्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः,विमानबाहुल्यात, कगुणत्वं सप्तमपृथिवीदाक्तिणात्यनारकापेकया षष्टपृथिव्यां पूर्वो-| ष्णपाक्षिकाणां दत्तिणदिम्भावित्वाच । तेभ्योऽप्युत्तरस्यां दिशि सरपश्चिमनारकाणाम् । एवमुत्तरोत्तरपृथिवीरप्याधिकृत्य भाव विशेषाधिकाः, यतो मानसे सरसि बहवो ज्योतिष्काः क्रीमायितव्यम् । तेन्योऽपि तस्यामेष षष्टपृथिव्यां दकिणस्यां दिशि खानमिति क्रीममव्यापृताः नित्यमासते। मानससरसि च ये म. मारका असंख्येयगुणाःयुक्तिरत्र प्रागेवोक्ता। तेन्योऽपि पञ्चमपू त्स्यादयो जलचरास्ते आसन्नविमानदर्शनतःसमुत्पन्नजातिस्मरथिव्यां धूमप्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्नाविनोऽसंस्थेय जात् किशितं प्रतिपद्याऽनशनादि च कृत्वा कृतनिदानास्तत्रोगुणाः, तेत्योऽपि तम्यामेव पञ्चमपृथिव्यां दाक्षिणात्या भसं. स्पचन्ते । ततो जघन्यौत्तराहा दाकिणारयेभ्यो विशेषाधिकाः। क्येयगुणाः। एवं सर्वास्खपि क्रमेण वाच्यम् । वैमानिकानामरूपवहृत्वमाह- . .. पश्चेन्द्रियतिरश्चामल्प बहुत्वमाह दिसाणुवाएणं सम्बत्योवा देवा सोहम्मे कप्पे पुरच्छिमदिसाणुवाएणं सव्वत्योवा पंचिंदियतिरिक्खजोणिया प पञ्चलिमेणं, उत्तरेणं असंखेजगुणा, दाहिणणं विसेसाबच्चिमेणं, पुरछिमेणं क्सिसाहिया, दाहिणेणं विसेसा हिया । दिसाणुवाएणं सव्वत्योवा देवा ईसाणे कप्पे पुरदिया, उत्तरेणं बिसेसाहिया ।, इदं च तिर्यक्पञ्चेन्द्रियसूत्रमप्कायसूत्रवत् । चिमपच्चच्चिमेणं, उत्तरेणं असंखेजगुणा, दाहिणणं विसेसाहिया । दिसाणुवाएणं सव्वत्योबा देवा सणकुमारे मनुष्याणामल्पबदुत्वमाह कप्पे पुरच्छिमपच्चच्चिमेणं,उत्तरेणं असंखेजगुणा,दाहिदिसाणुवाएणं सवत्थोवा मणुस्सा दाहिउत्तरेणं,पु गणं विसेसाहिया । दिसाणुवाएणं सव्वत्थोषा देवा माहिदे रच्चिमेणं संखेजगुणा, पञ्चच्छिमेणं विसेसाहिया। कप्पे पुरछिमेणं पच्चच्चिमेणं, उत्तरेणं असंखेजगुणा, सर्वस्तोका मनुष्या दक्किणस्यामुत्तरस्यांच, पक्षानां भरतकेत्राणां पञ्चानामरावतकंत्राणामत्यस्पत्वात् । तेभ्यः पूर्वस्यां दिशि दाहिणणं विसेसाहिया । दिसाणुवारणं सव्वत्थोवा बंजसंख्येयगुणाः, केत्रस्य संख्येयगुणत्वात्। तेभ्योऽपि पश्चिमायां लोए कप्पे देवा पुरच्चिमपच्चच्छिमउत्सरेणं, दाहिणणं भदिशि विशेषाधिकाः, स्वभावत पपाधोलौकिक प्रामेषु मनुष्य-| संखेजगुणा । दिसाणुवाएणं संतए कप्पे देवा पुरच्छिमपबाहुल्यभावात्। चच्छिमउत्तरेणं,दाहिणणं असंखेज्जगुणा। दिसाणुवाएणं भवनवासिनामल्पबहुत्वमाह सम्वत्थोवा देवा महासक्के कप्पे पुरच्छिमपच्चच्छिमउत्तरेणं, दिसाणुवारणं सब्बत्थोवा जवणवासी देवा पुरच्छिम दाहिणेणं पसंखेज्जगुणा । दिसाणुवाएणं सम्वत्योवा पञ्चच्छिमेणं, उत्तरेणं असंखेजगणा, दाहिणेणं असंखे देवा सहस्सारे कप्पे पुरच्छिमपञ्चच्छिमउत्तरेणं, दाहिण ज्जगुणा ॥ असंखेजगुणा । तेण परं बहुसमोववनगा समणाउसो । सर्वस्तोका नवनवासिनो देवाः, पूर्वस्या पश्चिमायां च दिशि | तथा सौधर्मे कल्पे सर्वस्तोकाः पूर्वस्या पश्चिमायां च विशि नत्र भवनानामल्पत्वात् । तेभ्य उत्तरदिग्भाविनोऽसंख्येयगणा वैमानिका देवाः, यतो यान्यापलिकाप्रविष्टानि विमानानि तानि स्वस्थानतया तत्रभवनानां बाहुल्यात् ।तेत्योऽपि दक्विणदिग्भा-1 चतसष्यपि दिचु तुल्यानि, यानि पुनः पुष्पावकीर्णानि तानि विनोऽसंख्येयगुणास्तत्र भवनानामतीव बाहुल्यात् । तथाहि- प्रभूतानि असंख्येययोजनविस्तृतानि, तानि च दक्विणस्यामुत्तनिकाये २ चत्वारि चत्वारि जवनशनसाझाएयतिरिष्यन्ते, कृ. रस्यां दिशि, नान्यत्र, ततः सर्वस्तोकाः पूर्वस्यां पश्चिमायां च ष्णपालिकाश्च बहवस्तत्रोत्पद्यन्ते, ततो जयनन्यसंस्येयगुणा.। | दिशि। तेज्य उत्तरस्यां दिशि असंख्येयगुणाः,पुष्पावकीर्णषि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy