SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ (40) भनिधानराजन्यः । अधिारण अधिगरण सूत्रम् जीव पं भंते ! किं साहिगराण, णिहगरणी गायमा: साहिगरणं निग्गंयं निग्गये गिएइमाणे वा अगियहमाणे साहिगरणी, गो गिरहिंगरणी। मे केणटेणं पुच्छा?। गोय. वा नातिकमइ ॥ मा! विरतिं पमुच्च मे ते एहणं जाव को णिरहिअस्य व्याख्या प्राग्वत्। गरणी । एवं जाव वेमाहिए। अत्र भाष्यम्उपन्न अहिगरणे, ओममणं सुविऽनिकम दई। (साहिगरणि त्ति ) सह सहभाविनाऽधिकरणेन शरीरादिना वर्तत इति समासान्तविधः माधिकरणी । संसारिजीवस्य अगुसासणभासनिलं-जणा य जो ताऍ पविक्खो।। शरीरन्जियरूपाधिकरणस्य मदेव सहचरितत्वात्साधिकरणसंयत्या गृहस्थन सममधिकरणे उत्पन्न द्विविधमतिक्रमं रष्ट्वा स्वमुपदिश्यते । शस्त्राद्यधिकरणापेक्षया तु स्वस्वामिभावस्य तस्थाधिकरणस्य व्यवशमनं कर्तव्यम् । किमुक्तं नवति ?-स तदविरातरूपस्य सह तिवाजीवः साधिकरणीन्युच्यते । श्रत गृहस्थोऽनुपशान्तः सन् तस्याः संयत्याः संयमभेद, जीवित एव वदयति-(अविर पमुश्च त्ति) अत एव संयतानां शरीराभदं वेति द्विविधमतिकर्म कुर्यात् । तत उपशमितव्यमधिकरण दिसद्भावेऽप्यविरतरजावान साधिकरणित्वम् । (निरहिगरणि म । कथम्?, इत्याह-यस्तस्याः संयत्याः प्रतिपको गृहस्थस्तस्य त्ति) निर्गतमधिकरणमस्मादिति निरधिकरणी। समासान्तविधेप्रथमतः कोमलवननैग्नुशासनं कर्तव्यम् । तथाऽप्यतिष्ठति रधिकरणदूरवतीत्यर्थः। स च न भवति, अविरतेरधिकरणजापणं नापनं कर्तव्यम् । तथाऽप्यनिभवतो निरुम्भणं,यस्य या नवाया अदरवर्तित्वादिति । अथवा-सहाधिकरणिभिः पुत्रमिलम्धिस्तेन तया निवारणं कर्तव्यम् । वृ०६ उ०। त्रादिभिर्वर्तत नि साधिकरणी। कस्यापि जीवस्य पुत्रादीनाम(१७) साधिकरणेनाऽकृतप्रायश्चित्तन सहन संभोगः कार्य: भावेऽपि तद्विषयविरतरनावात्साधिकरणित्वमवसंयम । अत जे भिक्खू साहिगरणं अविओसमियपाहुमं अकडप- ५व नो निरांधकरणात्यपि मन्तव्यमिति ।। च्छितं परं तिरायाओ विष्फालियं अविष्फामियं संभुंजइ, अधिकरणाधिकारादेवेदमाहमंजूंजतं वा साइजइ। १५। जीवे णं भंते ! किं आयाहिगरणी, पराहिगरणी, तनुजदि णिहसे, निक्खू पुचवमितो सहाधिकरणः कषायभा- जयाहिगरण।। गायमा मायाहिंगरणी वि, पराहिगरण। वशुभभावाधिकरणसहित इत्यर्थः। विविध विविधर्हि वा पगा वि, तदुभयाहिकरण। वि । से केपटेणं भंते ! एवं बच्चइ. रोह विनसमियं उबलामियं किं तं?, पाड, कलहमित्यर्थः। ण विप्रोसमियं अविनोसामयं, पाहु, तम्मि पाहुरकरणे जे प. जाव तदुजयाहिगरणी वि। गोयमा ! अविरतिं पश्च जितं जेण सो कम्पत्तिो । "श्रमानानाः प्रतिषेधे "न से तेण्डेणं जाव तनयाहिगरणी वि। एवं भाव वेमाकृतं प्रायश्चित्तं अकृतप्रायश्चित्तं, जो तं संभुजणसंभोएण सं दिए। खुजति, एगमंमीप,मभुंजइत्ति वुत्तं भवति,अहवादाणम्गडेण मारण भुंगात तस्स चउगुरुगा भाणादिणा य दासा । नि. (आयाहिगरणित्ति अधिकरणी कृप्यादिमान, मारमनाऽधि करणी आत्माधिकरण।। ननु यस्य कृष्यादि नास्ति स कथमाधि०४उ०। करणी? इत्यत्रोच्यते-अविरत्यपेकया,इत्यत पवाऽविरति प्रतीत्ये(१७) अथ दएमकक्रमेणाऽधिकरएयधिकरणद्वयनिरूप ति वक्ष्यति। (पराहिगणित्ति) परतः परेषामधिकरणे प्रवर्तनेणायाऽऽहजीवे ते! अहिगरणी, अहिगरणं गोयमा! जीवे नाधिकरणी पराधिकरणी, (तदुभयाहिगरणित्ति) तयोरात्मअधिगरण। वि, अधिगरणं वि।से केणतुणं भंते ! एवं वु परयोरुभयं तदुनयं, ततोऽधिकरणी यः स तथेति । अधाधिकरणस्यैव हेतुप्ररूपणायाऽऽहव-जीव अधिगरणी वि, अधिगरणं वि गोयमा! अ जीवे ए नंते ! अधिगरणे किं पायप्पओगणिव्वत्तिए, चिरति पाच तेण्डेणं जाव अधिगरणी वि अधिगरणं परप्प योगणियत्तिए,तदुनयप्पोगणिबत्तिए ?। गोयमा ! पिणेरइए णं भो! किं अधिगरणी, अधिगरण | गोयमा! प्रायपोगणिव्वत्तिए वि, परप्पभोगणिबत्तिए वि, त. अधिगरणी वि, अधिगरणं पि । एवं जव जीव तहेव जयप्पोगणिवत्तिए वि । से केणटेणं भंते ! एवं वृञ्च । णेरइए कि, एवं णिरंतरं जाव वेमाणिए। गोयमा ! अविरतिं पञ्च से तेणष्टेणं जाव तदुजयप्पनो(जीव णमित्यादि )। ( अहिंगरण। वित्ति ) अधिकरणं | सुतिनिमित्तं वस्तु, तच धिवक्कया शरीरमिन्द्रियाणि च, त गणिवत्तिए वि । एवं जाव वेमाणियाणं । था बायो हलगन्यादिपारग्रहः, तदस्यास्तीत्यधिकरणी जीवः। (आयप्पभोगणित्तिपत्ति) आत्मनः प्रयोगेण मनःप्रभृति( अहिगरणं पि त्ति) शरीराद्यधिकरणेभ्यः कश्चिदव्यतिरि व्यापारेण निर्वर्तितं निष्पादितं यत्तत्तथा । एवमन्यदपिढयम्।न कत्वादधिकरणं जोयः । एतच्च द्वयं जीवस्याविरति प्रती नु यस्य वचनादिपरप्रवर्ननवस्तु नास्ति तस्य कथं परप्रयोगनित्यांच्यते तन यो विरतिमानसः शरीरादिभावेऽपि नाधिकर बर्तितादि भविष्यति?, इत्याशङ्कामुपदश्य परिहरन्नाह-(सेकेणणं, नाप्यधिकरणम्, अधिरतियुक्तस्यैव शरीगदेरधिकरणत्या. मित्यादि ) अविरत्यपेकया त्रिविधमप्यस्तीति भावनीयमिति। दिति । एतदेव चतुर्विंशतिदएमके दर्शयति-(नेरश्य इत्यादि) अथ शरीराणामिन्द्रियाणां योगानां च निर्वर्तनायां जीवादेभधिकरणी जीव इति प्रागुक्तम् । स च दरवर्तिनात्यधिकर रधिकरणित्वादिप्ररूपयशिदमाहमन स्यात्, यथा-गोमान् । इत्यतः पञ्चति जीवे णं ते! योगलियसरीरंणिबत्तिएमाणे किं अधि.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy