SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ प्पाबहुय (ग) स्वेज्जगुणा । एएसि णं नंते ! तेइंद्रियाणं पज्जत्तापज्जताणं कयरे कयरेहिंतो अप्पा बा० ४ १। गोयमा ! सव्वत्योमा तेइंदिया पज्जतगा, तेइंदिया अपनतगा असंखेन गुणा एसि णं भंते ! चरिं दिवाएं पचापचाएं कयरे कपरेहिंतो अप्पा रा० ४ १ गोपमा ! सव्वत्योवा चउरिंदिया पज्जत्तगा, चरिंदिया अपज्जतगा असंखेज्जगुवा एसियां भंते! पंचेंद्रियाणं पन्नतापन्नसा करे करेदितो अप्पा बा० ४ १। गोयमा ! सव्वस्वोवा पंचिदिया पज्जसमा पंचिदिया अपक्षचगा गुण || ( ६२१ ) अभिधानराजेन्द्रः । सर्वस्तोकाः सेन्द्रिया अपर्याप्तकाः, इह सेन्द्रिया एव बहबस्तत्रापि सूक्ष्माः तेषां सर्वलोकापन्नत्वात् । समाश्वापर्याप्ताः सस्तो पर्याप्ताः संगुणाइति सेन्द्रियायाः स स्तोका पर्याप्ताः संयेयगुणाः । पथमेन्द्र अर्या सस्तोकाः पर्याप्ताः संस्येयगुणा भावनीयाः । तथा सर्वस्तोकाजमा पर्याप्ताः यावन्ति प्रतरेऽङ्गलस्य संख्येपभागमात्राणि खरमानि तावत्प्रमाणत्वात् तेषाम् । तेज्योऽपर्याप्ता अवेयगुणा, प्रतरगताखासंख्येयभागखण्डमा एवं त्रिचतुरियापान्ययिनि गतं स्वात्मकं चतुर्थमम्पबहुत्वम् । I सम्प्रत्येतेषां सेन्द्रियादीनां समुदितानां पयसा पर्यासनामयबहुत्वमाह एएसि णं भंते ! सइंदियाणं एगिंदियाणं बेदियाएं तेई दियाणं परिंदियाणं पचिदियाणं पापज्जचाणं कयरे कयरेहिंतो अप्पा वा० ४ १ । गोयमा ! सव्वत्योवा दिवा पलला पंचिंदिया पनगा विसेसाहिया, इंदिया पज्जत्तगा विसेसाहिया, तेईदिया पज्जतगा विसेसाहिया, पंचिदिया अपज्जतगा असंसेज्जगुणा, चरिंदिया अपना बिसेसाहिय, तेई दिया अपजतगा विसेसाहिया, बेदिया अपज्जतगा विसेसाहिया, एगिंदिया पज्जतगा अतगुणा, सइंदिया प्रपज्जत्तगा विसेसाहिया, एगिंदिया पज्जतगा संखेज्जगुणा, मइंदिया पज्जजगा बिसेसाहिया, सइंदिया विसेसाहिया | प्रागुक्तद्वितीयतृतीयापयत्यभाषनानुसारिणा स्वयं प्रासनीय तस्वभाषितत्वात्। गतमिन्द्रियद्वारम् । महापद् जी० प्र०(इन्द्रियोपयेोगाद्याविषयमल्पम भोका' शब्दे द्वितीयभागे ५६८ पृष्ठे प्ररूपयिष्यते ) (७) [र्तनाऽपवर्तन योरल्पबहुत्वम् ] सम्प्रति द्वयोरपि उनापपर्तनात् प्रतिपादयति यो पर अंतरे दुसु जननियो । कमसोप्रांतगुणिओ, दुसु वि भइत्यावणा तुझा ॥२२२॥ बाघारण अणुभाग-इंदकावचगणात. । १५६ Jain Education International - पात्रय (ग) छको निक्यो, सबंधीय सविसेसो २२३ ।। एकस्यां दिशि स्थिती यानि रुपद्धकानि तानि क्रमशः स्थाच्यन्ते । तद्यथा सर्वजघन्यं रसस्पर्द्ध कमादौ ततो विशेषाधि करसं द्वितीयम, ततो विशेषाधिकरसं तृतीयम् । एवं तावत्स परमन्ते तचादिरूपकादारभ्यां सरीसरस्पर्द्ध कानि प्रदेशापेक्षया विशेषढीनानि, अन्तिमस्पर्द्ध कादारभ्य पुनरधोऽधः क्रमेण प्रदेशामध्ये वृन्तरे द्विगुणहान्यन्तरे वा यत् स्पर्ककं याति तत् सर्वस्तोकम् । अथवा स्नेडप्रत्ययस्य स्पर्ककस्य अनुभागद्विगुणवृद्ध्यन्तरे, द्विगुणान्यन्तरे वादनुनाग तत्काल प्राप्य अन्तिमस्तिषु प्रभूतानि इति पर्कपापेारपि नि क्षेपस्तु एवमतिस्थापना यामुत्कृष्ट निरोपेऽपिच भावनीयम क्रमश इति च सकलगाथाऽपेक्षया योजनीयम् । ततो द्वयोरप्यतिस्थापना व्याघातबाह्या अनन्तगुणा, स्वस्थाने तु परस्परं तुल्या । ततो वाघानेत्यादि उत्कृष्एं अनुभाग डकर्म कया वर्गणया एकसमयमात्रस्थितिगत स्पर्द्धक संहतिरूपया रूनम, एषा उत्कृष्टानुभागक एक कस्य याऽतिस्थापना, सा अनन्तगुणा । उनापनयो निक्षेपो विशेषाधिक स्वस्थाने तु परस्परं तुल्यः। ततः (ससंतबंधो य सविसेसो ति) पूर्व बद्धोष्टस्थितिकर्मानुनागेन सह उत्कृष्टस्थित्यनुभागबन्धो विशेषाधिकः । क० प्र० ॥ ( ) [ उपयोगद्वारम् ] साकाराऽनाकारोपयुक्तानामल्पबहुत्वम् एएसि णं ते! जीवाणं मागारोवडत्ताएं अणागारोवउत्ताप करे करेहिंतो अप्पा बा० ४ १ गोषमा! सव्वत्योवा जीवा अणगारोवनत्ता सागारोवत्ता संखिज्जगुणा । रहानाकारोपयोगः कालः सर्वस्तोका, साकारोपयोगकामस्तु ततो जया अनाकारोपयोगः सर्वस्वोका, पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात् । तेभ्यः साकारोपयोगोपयुक्तः सगुण साकारोपयोगका लस्य दीर्घतया तेषां पृच्छासमये बहूनां प्राप्यमाणत्वात् । गतमुपयोगद्वारम् । प्रशा० ३ पद | जी० । कर्म० 1 पं० [सं० 1 क० प्र० । कति कति असचितानामयम्यक कसमर्जितानां याचतुरशीतिसमर्जितानां कर्मप्रदेशामायामल्पबहुत्वं 'बंध' शब्द प्रदेशबन्धावसरे वयते) (ए) [ कपायद्वारम् ] क्रोध कषायादीनामल्पबहुत्वम्एस जे जीवाण सकसाई कोहकसाई माणकमाई मायाकसाई ओकसाई कमाईण य करे करेहिंतो अप्पा वा० ४१ । गोयमा ! सव्वत्थोवा जीवा कसाई, माणकसाई अतगुणा, कोहकलाई बिसे साड़िया, मायाकसाई विमाहिया, झांज कसाई विससादिया सकसाई मिडिया ॥ सर्वस्तोका कषायिणः, सिद्धानां कतिपयानां च मनुष्याणामकषायत्वात् । तेभ्यो मानकपायिणो मानकषायपरिणामवनोऽनन्त गुणाः, षट्स्वपि जीवनिकायेषु मानकषाय परिणामस्याऽवाप्यमानस्वात्यः कोपाधिविशेषाधिकाभ्यापा विशेषाधिकापिलोमाथि विशेषाधिका For Private & Personal Use Only , www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy