SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ (६२२) अप्पाबय (ग) अनिधानराजेन्छः। अप्पाबहय (ग) नकषायपरिणामकालापतया क्रोधादिकपायपरिणामकालस्य तगा अपंतगुणा | सकाइया अपग्जत्तगा विसेसाहिया । यधोतरं विशेषाधिकतया कोधादिकपायाणामपि यथोत्तर | प्रा० ३ पद । (टीका चास्य सुगमाऽतो न प्रतन्यत) विशेषाधिक त्वभावात् । लोभकपायित्यः सामान्यतः सकपायिणो विशेगधिकाः, मानादिकपायाणामपि तत्र प्रक्षेपात । साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमस्पत्यमाह-- सकषायिण इत्यत्रैवं व्युत्पत्तिः-कपायशब्देन कषायोदयः परिगृहाते, तथा च लोके व्यवहारः-सकपायोऽयं, कपायोदयवानि एएसिणं ते! सकाझ्याणं पुढविकाइयाणं प्रानकाइयाणं त्यर्थः । सह कपायेण कषायोदयेन वर्तन्ते सकायोदयाः वि- तेउकाझ्याणं वाउकाइयाणं वणस्मश्काइयाणं तसकाश्याण पाकावस्थां प्राप्ताः स्वोदयमुपदर्शयन्तः कषायकर्मपरिमाणव- य पज्जत्तगाणं कयरे कयरेहितो अप्पा वा०४१। गोयमा ! म्तस्तेषु सत्सु जीवस्यावश्यं कषायोदयसंभवात्।सकपाया धि सम्वत्थोबा तसकाझ्या पज्जत्तगा, तेउकाइया पज्जत्तगा धन्ते येषां ते सकपायिणः, कपायोदयसहिता इति तात्पर्यार्थः। गतं कषायद्वारम । मा० ३ पद । जी0। कर्म । सकषाथि. असंखेज्जगुणा, पुढाविकाइया पज्जत्तगा बिसेसाहिवा, णामकषायिणां चास्पबहुत्वचिन्तायां, सर्वस्तोका भकषावि. आनकाश्या पज्जत्तगा विसेसाहिया, वाचकाइया पज्जणः, सकषायिणोऽनन्तगुणाः । जी. ८ प्रति० । (काम- सगा विसेसाहिया, वणस्सश्काश्या पज्जत्ता भणंतगुणा, भोगविषयमस्पवहुत्वं 'कामभोग' शब्दे वदयते) सकाइया पज्जत्ता विसेसाहिया। प्रा०३ पद । (१०) [कायद्वारम] सकायिकानामरूपषहुत्वम् (रीका सुगमा) एएस ते! सकाइयाणं पुढविकाश्याणं भानकाइ साम्प्रतमेतेषामेव सकायिकादीनां प्रत्येकं पर्याप्तापर्यायाणं तेतकाझ्याणं वाउकाइयाणं वणस्सकाझ्याणं तसका प्रगतमरूपबत्वमाहइयाणं अकाश्याणं कयरेकयरेहिंतो अप्पा वा०४१। गोय एएसि णं ते सकाइयाणं पजत्तापज्जत्ताणं कयरे मा ! सन्चत्योवा तसकाश्या, तेनकाइया असंखेज्जगुणा, कयरोहिंतो अप्पा वा बहुया वा तुद्वा वा विसेसाहिया पुदविकाइया विसेसाहिया, आजकाइया विसेसाहिया, वा वा ?। गोयमा!सम्बत्योवा सकाइया अपज्जत्तगा, सकानकाइया क्सेिसाहिया, अकाइया अणंतगुणा, वणस्सइकाश्या अणंतगुणा, सकाझ्या विसेसाहिया वा ।। झ्या पज्जत्तगा संखज्जगुणा । एएसिगंजते ! पुढविकाइयाणं पज्जत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा सर्वस्तोकाससकायिकाः, द्वाछियादीनामेव प्रसकायिक- तुमा वा विसेसाहिया वा। योयमा ! सम्बत्थोवा पुढस्वात; तेषां च शेषकायापेक्तया अत्यल्पत्वात् ।तेज्यस्तेजस्का विकाझ्या अपज्जत्तगा, पुढविकाश्या पज्जत्तगा संखिजयिका प्रसंस्येवगुणाः, असंख्येवलोकाकाशप्रमाणत्वात् । तेज्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतासङ्खषयझोकाका गुणा । एएसि एं जंते ! प्राजकाइयाणं पज्जत्तापज्जत्ताणं शप्रदेशप्रमाणत्वात् । तेन्योकायिका विशेषाधिकाः, प्रत- कयरे कयरेहिंतो अप्पा वा०४?। गोयमा ! सम्वत्योवा ततरासोपयलोकाकाशप्रदेशप्रमाणत्वात् । तेभ्यो वायुकायिका प्रानकाझ्या अपज्जतगा, प्रानकाइया पजत्तगा संविविशेषाधिकाः, प्रततमासचयसोकाकाशप्रदेशमानत्वात् । ज्जगुणा । एएसिणं जंते ! तेउकाइयाणं पज्जत्तापज्जत्ताणं तेन्योऽकायिका अनन्तगुणाः, सिद्धानामनन्तत्वात । तेन्यो कयरे कयरेहितो अप्पा वा०४ | गोयमा !सम्बत्योचा वनस्पतिकायिका अनन्तगुणाः, मनन्तझोकाकाशप्रदेशराशिमानत्वात् । तेन्यः सकायिका विशेषाधिकाः, प्रथिवीकायिकादी. तेचकाइया अपज्जत्तगा, तेउकाइया पजत्तगा संखेजगुणा। नामपि तत्र प्रपात सक्तमौघिकानामल्पबहुत्यम् । प्रशा०३ एएसिणं भंते ! वाउकाइयाणं पज्जत्तापजत्ताणं कयरे कयरेपद।जी। अर्थतवम-"तस-ते-पुढवि-जल-बा, उकाय-भ हिंतो प्रप्पा वा०४१। गोयमा सव्वत्थोवा वाउकाइया काय वणस्सासकाया । थोवा १ संस्खगुणाहिय २, तिन्नित अपजत्तगा,वाजकाइया पज्जत्तगा संखेजगुणा । एएमि एं होणतगुणा भहिय" त्ति । प्र०२५ २०३० पं०सं०। नंते वणस्सइकाइयाणं पज्जत्तापजचाणं कयरे कयरेरितो इदानीमेतेपामेवापर्याप्तानां द्वितीयमल्यवहुत्वमाह अप्पा बा०४।गोयमा सन्चत्योवा वणस्सदकाश्या प्रपएएसि णं नंते ! सकाइयाणं पुढविकाइयाणं आनकाझ्या- जत्तगा,वणस्सइकाश्या पज्जत्तगा संखेज्जगुणा। एएसिणं णं तेउकाइयाणं वाउकाइयाणं वणस्मइकाइयाणं तसकाइ- ते ! तसकाइयाणं पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो याण य अपजत्तगाणं कयरे कयरेहिंनो अप्पा वा०४ । अप्पा वा०४१। गोयमा सव्वत्थोवा तसकाया पज्जतगोयमा! सबन्थोवा नमकाइया अपनत्तगा, तेनकाइया - गा, तसकाइया अपज्जत्तगा घसंखज्जगुणा । प्रका०३पद। पग्जत्तगा अमखज्जगुणा. पुढविकाझ्या अपज्जत्तगा वि (टीका सुगमा) मेसाहिया, आजकाइया अपज्जत्तगा विसेसाहिया, वाउका- साम्प्रतमेतेषामेव सकायिकादीनां समुदितानां इया अपजत्तगा बिसेसाहिया. वएकाझ्या अपज- पर्याप्तापर्याप्तगतमल्पबहुत्वं पञ्चममाह Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy