SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ अधिग किमतः परम् । एवं जामेन सो कागज्जा पारसकुलं गनो, नत्थ गोमा गयो दिदि माउति या तस्स साढाणुमाहिणा परमसामिणा कहि वि कारणे भट्टण कठारिंगा सद्दे पेसिया, सीसंविदाहिति । तं प्रकोष्यमाणं श्रयातं पेच्छिऊण सोय विमणो संजातो, अप्पाणं मारिडं वयसि । ताहे कागज्जेण भणितो मा अप्पाणं मारो साहिणि-पथ अधिण सीर । कालगज्जेण नणियं पहि हिंदुगदेषं वच्चामो । रण्णा मिसुयं । तत्तुल्लाण य अएसि पि पंचाण चंतीए साहिणा सुभं के कारिथाओ महेउ पेसियाओ ि या पेसिया मा अप्पाणं मारे । एहि वचामो हिंदुगदेसं । ते श्रपि सुरमा गया, कात्रो य एवपाउसा बट्ट । तारिसे काले तीर गंतुं तत्थ मंडनाई क्या विविभत्तिकणं जं कालग जो समझीणो सो तत्थ अधिवो राया रवितो, ताहे सगवंसो उपयो, वत्ते य वरिसाकाले कालगज्जेण मणिश्रो-गद्द जिल्लं रा याणं रोढमो, ताहे लामा रायाणो जे गद्दनिल्लेण श्रमाणिता ल मेलिनाय ततो वज्रेणी रोहिता तस्स य गद्दाभिनुस् - का विरजा माहारिणाम्पर पलाभिमुहारविया, ताहे परमे अवको गद्दाभिल्लो राया अम सोवासी बारे वादे सागी मग सदेव णातितरियो मनु या जो परस सुणेति स सम्बो कहिरं यमतो भयविग्भलो णठसेणो धरणित विक कालग ब्जो य गद्दनि अनुमत्तोववासिणं सञ्वविधाद्रक्खाणं असतं जोहाण णिरूयेति, जाहे एस गद्दनी मुहं विमंसेति जाय य सदं ण करेति ताव जमगलमगरण मुहं पूरेज्जा । तेहिं पुरिसोहं तद्देव कथं, ताहे सा वाणमंतरं । तस्स गद्दभिज्ञस्स उबर हगि मुतेनं बलहीणं कथं, ताहे सो विगहमिठो अबलो सम्मूसियों, गहिया उज्जेणी, भगिनी सं अमे गवया । नि० चू० १० उ० ॥ (१२) अनुत्पन्नमधिकरणमुत्पादयतिजे निक्खु एवाई अणुष्पछाई अहिगरणाई उप्पाए, उपायं वा साइज्जइ ॥ २७ ॥ नवं यत्पुरातनं न भवति, प्रध्यन्ना संपथकाने अविज्जमाना अधिकं करणं, संयमयोगातिरिक्तमित्यर्थः । नि० ० ५ उ० । (१३) कारणे सत्युपादयेत्वितियपदमणप्पो, उप्पादेवि कोविते प्रपो नाणं ते वा वि पुणो, विचिट्ठा य उप्पाए ॥ २५० ॥ पज्यो कोचितो वा रोहो वा श्ररिदो कारण पश्चाचितो कतो, कारणे सो अधिकरणं कावं विर्गिचियग्यो । निः खू० ५ उ० । Jain Education International ( ५०३ ) अनिधानराजेन्रूः | कारणान्तरमाह नादिकवि वा अनलविवेगडया व जाएं पि । अहिगरणं तु करेत्ता, करेज्ज सव्वाणि वि पयाणि ॥ आदिशब्दादावा शत्वादधिकरणं कुर्यात् । श्रकोविदो वा अद्याप्यपरिणत जनबचनः कः, स श्रत्वादधिकरणं विदध्यात् । यद्वा-जाननपिगीतार्थोऽपीत्यर्थः । अनलस्य प्रवज्याया अयोग्यस्य नपुंस , अधिगरण का: कारणे दहितस्य तत्कारणापरिसमामी विवेचनार्थ परिष्ठापनाय तेन सहाधिकरणं करोति कृत्वा चाधिकरणं सर्वानादरात्। कारणें कारण - 1 स्पष्टतरं भावयति दिखा सम्पन्ते सा ते कलहो वि नेता, फलो ते पा कारणे अनलस्यायोग्यस्य दीक्षा दत्ता, समाप्ते च तस्मिन् कारणे ः कियने तथा तेन समं कलहोऽपि कर्तव्यः कारणे वा शब्दप्रतिकायां वस्ती स्थिताः, ततोऽन्योन्यं तेन शब्दकारिणा समं कलदः क्रियते येन शदोन श्रूयते । वृ० ५ उ० । (१४) पुराणाम्यधिकरणानि कान्तव्युपशमितानिपुनरुद्र । रयति जे भिक्खू पोराणाई गिरणाई खामियविनस मियाई पुपो नदीरे, उदीरंत वा साइत || २८ ॥ पोराणा पूर्व उत्पन्ना अधिकरणं पूर्ववत् । दोसावगमो खमा. तं च खामियं भराणाते । विविधं श्रसमियं विउसमियं मिच्छाडुक्कमपदाणं । श्रहवा खामियं वायाए, मणसा विउसमियं, ध्यु हिजो उप्पादयति तस्स मामल खामियविनसमियाई, अधिकरणारं तु जे य उप्पार । पतस्थतिसि तु पण णमो ।। २५१ ।। पाषाणा, साधुधर्मे व्यवस्थिता इत्यर्थः । कई उप्पापति ?, कति साणो पुत्र्यं कलहिता, तम्मिय खामियविलमिते तत्थेगो भ जाति अहं णाम तुमे तदा एवं भणितो, आसी ण जुत्तं तुजः श्य रो पण ते निणा-याणि किं ते मुयामि एवं उप्पापति । स उपायगो 3 कृष्णादगमुपणं, संबो कसमे पाहू पुच्छ समृम्यतोऽति पायणे चैव।। २४२ ।। पुणो ते विकलुसिया उपायगा, जो उप्पलं संबद्धं णाम-वायाए परोप्परं सामनमारद्धा. कक्ख मं णाम, पासठितेहिं वि श्रोसमिज्जमाना विणोव समंति. (पाहुचं ति) रोसवसेण बलेबले लगा आणि मो. जो सो मिति सोप च्छितो मारणंतिय समुग्धापण समोहता, अतिघायणा मारणं । एतेसु णवसु गणेसु उपायगस्स इमं पच्चिसंलहुश्रो लगा गुरुगा, बम्मासा होति बहुगगुरुगा य । वेदो मूलं च तहा, अवटुप्पो य पारंची ।। २५३ ।। विनयादि गादीपति उप्पाप म त्ति काक्षं । ' तानो भेदो अपसो, हाणी दंसणचरितणाखाएं । साधुपदोमो संसारवणादी उदीरं ||२४|| पण दीरे वि कोबिते व अपके ! नाणं वा वि पुणो, विगिंचणट्ठा उदीरेजा ॥ २५ए ॥ ! पूर्ववत् । नि०यू०५ ३० । For Private & Personal Use Only " www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy