SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ ( ५७४) अभिधानराजेन्ऊः । अधिगरण पि प्रविष्टः तयोश्च युके लग्नेऽसहवेदनार्थेन हस्तिना वनखरामस्य मिति पप हान्तः प्रयमनयः यथा तेषामुपेक माणानां तत्परः सर्वेषामप्याश्रयभूतं विनएं, तस्मिँश्च बिनमाने विना एचमत्राप्यायार्यादीनामुपेमाखानी महान् दोष उपजायते कथमिति चेत उच्यते तावधिकरणारी परस्परं मुमुद्धि पाया युध्येतां ततश्च परम्परया राजकुले झाते सति महान् दोषः यतः स राजादिश्य साधूनां बन्धनं या ग्रामनगरादेर्निष्कासन वा कटकमर्दन वा कुर्यात् । किञ्चान्यत् तावो भेदो अपसी, हाटी दंसणच रचनाणाणं । साहुपदोसो संसारवणो साहिकरणस्स || तापी भेदो, अशी हानिनामयरित्राणां तथा साधुष द्वेषः संसारवईनो नवति, पते साधिकरणस्य दोषा भवन्तीति समासार्थः । अनामेव गायां विवृति अयि अनलिए वा, तात्रों नेदो उ जीवचरणाएं । सरिसं नसलं, जिन्हें अयस एवं ॥ तापो द्विधा प्रशस्तोऽप्रशस्तश्च । तत्रातिभणिते सति चिन्तयतिमि येन स साधुनिरि सद्ज्यास्यानैरभ्यास्वातः इत्थनित्थं चाक्रुः, एष प्रशस्तस्ताप उच्यते । श्रथाभणितं न तथाविधं तस्य मुखे नणितं, ततचिन्तयति-हा ! मन्दनाभ्यो विस्मरणशीलोऽहं यन्मया तदीयं जात्यादिमर्मनिकुरम्बंन प्रका शितं, एष प्रशस्तस्तापो मन्तव्यः । तथा कलहं कृत्वा जीवि परवा पश्चातापाचेतसो विद्वासा मरणमभ्युपगच्छेयुकिमा कुशित नायः मोको ब्रूयात् श्रहो ! श्रमीषां श्रमणानां रूपसदृशं बांडः प्रशान्ताकारं रूपमवलोक्यते, तादृशं शीलं मनःप्रणिधानं नास्ति । यद्वा-किम ?, मन्ये जिहां लज्जनीयं किमप्यनेन कृतं येनैवं प्रम्लानवदनो हइयते, एवमादिक्रमयशः समुच्चक्षति । कुछ तालिए वा, पक्खापक्खि कलहम्मि गणभेदो । एयर सूपए व रायादि सिद्धे गहणादी || जकारमकारादिनिवनैराकृपे ताकिते वा दादभिराइते सति, पक्कापक्कि परस्परपकपरिग्रहेण साधूनां कलहे जाते सति गणनेदो जवति, तथा तयोः पक्कयोर्मध्यादेकतरपण राजकु राशि कथिते सति सूचकै पुरुष राजादीनां ज्ञापिते प्राणाकर्षणादयो दोषा भवन्ति । बनफलहो विन पदाज वच्छलम हाथी । जह कोहाइड्डी, तह हाणं। होइ चरखे नि || [वृसफल करणोतरकालमपि यः प मानस वा पतितेन परिहाणि साधी प्र पिने साधर्मित्वं विराधितं भवति दर्शनपरिद्वाणि यथा च चादीनां पाया वृद्धिस्ताचरणंउपि चारित्रस्य परिहासिनैयति विशुपमस्थानप्रति घातेनाविशुरू संयमस्थानेषु गमनं भवतीत्यर्थः । एतच व्यवहारमोनम Jain Education International अधिगरण नियतस्तु कसा सुचरितं कसायसहितो न संगी हो । सादृण पदेसेण य, संसारं सो विछे । खुदस्यैवकारार्थत्वादकषायमेव पायगरहितमेव चारित्रं भगवद्भिः प्रकृतम्, भतो निश्चयनयानिप्रायेण कषायसहितः संयत पद न भवति वारशून्यत्वात् तथा साधूनामुपरि पस्तेवासी संसारं पतितरं करोतिस्तत उपेक्का न विधेया । किं पुनस्तर्हि कर्तव्यम् ?, इत्याह यागादे अहिगरणे, उवसम अबका य गुरुवयणं । समद कुह जायं, बडण्या सायपत्तेहिं ॥ गाढे कर्कशे, अधिकरणे उत्पन्ने द्वयोरप्युपशमः कर्त्तव्यः । कथमिवाद कायमानस्य पार्श्वस्थ साधुनिर कर्षणमपसारणं कर्तव्यम, गुरुभिश्चोपशमनार्थमिदं वचनमभिधातव्यम् श्रार्याः ! उपशाम्यतोपशाम्यत । अनुपशान्तानां कुतः संयमः १, कुतो वा स्वाध्यायः ?, तस्मादुपशमं कृत्वा स्वाध्यायं कुरु । किमेवं मकवत् कनकरसस्य शाकपत्रैः छर्दना परित्यागं कुरुथ १ । कः पुनरयं मकः ?, उच्यते जहा - एगो परिव्वायगो दमगपुरिमं चिंतासोगसागरावगाढं पासति । पुच्छति य-किमेवं चिंतापरो । तेण से सब्जावो कहितो, दारिदाजितो मि ते सो-इस्सरं तुमं करेमि, जतो सीतातत्रत्रातपरिस्समं गणतेहिं तिमाचाणं सहतेहि पंजवारी अचिचद्रलपतपुफ्फफलाहारी हिं समीपत्तपुडएहिं जावतो रुसमा - हिं घेत्तव्यो । एस से उवचारो । तेण दमगेण सो कणगरसो छवचारेण गड़ितो वयं भरितं । ततो निम्तो ते परि ब्वायगेण भणियं सुरुषेण वि तुमे एस सागपत्ते ण छाईयो। ततो सो परिव्वायगो गच्छंतो दमग पुरिसं पुणो २ भणति मम पजावेण ईमरो नविस्वास सो यणो २ वज्जमाणो रुट्टो भति-जंतुज्झ पसारण इस्सरत्तणं, तेण मेनफलं तं कणगरसं सागपतेश उति ताई परिवा यंग नणियं हा हा दुरात्मन् ! किमेयं तुमे कयं १ । जंज्जियं समीख -लएहिँ तत्रनियमबंजमइएहिं । तं दाणि पच्छ नाहिह, सागप यदर्जितं शमीसंबन्धिभिः खल्लकैः पत्रपुटैस्तपोनियमग्रह्मतदिदानीं शापः परित्यजत् पश्चात्परित्यागकालादुई मुपरि तं ज्ञास्यास, यथा- दुष्प्रु मया कृतं यश्चिरसंचितः कनकरसः शाकपत्रैरुत्सिच्य परित्यक्तः । एवं परिव्राजकेस इमक उपालब्धः। अथाचार्यस्तायधिकरण कारिख बुपालभते । अर्धा चारित्रं कनकरसधानीयं तपोनि मीरजितं परीपोपसर्गादिश्रमं न गणयसि चिरात्कर्थ कथमपि मतिं तदिदानीं शाकपत्रसदरी का परित्यजन्तः पश्चात्परितप्यमानमनाः स्वयमेव शास्यसि । यथा-हा! बटुका ओपार्जितेन संयमकनकरसेन तुम्बकस्थानयं स्वजीवबहु • For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy