SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ (५६) प्राधिगरा अनिधानराजेन्धः। अधिगरगा रायमुटुं ओम, पासव वा अंतर ता वा ।। नि-युष्मानिः कोकिलाशब्दाभिर्धणियमतिशयेन वयं परिता पिताः । तथाअथवा सोऽधिकृतः क्षमयितुमना अच्युद्यतं बिहारं प्रतिपत्तु नम्बंति नाडनाई, कलंपिकलभाणणीण सुम्हाण । कामो लग्नं प्रत्यासन्नं तनो गन्तुं न शक्नोति । अथवा-अन्तराले तत्र वा यत्राधिकरणमुत्पन्नं, भिवाया अज्ञानो,यदि वाऽन्त विप्पाते जवताएं, जायंते जयं नरवतीतो ॥ रस्तत्र या राजाद्वएमवमौदर्यमाशिवं वा। युष्माकं कलभाननानां तु स्वरमनाशाननानां पुरतः कझापि सबरपुलिंदादिनयं, अंतर तहियं च अव दुजाहि।। मनागपि नाटकानि नाईन्ति, ततो भवतीनां विप्रकृते कारणम जानानानामस्माकं जयं नरपतितो यद् यूयं नाटकं प्रवेप्स्यध्ये। एएण कारणणं, वच्चंतं कपि अप्पाहे ॥ इति असहण उत्तेजित-मज्झत्था तो समति तत्व । अन्तरा तत्र वा शबरभयं पुलिन्दभयम, आदिशब्दात् स्तनम्लेगदिनयपरिग्रहः । भवेत, त एतः कारणस्तत्र गन्तुमशक्नुवन् असुणाम सन्चगणानं-कणे व गुरुसिटिमा मेरा ॥ यः कोऽप्यन्यःश्रावको चा, मिरुपुत्रो वा, मिथ्यार्चाि, तत्रना- इत्येवमुपदर्शितेन प्रकारणासहनाभिर्या उत्तेजिताः कोपं ग्राको व्रजति, तं संदेशयति। यथाऽहमधुनोपशान्त पनैश्च कारण- हितानां मध्यस्थाः संयत्यस्तत्व शमयन्ति । न च तास्तदू भरागन्तुमशक्तः, तस्मात्स्वमत्रागत्य मया सह कमणं कुरु । एमनं कस्यापि श्रावितवत्यः। भथ मध्यस्थानां संयतीनामना____ ततः संदेशे कथितऽनेन यत्कर्त्तव्यं तदाह वतो वेलावशादा सर्वगणस्य भएमनमभूत् ताह सर्वगणभपर ने स्वस्व गुरुशिष्टं कर्त्तव्यम् । ततस्तावुपामयतः । अथ लज्जातो गंतूण सो वितहिय, सपक्खपरपक्वमेव मेलित्ता। नयतो वा न स्वस्वगुरोनिवेदितं तहि तत्रेयं मर्यादा । खामेइ सो वि कज्जं, व दीहए आगतो जेण ।। एतदेवादयस्य संदेशः कथापितः स तत्र गत्वा यैस्तदधिकरणं झातं गणहरगमाणं एगा-5ऽयरियस्त दोनि वा वग्गा | सपक परपकं च भेलयित्वा तं कमयति सोऽपिच कम्यमाणो यन कारणमागतस्तत्वारणं तस्य सावाददयति कथयति । आसनागम दूरे, च पेसणं तं च वितियग्यं ।। समस्तस्यापि गणस्य नएमने गते श्रान्मीयस्य समापे गमनम, ग्रह नत्यिको वि वचंता, ताहे उसपति अप्पणा। अथवा एकस्याचार्यस्य संबन्धिनौ तो द्वायपि संयतवर्गों, तत खामेइ जत्य मिलती, अदिट्ट गुरुणंतियं काउं । एकस्य समीपे गच्छता, ततः स एकस्ती वा द्वी गणधरौ तदधिअथ नास्तिकोऽपि नत्र जन् यस्य संदेशः कश्यते तर्हि मा करणं यत्र चैत्यगृहेऽन्यत्र चोत्पन्नं तत्र द्वावपि वर्गों नीत्वा उपश्मना स्वयमुपशाम्यति, सर्वथा मनसोऽधिकरणमुपशमपरायण शमयतः । अथ नजादिना स्वस्वगुरोनिवेदितमेकतरश्च पक्को नया स्फेटयति, ततो यत्र मिलति तत्र कमयति । थन का निर्गतः , तत भाह-(भासनेत्यादि) यद्यासनं गतोऽपान्तराल पि मिलति, ततस्तस्मिन्नदृष्ट गुरूणामन्तिक कृत्वा तं मनसि च नियं ततः सानाय्यते, मध सापायं ताद तामां कृत्य कामणं करोति । व्य. १०। ('वसह।' शब्दे साधुसा गणधर भागमति, आगत्य कमणं करोति। अथ दूरे गतस्तर्हि, पीकल हे यतना 'एकवगमा' प्रस्तावे द्रष्टव्या) वृष नाणां प्रेषणं कर्तव्यम्, ततो वृषभाः समेत्य ताः संयती: (१६) निर्ग्रन्थीभियंतिकृटमप्यधिकरणं क्रमयन्ति । अथ द्वितीयपको नोपशान्तस्ततः पुनरावृत्ती जाता यां पूर्वोक्तवदेवं प्रागुक्तं द्वितीयं पदमवसातव्यमा यत्र मिनन्ति व्युपशमनीयम् तत्रैव कमयन्ति । अमिलने गुरूणामन्तिके इति । कप्पर निग्गयीणं वितिगिट्टाई पाहमार्ड वितोसत्तए॥ एतदेव मूलतः सविस्तरं विनावयिषुरिदमाहकल्पते निर्ग्रन्धानां व्यतिकृष्टानि कलहान् बितोषयितुमुपशम- चइयघरं नश्त्ता, जत्थुप्पन्नं च तत्थ विझवणं । यितुमित्येष सूत्राकरार्थः।। लज भया व असिढे, दुवेगतरनिग्गम इमं तु॥ संप्रति भाष्यप्रपञ्चः स्वस्त्रगुरु निवेदने कृते तौ द्वायपि गुरुसंयतीवर्गद्वयमपि चैनिग्गयोणं पाहुड, वितोसरियन्वं वितिगिढ़। त्य गृहं नीवा, अथवा यत्रान्यत्रोत्पन्नमधिकरणं तत्र नात्याधिकिह पुण होन्ज उप्पणं, चेयघरवंदमागीणं ॥ करणस्य विध्यापनं कुरुतः । अथ लजया नयाद्वा गुरूणामशिचइययुतीय जणणे, गाहे उ अक्षातो बहि अच्छंति । रामनवत् । द्वयोश्च पकयोमध्ये एकतरस्य पक्कस्य निगमपरितावियाम धणियं, कोइलसद्दाहिँ तुम्भाहिं ॥ स्तत इदं कर्तव्यम्निर्ग्रन्धानांप्रातृतं विनोपयितव्यमुपशमयितव्यं भवति व्यतिक आसन्नमणायाए, अणवाएँ वा से गणहरा गम्म । प्रमाशिष्यः प्राद-कथं केन प्रकारेण पनस्तासामधिकरण मुत्पन्न जगनाय अनिक्खामण, आगाविज्जऽन्नहिं वा वि।। स्यात् ।। सूरिराढ-काश्चनायिका श्वैत्यवन्दनाय चन्यगृहं ग. | • यद्यासन्नं निभयं च ततस्ता निर्गताः संयत्यः स्वगणेन सद नाः, तस्मिश्च चैत्यगृहे बहिर्मुखमरमपादिकं न समस्ति; ततश्चै- आनाय्यन्ते । अथ सापाय ततस्तासां गणधर आगच्चति, ततत्यगृहमभ्यस्थितार्थत्यानि बन्दन्ते, तासां च बन्दमानानां प्र. साः संयत्य आनीताः,गणधरो वा कक भागतो यत्र जनकातं थमस्तुतरारज्याऽन्याः काश्चन संयत्यः समागताः, नाच मध्ये | जामनम नूत, तत्रानाय्यन्ते । अन्यत्र वा भानारय परस्परमअवकाशा नास्तीति बहिरूष्णे स्थिताः । ततो विस्तरण चै- निकमणं कार्यम। अथ दूरे गवास्तर्हि वृषनाः समागत्य संयती त्यस्तुतीनां भजनेता बदिःस्थिताः उमान परिताप्यमाना बद- मयन्ति । व्य०७०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy