SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ अप्पाचय ( ग ) पि मारतिय समुग्धारणं समोदति, समोहणिता तओ पच्छा वववज्जइत्ति" स्वभावायुः प्रतिसंवेदनाच्च ते भवनवासिन एव लभ्यन्ते । ते इत्थंभूता उत्पत्तिदेशे विक्रितात्मप्रदेशद एमास्तथा ऊर्ध्वलोकगमनागमनतस्तत्प्रतरद्वय प्रत्यासन्न । मास्थानञ्च यथोकं प्रतरद्वयं स्पृशन्ति । ततः प्रागुक्ते ज्योऽसंख्येयगुणाः, तेभ्यस्त्रैलोक्ये त्रैलोक्यसंस्पर्शिनः संख्येयगुणाः, यतो ये ऊर्ध्वलोके तिर्यक्पश्चेन्द्रिया भवनपतित्वेनोत्पतुकामाः ये च स्वस्थाने वैक्रियसमुद्घातेन मारणान्तिकप्रथमसमुद्घातेन वा तथाविधतीयप्रयाविशेषेण समवहतास्ते त्रैलोक्यसंस्पर्शिन इति संख्येयगुणाः परस्थानसमवहतेज्यः स्वस्थानसमवदतानां संस्थगुणत्वात् । तेभ्योऽघोलोकतिर्यगलोके अधोलोकतियेलोकसं प्रतरद्वयेऽसंख्येयगुणाः स्वस्थानप्रत्यासन्नतया ति लोके गमनागमननावतः स्वस्थानस्थितक्रोधादिसमुद्घातगमनतश्च बहूनां यथोक्तप्रतरद्वय संस्पर्शभावात् । तेभ्यः तिग्लोकेऽसंस्थेयगुणाः, समवसरणादौ वन्दननिमित्तं द्वीपेषु च रमणीयेषु श्रीमानिमित्तमागमसम्भवादागतानां च चिरकालमव्यवस्थानात् । तेभ्योऽधोलोकेऽसंख्येयगुणाः, भवनवासिनामधोलोकस्य स्वस्थानत्वात् । एवं भवनवासिदेवीगत मल्पबहुत्वं भावनीयम् । ( ६३३ ) अभिधानराजेन्द्रः | सम्प्रति व्यन्तरगतमल्पबहुत्वमाहखचाणुवाणं सव्त्रत्थोवा जोइसिया देवा उठलोए, उड्नुझोयतिरियलोए असं खिज्ज०, तेबुक्के संखेज्जगुणा, अहोलोयतिरियलोए असं खिज्जगुणा, अहोसोए संखेज्जगुणा, तिरियलोए असंखेज्जगुणा । खेत्ताणुवारणं सव्वत्योवा जोईसीओ देवी उरुलोए, उट्टलोयतिरियलोए असंखेजगुण, तेलुक्के संखेज्जगुणाग्रो, होलोयतिरियलोए असंखेज्ज०, अहोलोए संखि०, तिरियलोए असंखे० ॥ क्षेत्रानुपातेन ज्योतिष्काश्चिन्त्यमानाः सर्वस्तोकाः ऊर्ध्वलोके, केचिदेव मन्दरे तीर्थकर जन्ममहोत्सवनिमित्तम, अञ्जनदधिमुखेष्वष्टाहिकानिमित्तम्, अपरेषां केषाञ्चिद् मन्दरादिषु क्रीहानिमित्तं गमनसंभवात् । तेज्य ऊर्ध्वलोकतिर्यग्लोके प्रतरद्वयरूपेऽसंख्येयगुणाः वकि प्रतरद्वयं केचित्स्वस्थाने स्थिता अपि स्पृशन्ति, प्रत्यासन्नत्वात् । अपरे वैक्रियसमुद्घातसमयदताः, श्रन्ये ऊर्ध्वलोके गमनागमनभावतस्ततोऽधिकृतप्रतरद्वयस्पर्शिनः पूर्वोक्तज्योऽसंख्येयगुणाः । तेभ्यस्त्रैलोक्ये त्रैलोक्यसंस्पर्शिनः संख्ये यगुणाः । ये हि ज्योतिष्कास्तथाविधतीवप्रयनवैक्रियसमुद्घातेन समवहतास्त्रीनपि लोकान् स्वप्रदेशः स्पृशन्ति, ते स्वभावतोऽप्यतिषदव इति पूर्वोक्तेज्यः संख्ये यगुणाः। तेयोऽधोलोकतिर्यग्लोके प्रतरद्वये वर्तमाना असंख्येयगुणाः, यतो aarsaiलौकिकप्रामेषु समवसरणादिनिमित्तम, अधोलोके क्रीडानिमित्तं गमनागमनभावतो बहवश्वाऽधोलोका ज्योतिष्केषु समुत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति, ततो घटते पूर्वोक्तेभ्योऽसंख्येयगुणाः, तेत्यः संख्येयगुणाः, अधोलोके, बहूनामधोलोके क्रीडानिमित्त मधोलौकिकप्रामेषु सम सरणादिषु चिरकालमवस्थानात् । तेभ्यो ऽसंख्येयगुणास्तिर्यग्लोके, तिर्यग्लोकस्य तेषां स्वस्थानत्वात् । एवं ज्योतिकदेवीसूत्रमपि भावनीयम् । Jain Education International सम्प्रति वैमानिकदेवविषयमल्पबदुत्वमाह१५६ For Private पाय (ग) नावापणं सव्वत्यांचा वैमाशिया देवा उक्लीयतिरि यलोए, तेलुकं मंखेज ०, अदोलयग्यिए संविज्ज, होए मजगुणा, निरियलाए मंग्वेज्ज०, झोप असं खिज्ज० । खत्तावारणं सव्वत्यांवाओं वैमाणिणीदेवीओ लोयतिरियलोए, युकं संखजगुणा, होतोय तिरियलए मंखिज्ज०, अहोलाए संखेन०, तिरियता संखज्ज० उच्छलोप असं० ॥ " क्षेत्रानुपातेन क्षेत्रानुसारेण चिन्त्यमाना वैमानिका देवाः सर्व स्तोका ऊर्ध्व लोकतिर्यग्ज्ञोकसंज्ञ प्रतरद्वये, यता ये अधोलोके तिर्यग्लो वा वर्तमाना जीवा वैमानिकेत्पद्यन्ते ये च तिर्यग्लोके वैमानिका गमनागमनं कुर्वन्ति ये च विधनिप्रतरद्वयाध्यासिनः श्रीमास्थानं संश्रिताः, ये च तिर्यग्लो के स्थिता एव वैक्रिसमुद्घातमारणान्तिकसमुद्घातं वा कुर्वा णास्तथाविधप्रयत्नविशेषादूर्ध्वमात्मप्रदेशदशमं निसृजन्ति, ते वितिं प्रतरद्वयं स्पृशन्ति । ते चाल्प इति सर्वस्तोकाः । तेभ्य त्रैलोक्ये संख्येयगुणाः कथमिति चेद्र ?, उच्यते-इह येऽधोलीकिकप्रामेषु समवसरणादिनिमित्त मधोलोके वा श्रीमानिमित्तं मताः सन्तो वैक्रियसमुद्धातं मारणान्तिकसमुद्धातं वा कुर्वाणा स्तथाविधप्रयत्नविशेषाद दूरतरमूर्थ्याविक्षिप्तात्मप्रदेशदरमाः, ये च वैमानिकवादी विकागत्या च्यवमाना श्रधोलौकिकप्रामेषु समुत्पद्यन्ते, ते किल त्रीनपि लोकान् स्पृशन्ति । बडवश्च पूर्वोकेभ्य इति संख्येयगुणाः । तेभ्योऽपि अधोलोकतिर्यग्जो के प्रतरद्वयसंक्के संख्येयगुणाः, अधोक्षौकिकप्रामेषु समवसरणादौ गमनागमनभावतो विवक्तिप्रतरद्वयाध्यासिनः समवसरणादो वाऽवस्थानतो बहूनां यथोक्तप्रतरद्वयसंस्पर्शभावात् । ते योsधोलोके संख्येयगुणाः, अधोलौकिकग्रामेषु बहूनां समवसरणादावत्रस्थानाभावात् । तेभ्यस्तिर्यग्ज्ञांके संस्येयंगुणाः, बहुषु समवसरणेषु बहुषु च क्रीडास्थानेषु बहूनामवस्थान:भावात् । तेज्य ऊर्ध्वलोकेऽसंख्येयगुणाः ऊर्ध्वलोकस्य स्वस्थानत्वात्, तत्र च सदैव बहुतरभावात्। एवं वैमानिकदेवीविषयसूत्रमपि भावनीयम् ॥ सम्प्रत्ये केन्द्रियादिगतमल्पबहुत्वमाह खेतावारणं सव्वत्थोत्रा एगिंदिया जीवा उठलोयतिरियलोए, अहोल्लोयतिरियलाए बिसेसाहिया, तिरियलोए असंखज्जगुणा, तेलके अमंद, उरुलोए असंखेज्जगुणा, होलोए बिसेसाहिया । खेत्ताणुवाएणं सव्वत्थोवा एगिंदिया जीवा अपज्जत्तगा उठलोयतिरियलोए, होलोयतिरियलीए बिसेसाडिया, तिरियन्झोए असंखेज्जगुणा, सेलुके असंखेज्जगुणा, उच्लोए अमंखिज्जगुणा, होलो विसेसादिया । खेत्ताणुत्राणं सव्वत्योबा एगिदिया जीवा पत्ता उच्छलोयतिरियलोए, होलोयतिरियलोए विसेसाहिया, तिरियलोए असंखज्जगुला : तेलुके असंखेज्जगुणा, उम्लोए श्रसंखेज्जगुणा, अहोलोए विसेसाहिया || Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy