SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ (६३४) अप्पाबहुय (ग) अनिधानराजेन्डः। अप्पाबहुय (ग) केत्रानुपातेन चिन्त्यमाना एकेन्द्रिया जीवाः सर्वस्तोका ऊर्व ए असंखेज्जगणा, तेलुक्के असंखेज्जगुणा,अहोलोयतिरियलोकतिर्यग्लोके ऊर्ध्वलोकतिर्यम्लोकसंझे प्रतरद्वये, यतो ये तत्रस्था एव केचन,ये चोर्चलोकातिर्यग्लोके,तिर्यग्लोकाद्वा ऊर्ध्व सोए असंखिज्जगुणा,अहोलोए संखेज्जगुणा, तिरियलोए लोके समुत्पित्सवः कृतमारणान्तिकसमुद्धातास्ते किल विव संखिज्जगुणा । खेत्ताणुवारणं सम्वत्थोवा चनरिंदिया क्षितप्रतरद्वय स्पशन्ति, स्वल्पाश्च ते इति सर्वस्तोका। तेभ्योऽ. जीवा पज्जत्तगा नहलोए, उन्लोयतिरियलोए असंखेजधोलोकतिर्यग्रोके विशेषाधिकाः, यतो ये अधोलोकात्तिर्यग्लो- गुणा, तेलुक्के असंखेज्जगुणा, अहालोयतिरियलाए असंके, तिर्यग्लोकाद्वाऽधोलोके ईशिकागत्या समुत्पद्यमाना विव खग्जगुणा, अहोलोए संखेज्जगुणा, तिरियसोए संखे । तितप्रतरद्वयं स्पृशन्ति, तत्रस्थाश्च ऊर्ध्वलोकाचाधोलोको विशेषाधिकः, ततो बहवोऽधोक्षोकात्तिर्यग्लोके समुत्पद्यमाना क्षेत्रानुपातेन केत्रानुसारेण चिन्त्यसाना द्वीन्द्रियाः सर्वस्तोअवाभ्यन्ते, शति विशेषाधिकाः। तेज्यस्तिर्यग्लोके असंख्येयगु काः ऊर्ध्वलोके,ऊवलोकस्यैकदेशे तेषां संभवात्। तभ्य ऊर्ध्वणाः, उक्तप्रतरद्विककेत्रात्तिर्यग्लोककेत्रस्याऽसंख्येयगुणत्वात् । लोकतिर्यम्सोके प्रतरखये असंख्येयगुणाः, यतो ये ऊर्थ लोकात् तेभ्यस्त्रैलोक्येऽसंख्येयगुणाः, बहवो हि ऊर्चलोकादधोलोके अ तिर्यग्लोके तिर्यग्लोका वाकवलोके द्वीन्छियत्वेन समुत्पत्तुकाधोलोकाद्वा ऊर्धोके समुत्पद्यन्ते । तेषां च मध्ये. बहवो मार मास्तदायुग्नुभवन्त ईलिकागत्या समुत्पद्यन्ते । ये च द्विन्द्रिया णान्तिकसमुदातवशाद्विक्किप्तात्मप्रदेशदएमास्त्रीनपि लोकान् एव तिर्यग्लोकादूर्ध्वरोके कलस्रोकाद्वा तिर्यग्लोके वीछियत्वे नान्यत्वेन वा समुत्पत्तुकामाः कृतप्रथममारणान्तिकसमुदया-- स्पृशन्ति,ततो भवन्त्यसंख्येयगुणाः। तेज्य ऊर्ध्वलोके असंख्ये ता अत एव हन्छियायुःप्रतिसंवेदयमानाः समुदूघातवशाच यगुणाः, नपपातक्षेत्रस्याऽतिबहुत्वात् । तेन्योऽधोलोके विशेपाधिका:, कर्बलोककेत्रादधोलोककेत्रस्य विशेषाधिकत्वात् । दूरतरविक्किप्तनिजात्मप्रदेशदण्डाः , ये च.प्रतरद्वयाऽभ्यासित-- क्षेत्रसमासीनास्ते यथोक्तप्रतरदयस्पर्शिनो बहवति पूर्वोक्तेएवमपर्याप्तविषयं पर्याप्तविषयं च सूत्रं नावयितव्यम् । ज्योऽसंख्येयगुणाः। तेज्यसैलोक्येऽसंख्येयगुणाः, यतो द्वीलि. अधुना द्वीन्द्रियादिविषयमल्पबदुत्वमाह याणां प्राचुर्येणोत्पत्तिस्थानान्यधोलोके तस्माचाऽतिप्रभूतानि खेत्ताणुवाएणं सन्नत्योवा बेइंदिया उनुलोए, नसोयति- तिर्यश्लोके, तत्र ये द्वीन्छिया अधोलोकार्बलोके वीडियत्वेना. रियसोए असंखेज्जगुणा, तेलुके असं०, अहोलोयतिरि न्यस्वेन पा समुत्पनुकामाः कृतप्रथममारणान्तिकसमुद्घाता: यलोए असंखेजगुणा, अहोलोए संखेज्जगुणा, तिरियस्रोए समुद्घातवशाचोत्पत्तिदेशं यावद्विक्तिप्तात्मप्रदेशदफास्त द्वी छियायुःप्रतिसंवेदयमानाः, ये चोर्ध्वलोकादधोलोके द्वीन्द्रिसंखेजगुणा । खेताणुवाएणं मव्वत्योवा बेइंदिया अपज्ज- याःशेषकाया यावद्द्वीन्छियत्वेन समुत्पद्यमाना द्विन्छियायुरनुतया उसलोए, उसलोयतिरियलोए संखेजगुणा, तेलुके भवन्ति, त्रैलोक्यसंस्पर्शिनः ते च पूर्वोक्तेन्योऽसंख्येयगुणाः,ते. असंखेज्जगुणा, अहोझोयतिरियलाए असंखेज्नगुणा, ज्योऽधोलोकतिर्यम्लोकेऽसंख्येयगुणाः। यतो ये द्वीन्द्रिया अअहोलोए संखे०, तिरियलोए संखे० । खेत्ताणुवारणं धोलोकात्तिर्यग्लोके ये च द्वीडियास्तिर्यग्लोकादधोलोके द्वी ज्यित्वेन शेषकायत्वेनोस्पित्सवः कृतप्रथममारणान्तिकसमुसब्बत्योवा बेइंदिया पज्जत्तया नोए, नलोयतिरिय दूधाता द्वीन्छियायुरनुभवन्तः समुदधातवशेनोत्पत्तिदेशे यावलोए असंखेज्जगुणा, संयुक्के असंखज्जगुणा,अहोरोयतिरि- द्विक्षिप्तात्मप्रदेशदएमास्ते यथोक्तं प्रतरवयं स्पृशन्ति । प्रभूता-- यलोए असंखेज्जगुणा, अहोलोए संखेजगुणा,तिरियनोए चेति पूर्वोक्तन्योऽसंख्येयगुणास्तेभ्योऽधोलोके संख्येयगुणाः, संखेजगुणा । खेत्ताणुवाएणं संवत्थोवा तेशंदिया उमलोए, तत्रोत्पत्तिस्थानानामतिप्रचुराणां जावात् । तेभ्योऽपि तिर्यग्लो के संख्येयगुणाः, अतिप्रचुरतराणां योनिस्थानानां तत्र भाषात । उच्छलोयतिरियलोए असं०,तेसुके असंखेजगुणा,अधोसोए यथेदमौधिकं द्वीन्जियसूत्रं तथा पर्याप्ताऽपर्याप्तद्वीन्द्रियसूत्रौघिसंखेजगुणा,तिरियलोए संखेजगुणा। खेत्ताणुवाएणं सब- कत्रीन्द्रियपर्याप्तापर्याप्ताधिकचतुरिन्द्रियपर्याप्ताऽपर्याप्तसूत्रात्योवा तेइंदिया अपज्जत्तगा नसोए,नलोयतिरियलाए। णि भावनीयामि। असंखिज्जगुणा, तेवुके अमंग्वेज्जगुणा, अहोतोयतिरिय साम्प्रतमधिकपञ्चेन्निविषयमल्पबहुत्वमाहलोए असंखेज्जगुणा, अहोमोए संखेजगुणा, तिरियनोए खेत्ताणुवाएणं सम्बत्थोवा पंचेंदिया तेझुक्के, उमढलोयतिरिसंखेज्जगुणा । खेत्ताणुवाएणं सव्वत्थोवा तेदिया पज्जत्तगा यलोए असंखेज्जगुणा, अहोलोयतिरियलोए संवेजगुणा, उसलोए,उम्सलोयतिरियलोए असंखिज्जगुणा,तेलुके असंखि उम्हसोए संखेजगुणा, अहोलोए संखेजगुणा,तिरियझोए ज्जगुणा, अहोलोयतिरियलोए असंखिज्जगुणा, अहोलोए असंखेजगुणा । खेत्ताणुवाएणं सव्वत्थोवा पंचेंदिया अपज्जसंखिज्जगुणा, तिरियलाए संखिज्जगुणा । खेत्ताणुवाएणं तया तेबुक्के,उम्ढलोयतिरियलोए असंखज्जगुणा,अहोरोसम्बत्योवा चनरिंदिया जीवा उलाए, जसलोयतिरिय यतिरियलोए संखेज्जगुणा, जमढलोए संखेज्जगुणा,अहोलाए असंखिज्जगुणा, तेलुके असंखिज्जगुणा, अहोलो लोए संखेज्जगुणा, तिरियलोए संखेज्जगुणा ॥ यतिरियलोए असखिज्जगुणा, अहोलोए संखज्जगुणा, केत्रानुपातेन चिन्त्यमानाः पञ्चेन्द्रियाः सर्वस्तोकाः त्रैलोक्ये तिरियलोए संखेज्जगुणा । खेत्ताणुवारणं सम्वत्थावा चउ- त्रैलोक्यसंस्पर्शिनः, यतो येऽधोलोकादूर्ध्वलोके ऊर्ध्वलोकाद्वारिदिया जीवा अपज्जत्तगा नुनुलोए, उवलोयतिरियलो- | धोसोके शेषकायाः पश्चेन्द्रियायुरनुभवन्त ईलिकागत्या समु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy