SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ अधिगरण (१५) निर्ग्रन्थैर्व्यतिकृष्टमधिकरणं नोपशमनीयम् - नो कप्पर निम्गंचाणं वितिगिहाई पाहुवाई विलसमितए ।। १० ।। (४) अभिधानराजेन्द्रः । अस्य संबन्धमाद वितिगिट्ठा समणाणं, प्रव्वितिगिट्ठा य होइ समणीयं । मा पाइ पि एवं भवेज्ज सुत्तस्य आरंभो ॥ यति मणानां दिग्भवति यतिधनमित्यनस्तरनिहितमेव तथाक मा प्राभृतमप्येवं भयेदित्येतस्यारम्भः । अस्य ध्यान म्यानां व्यतितानि क्षेत्रात प्रानृतानि फलदानित्यथेः । विमितुमुपशमयितुम्, किं तु यत्रोत्पन्नं न तत्रोपशमवि सूत्रार्थः । अत्र नाध्यप्रपञ्चः सेनासखातिरिने इत्यादी पट्ट भाषणाभेदे | दंतमते, उप्पज्जइ पाहुमं एवं ।। शय्यासनातिरिके, किमुकं यरियामतिरिकानिपानि परिषदे कुतिमा यदि वा हस्तादि ह स्तपादादिकं पादेन संघट्याऽऽक्रम्य कमयित्वा षजति यद्वाकथमध्यनुपयोगयो जाजन थापा बन्दने प्रभूतं नाम कस्तदेवमुत्पद्यते । अहिगरणसमुप्पणी, जादुत्ता पारिहारियकुलम्मि । सम्पमणानहंते, अधिकरण तओ समुप्पज्जो ॥ चस्पत्ति संभवे सति ततः सम्यगनावर्तमाने अधिकरणं समुस्पद्यते । हिगरणे उप्पने, अवितोसवियम्मि निग्गयं समयं । ssसाइज झुंज, मासा चचारि नारीया ॥ अधिकरने उत्पन्ने सति । साधिकरणमुपाद तस्मिन्नवितोषित निर्गतं श्रमणं य आसादयति प्रतिगृह्णाति स्वसत्तामात्रेण, यश्च तेन सह छड्के तस्य प्रायश्चित्तं चत्वारो मासा, भारिका गुरवः । सगणं परगणं वा वि. संतवितासते । बेदादि वलिया सोही, नातं तु इमं भवे ॥ येन सहाधिकरणमुपातिष परा संक्रान्तमधिकृत्य या दानिका शोधिः पूर्वकल्पने प जिंता साऽत्रापि तथैव वक्तव्या; नवरमत्र यनानात्वं तदेवं वक्ष्यमाणं भवति । तदेषाद मा देव द्वाणमेयस्स, पेसणे नइ तो गुरू । चक्रगुरु ततो तस्स कहते ॥ वि चकलहू अन्यत्र गतस्य यद्याचार्यः साधुसंघाट, संदेशं वा प्रेत्रयति, यदेवेऽधिकरणं कृत्वा समागतो वर्तते तस्मादेतस्य स्थानं मा देहि शति; तदा तस्य प्रायश्चित्तं चतुर्गुरु । ततः प्रेषणानन्तरं यस्य पार्श्वे सोऽन्यत्र गतस्तस्य स प्रेषितो यदि कथयति तदा रिमपि प्रायश्वितं । यतस्तप्रेमे दोषा: दावणं व बेहार्स पदोसा नं तु काहिति । Jain Education International अधिगरण मूलं ओहावणे हो, नेहाले चरमं जने ॥ यद्यस्मात्प्रेषणे, कथने वा प्रादधानं करिष्यति वेहासंवा, वैहायसं नामोत्कलं वनम् । तत्राघावने तेन कृते सति प्रेषितुः कथयितुमू प्रायसम् वैहायसे चर पाराश्चिकमिति । अन्यश्च तत्यन्नत्थन वा संपदेति मे न वि व नंदमाणेणं । नंदति ते खलु मए, इति कप्पा करे पावं ॥ मम तवात्मीयसमीपे अन्यागतस्य जन्मान्तरवैगा स संत नामनिन्दन्ति महात भावात् । ततो न जन्मान्तरवैरिणः ते मम पृष्ठं मुञ्चन्तीति विचिन्त्य कलुषात्मा पापं कुर्यात् । किं तत् ?, इत्याह आदीवेज व पस गुरुणो अस्स पाय मरणं वा । कंमच्छारिन बूसय सहितो सयमुरस्स बलवं तु ॥ कमच्छारिनो नाम ग्रामो, ग्रामाधिपतिर्वा लूषका वा सढायास्तेन सहितः, स्वयं वा औरसो बलवान्, वसतिमादीपयेत्; गुरोरन्यस्य वा घातं, मारणं वा कुर्यात् । किं तत् ?, इत्याह जद जासइ गरणमज्जे, अवप्पयोगा व तत्थ गंतू । अभियोमिए प्रत्यागतो सिते व ते दोसा ॥ यः प्रेषितो यद्वा-अवप्रयोगाद् अन्येन कार्येण तत्र गत्वा गण मध्ये सकलगणलमकं यदि जापते, यथा-एषोऽधिकरणं कृत्वा येन साधिकरणममितोषले अभागत इति ते वि स्थापित एव प्रागुक्ता दोषाः । जम्दा एए दोसा, अविद्दी पेसणे व कहणे य । सम्हा इमे विहिणा, पेसन कहणं तु कायव्यं ॥ यस्मादविधिना प्रेषणे, कथने चतेरोदिता दोषाः तख दनेन वक्ष्यमाणेन विधिना प्रेषणं कथनं च कर्त्तव्यम् । तमेव विधिमाद गणियो अस्थि निन्नेयं रहिते किञ्चपेसितो | गमत तं रहे चेत्र, नेच्छे सहमहूं खु तो ॥ अन्येन प्रयोजनेन प्रेषितः सत्वरहिते विधि प्रदेशे अ निर्भेदं तदधिकरणरहस्यं गणित प्राचार्यस्य गमयति कथयति क्रमेणाचार्यस्तं कृताधिकरणं रहस्येव गमयति । यथा-त्वमित्यमित्थमधिकरणं कृत्वाऽत्र समागतो, न च स उपशमित इति । एवमुक्ते यदि स नेच्छेद् यथा-अहं नाधिकरणं कृत्वा समागतः विदं तेन सहाई (तु) निश्चितमिति । गुरुसमा गमितो, तहावि न नेच्छ । वाहे गणमामि जानते नातिनिहरं ॥ , एवं तस्यानिच्ायां स प्रयोजनान्तरव्याजेन प्रेषिते रहसि गुरुसमकमधिकरणं कथञ्चनापि तचित्तमनुप्रविश्य कथय ति, यथा रोषं न विदधाति । तथा गमितोऽपि यदि नेच्छति For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy