SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ (५६१) अद्दगकुमार अभिधानराजेन्द्रः। अदामलग मोकं प्रति, स एवं भूतस्तरीतुमतिबष्य समुहमिव दुस्तरं म- धर्मकं, रश्मिवच्छ, रइमय इति गयापुदगला व्यवन्दियन्ते । तेच हाभवौध मोक्वार्थमादीयत इत्यादानं सम्यग्दर्शनशानचारित्ररू- गयापुद्गलाः प्रत्यक्त एव सिद्धाः , सर्वस्यापि स्थूलवस्तुनपंतविद्यते यस्यासावादानवान् साधुः स च सम्यग्दर्शनेन स. श्वायाया अध्यकता प्रतिप्राणिप्रतीतेः। अन्यच्च-यदि स्थूलवता पर तीथिकतपःसमृश्यादिदर्शनेन मौनीमाहर्शनान्न प्रच्य- स्तु व्यवहिततया, दूरस्थिततया वा नादर्शादिष्वधगाढश्मिर्भबते; सम्यग्ज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावा- वति, ततो न तस्मात्तद् दृश्यते, तस्मादवसीयते-सन्ति च्चासुकवादिनिराकरणेनापरेषां यथावस्थितमोकमार्गमाविभावय- यापुद्गला इति । ते चायापुस्तास्तत्तत्सामग्रीवशाद्विचित्रतीतिसम्यकचारित्रेण तु समस्तनूतग्रामहितैषया निरुकाव- परिणमनस्वभावाः । तथाहि-ते गयापुद्गला दिवा वस्तुन्यद्वार: सन् तपोवशेषाच्चानेकभावापार्जितं कर्म निर्जरयति । स्व. मास्वरप्रीतगताः सन्तः स्वसंवन्धिद्रव्याकारमा विचाणाः श्यातोऽन्येषां चैवंप्रकारमेवधर्ममुपाहरेनागृणीयादित्यर्थः । इतिः मरूपतया परिणमन्ते, निशि तु कृष्णाना, पतच्च प्रसरति परिसामाप्त्यर्थे , ब्रामाति ॥ ५५ ॥ सूत्र. २ श्रु. ७ अ०॥ दिवसे सूर्यकरनिकरम् , निशि तु चन्डोद्योते प्रत्यक्वत एवं श्रद्दग ( य ) पुर-आर्षकपुर-न० । नगरजेदे, यत्र पाककु सिकः। त एव चायापरमाणब श्रादादिभास्वरद्रव्यप्रतिगमार उत्पन्नः । सूत्र० २ श्रु० ६ ० । ताः मन्तः स्वसंबन्धिाब्याकारमादधाना यादृग्वर्णाः स्वसंब धिनि व्ये कृष्णो, नीमः, सितः,पीतो वा, तदाभाः परिणमन्ते। अदचंदण-आईचन्दन-न० । सरसचन्दने , औ० । " अ-1 एतदप्यादर्शादिष्वध्यकतः सिकम् । ततोऽधिकृतसूत्रेऽपि ये मइचदणाणुलित्तगत्ता इसिसिलिंधपुप्फप्पगासाई सुहमाई नुष्यस्य गयापरमाणव आदादिकमुपसंक्रम्य स्वदेहवणीअसंकिलिहाई बयाई पचरपरिहिया" इति । आईण सरसे- भतया, स्वदेहाकारतया च परिणमन्ते, ते तत्रोपलचिर्न श. न चन्दनेनाऽनुलिप्तं गात्रं येषां ते प्राचन्दनानुलिप्तगात्राः । रीरस्य, ते च प्रतिबिम्बशब्दवाच्याः। अत नक्तं न शरीरं पश्य(सुपुरुषवर्णकः ) औ०।। ति, किन्तु प्रतिभागमिति । नैवैतत्स्वमनीषिकाविजृम्भितम् । अद्दण-मर्दन-पुं० । अर्द-ल्युट् । गतौ , पीमायां, बधे, याचने यत उक्तं श्रागमेच। वाच । स्वनामण्याते राजनि च, येन पद्मावर्ती प्रार्थयित्वा "भासा उ दिवा छाया, प्रभासुरगता निसिं तु कालाभा। माणिक्यदेवप्रतिमाऽऽनीता । ती० ५:कल्प । सा चेव भासुरगया . सदेहवन्ना मुणेयच्या ॥१॥ जे पादारसं तत्तो , देहावयवा हवंति सकता। भद्दणो (एणो)-देशी-आकुले , दे० ना० १ वर्ग । तोस तत्थऽयलकी, पगासयोगा न इयरेसिं"॥२॥ . अदव अद्रव-त्रि० । निगालिते, पाव० ६ ०। एतन्मसटीकाकारोऽप्याह-यम्मान्ममेव हि पेन्द्रियकं स्थू ल व्यं चयापचयधर्मक , रश्मिवच्च भवति , यतश्चादादिषु अहव्व-अद्रव्य-न । रुप्याधुचितरूव्याभाये, पञ्चा० ३ विव०।। गया स्थूलस्य दृश्यते ऽवगादरहिमनः । न चादरों अनबगाढरअहह ग-आघहण-न। आ-छह-भावे र युट् । उत्क्वाथने, करणे शिमनः स्थूबरुव्यस्य कस्यचिद्दर्शनं भवति । मचान्तरितं रश्यते ल्युट । द्रव्यपाकायाग्नावुत्ताप्यमाने सदकतैनादी, उपा०३ अ । किञ्चित् , अतिदूरस्थं वा इति । अहा-अा-श्री रुदेवताके नकत्रनेदे, अनु । "दो अ- पलिभाग प्रतिभागं ( पेहति) पश्यति । एवमसिमण्यादिविषहात्रो" स्था०२ ठा० ३ उ० । “अद्दा खलु नक्खत्ते " सू० याण्यपि षट्र सूत्राण्यपि भावनीयानि । सूत्रपानोऽप्येयम्-"प्र०१० पाहु । 'अदा णक्खत्ते एगतारे' पं० सं०१ द्वार । सिं देहमाण मणूसे किं असिं देह , अत्ताणं देह , पसिनागं अदाश्थ-पादर्शित-न० । प्रादर्शनेन पवित्रीतूते, वृ०१०।। देव" इत्यादि । प्रशा० १५ पद । स्था० । स्फटिकादिमणौ , नि० चू० १३ उ० । 'अणायार' शब्देऽस्मिन्नेव भाये ३१३ पृष्ठे महामो-दशी-दर्पणे, दे. ना० १ वर्ग । श्रादर्श मुखप्रलोकनप्रस्तावेऽप्येतदुक्तम्) श्रद्दाग-आदर्श-पु० । दर्पणे, स। अदागपासेण (न)-आदर्शमश्न-पुं० । प्रश्नविद्याभेद, यया मा. श्रद्दायं पेहमाणे मणुस्से किं अदायं पहति, अत्ताणं दर्दो देवताऽवतारः क्रियते । पतद्वक्तव्यताप्रतिबके प्रश्नव्याकरपेहति, पलिजागं पेहाति ?। गोयमा ! णो अदायं पहति, __णानामष्टमेऽध्ययने च । परमिदानी प्रश्नध्याकरणेषु पतध्ययनं न दृश्यते । स्था० १० ग० । यो अत्ताणं, पलिजागं पेहति । एवं एतेणं अजिलावेणं अदागविजा-आदर्श वद्या-स्त्री० । विद्याविशेष , ययाऽऽतुर असि मणि दुधं पाणं तेवं फाणियरसं। श्रादर्श प्रतिविम्बितोपमृज्यमानः प्रगुणो जायते । व्य०५ उ०। (अहायमिति ) आदर्श ( पेहमाणे ति) प्रेक्ष्यमाणो मनुष्यः अदागसमाण-आदर्शसमान-पुं० । प्रदर्शन समानस्तुल्य इति किमादर्श प्रेक्कते?,अाहोस्विदात्मानम?। अबात्मशब्देन शरीरमभिगृह्यते। उत पलिनागमिति। प्रतिमागं प्रतिबिम्बम् । भगवा श्रमणोपासकोदे,स्था यो हिमाधुभिःप्रज्ञाप्यमानानुत्सर्गापनाह-प्रादर्श तावप्रेत एच, तस्य स्फुटम्वरूपस्य यथावस्थि वादादी नामकान् भावान् यथावत्प्रतिपद्यते सनिहितार्थानादततया तेनोपनम्नात् । श्रात्मानं आत्मशरीरं पुनर्न पश्यति, त - शकवत, स आदर्शसमानः । स्था०४ ठा०३ ३० । स्य तत्राभावात् । स्वशरीरं हि श्रात्मनि व्यवस्थित नादरों, अहामलग-श्राद्रामलक-नापीबुवृतसंबन्धिनि मधुरे, (ति ततः कथमात्मशरीर तत्र च पश्येत् ति ? प्रतिभागं स्वशरीर- संप्रदायः) ध०२ अधि०। पञ्चा। "अहामनगप्पमाण सश्य प्रतिबिम्बं पश्यति । अय किमात्मकः प्रतिबिम्ब ?। उच्यते-छा- चित्त पुढचिकायं गेएदंति" नि००१०। शाक्तसंबधिनि या पुद्गलात्मकमातथाहि-सर्वमैम्ब्यिकं वस्तु म्यूलं चयापचय. मकरे. प्रव०४ द्वा० . . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy