SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ (५७५) अधिगरण अभिधानराजेन्द्रः । अधिगरण सत्वा पश्चात्कलहायमानैः शाकवृत्तपत्रस्थानीयैः कषायैरु- कमाश्रमणाः! उपशान्तोऽहं , परमेष ज्येष्ठायोऽ मुको घा नोपसिच्योरिसच्यायमसारीकृतः, शिरस्तुण्डमुण्डनादिश्व प्रक- शाम्यति । तत आचार्यास्तस्य प्रज्ञापनार्थ परनिकेपं कुर्वन्ति । ज्याप्रयासो मुधैव विहित इति । वृ.१००। (स च परनि केपः 'पर' शब्द एवं करिष्यते) माह-कथमेकमुहूर्तभाविनाऽपि क्रोधादिना चिरसंचितं (७) अथ भावपरो व्याख्यायते, नावः कयोपशमादिः, तद. चारित्रं यमुपनीयते ?, उच्यते पेक्षया परो नावान्तरवर्ती, जावान्तरः स वेदोदयिकन्नावजं अज्जियं चरितं, देसूणाए वि पुन्चकोमीए। तिगृह्यते । तथा चाऽऽहतं पि य कसायमेत्तो, नासेइ नरो मुटुत्तेण ।। श्रादणमन्तुट्ठाणं, वंदण संनंजणा य संवासो। यदर्जितं चारित्रं देशोनयाऽप्यष्टवर्षानयाऽपि पूर्वकोट्या तद- एयाई जो कुणई, आराहण अकुणो नत्यि । पिस्तोकमल्पतरकालोपार्जितमित्यपिशब्दार्थः। तदपिंकवायि- अकसायं निन्याणं, सम्वेहि वि जिणवरेहिँ पन्नत्तं । तमात्रः, उदीर्णमात्रक्रोधादिकषाय इत्यर्थः। नाशयति हारयति, सो लन्न भावपरो, जो नवसते अणुवसतो॥ नरः पुरुषो,मुहूर्तेन, अन्तर्मुहूर्तेनेति भावः। यथा-प्रभूतकाल प्रादरः, अभ्युत्थान,वन्दनं, संभोजन, संवासश्चेत्येतानि पदानि संचितोऽपि महान् तृणराशिः सकृत्प्रज्वालितेनापि अग्निना य उपशान्तो जूत्वा करोति तस्याऽऽराधना अस्ति , यस्त्वेतानि सकलोऽपि भस्मसाद्भवति एवं क्रोधानलेनापि सकृदुदीरितेन न करोति तस्याऽऽराधना नास्ति । एतेन "जो उवसम तस्स चिरसंचितं चारित्रमपि भस्मीभवतीति हदयम् । एषमाचा अस्थि राहणा" इत्यादिका सूत्रावयवो व्याख्यातः । अय येण सामान्यतस्तयोरनुशिष्टिातव्या, नत्वेकमेव कश्चन वि किमर्थमादरादिपदानामकरणे अाराधना नास्ति?, इत्याह-अशिभ्य भणनीयम्। कपायं कषायाभावसंभवि निर्वाणं सकलकर्मकयलक्कणं सर्वैरपि यत प्राह जिनवरैः प्रकप्तम् । अतो यः कश्चिदुपशान्तेऽपि साधावनुपशान्त पायरिए न जणे अह , एग निवारेइ मासियं लहुगं । । आदरादिपदानामकरणेन सकषायः स भावपरो लभ्यते, औदरागद्दोसविमुक्को, सीयघरसमो उ अायरियो । यिकभाववर्तित्वात् । भाचार्यो नैकमधिकरणकारिणं भणति अनुशास्ति । अथा मथाचार्यस्तमुपशान्तं साधु प्रज्ञापयन् प्रस्तुतयोजनां कुर्वन्नादचार्य एकमेव निवारयति अनुशास्ति न द्वितीयम , ततो मा- सो वट्टइ उदईए, भावे तुं पुण खोवसामयम्मि। सिकं लघुकमापद्यते, असामाचारीनिष्पन्न मिति भावः । त जह सो तुह नावपरो, एमेव य संजमतवाणं ॥ स्मादाचार्यों रागद्वेषविमुक्तः शीतगृहसमो भवेत् । शीतगृहं नाम वर्द्धकिरत्ननिर्मितं चक्रवर्तिगृहम, तश्च वर्षास्वनिवांतप्र जो भड़! द्वितीयः साधुरणप्यौदयिके भावे वर्तते; त्वं पुनः बातमः शीतकाले सोप्मम:ग्रीष्मकाले शीतलम यथा च तच. कायोपशमिके प्रावे वर्तसे । अतो यथाऽसौ त्वदपेक्कया वर्तिनः सर्वतम तथा जमकादेरपिप्राकृतपरुषस्य तत्सर्व- । भावपरस्तथा संयमतपोभ्यामप्येवं परः पृथग्भूत इत्यतस्त्वया तुक्षममेव भवति । एवमाचार्यैरपि निर्विशेषैर्भवितव्यम् । न काचित्तदीया चिन्ता विधेया । वृ० १ उ० । नि० चू०। अथ विशेष करोति, तत इमे दोषाः (७) अधिकरणं कृत्वाऽन्यगणसङ्क्रान्तिन कर्तव्याबारे एस एवं , ममं न वारे पक्खरागेणं । निक्खु य अहिगरणं अवि ओसमित्ता इच्चिजा अनं गणं बाहिरभाव गाढतर-गं तुपं च पेक्खसी एकं ।। उपसंपजित्ता णं विहरित्तए, कप्पः तस्स पंचराइंदियं नेयं एष आचार्य श्रात्मीयोऽयमिति बुद्ध्या अमुंवारयति एवं प. कमु , परिनिन्वविय दोचं पि तमेव गणं पमिनेअन्वं क्षरागेण क्रियमाणेन अननुशिष्यमाणः साधुर्बाह्यभावं गच्छ सिया, जहा वा तस्स गणस्स तहा सिया ॥ ति।यद्वा-स अननुशिष्यमाणो गाढतरमधिकरणं कुर्यात् । श्रथवा-तमाचार्य परिस्फुटमेव ब्रूयात्-त्वं मामेवैकं बाह्यतया भिकः, चशब्दादाचार्योपाध्यायो वा, अधिकरणं कृत्वा तदधिप्रेक्षसे,ततश्चात्मानमुद्ध्य यदि मारयति,तत आचार्यस्य पा. करणमप्यवशमय्य,श्च्छेदन्यगणमुपसंपद्य विहर्तुम. ततः कस्पते राश्चिकमाअथो निष्कामति ततो मूलम्। तस्माद् द्वावप्यनुशा. तस्य अन्यगणसंक्रान्तस्य पञ्चरात्रिंदिवं छेदं कर्तुम , ततः परिसनीयौ, अनुशिष्टौ च यद्युपशान्तौ ततः सुन्दरम् । अथैक निर्वाप्य २ कोमलवचःसलिल सेकेन कषायामिसंतप्तं सर्व उपशान्तो न द्वितीयः, तेन चोपशान्तेन गत्वा स स्वापराधप्र शीतलीकृत्य , द्धितीयमपि वारं तमेव गणं संघ प्रतिनेतन्यः निपत्तिपुरस्सरं तामितः, परमसौ नोपशाम्यति । पाह-कथ. स्यात् । यथा वा तस्य गणस्य, तथा कर्त्तव्यमेवेति सूत्रार्थः । मतदसौ जानाति यथाऽयं नोपशान्तः?, उच्यते-यदा बन्धमा- १०५ २० ॥ नोऽपिन वन्दनकं प्रतीच्छति। यदि वाऽवमरत्नकोऽसौ ततस्तं (ए) गच्चादनिर्गतस्याऽधिकरणे उत्पन्ने विधिःरत्नाधिकं न वन्दते , आद्रियमाणोऽपि वा नाजियते । गच्छा अणिग्गयस्सा, अणुवसमंतस्सिमो विधी होइ । एवं तमनुपशान्तमुपलक्ष्य ततोऽसौ किं करोतीत्याह सज्मायजिक्खदत्त-पाअोसए व चटर एकेके । उपसंतोऽणुवसंतं, पासिजा विएणवेइ आयरियं । 'गच्चादनिर्गतस्थानुपशाम्यतोऽयं विधिनवति-सुयोदयकाले यः तस्स उ पन्नवणट्टा, निक्खेवो परो इमो हो । स्वाध्यायः क्रियते तदवसरे प्रथममसौ नोद्यते , द्वितीयं भिउपशान्तः साधुरनुपशान्तमपरं दृष्ट्वा प्राचार्य विज्ञापयति- | कावतरणवेलायां तृतीयं भकार्थनाकाले, चतुर्थ प्रादोषिका. णा T Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy