SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ पि ५१४ाए (५६०) अगकुमार अभिधानराजेन्द्रः । अद्दगकुमार पिसत् तदसर्वहरवाग्दर्शनिः सम सरश तुल्यमुदाहतमुपन्य. भ्रमणानां यतीनां वतानि श्रमणवतानि, तेवपि व्यवस्थित स्तं,स्वमत्या स्वाभिप्रायेण, न पुनर्यथावस्थितपदार्थनिरूपणेन । ताः सन्त एकैकं संवत्सरेणापि ये प्रन्ति, ये चोपदिशन्ति, अथवा-पायुम्मन् हे एकदण्डिन् ! विपर्यासमेव विपर्ययमेवो. तेऽनार्याः, असत्कर्मानुष्ठायित्वात् । तथा-प्रात्मानं परेषांचा. दाहरेदसवको यदशोभनं तच्चोभनत्वेन; इतरवितरथेति । हितास्ते पुरुषाः। बहुवचनमार्षत्वात् । न तारशाः केवलिनोभयदि वा(विपर्यास इति)मत्तोन्मत्तप्रलापवदित्युक्तं नवतीति।५।। वन्ति । तथाहि-एकस्य प्राणिनः संवत्सरेणापि घात येऽन्ये पि(११) तदेवमकदपिमनो निगकृत्याककुमारो याघदून शिताश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विमाशगवदन्तिकं व्रजति तावद् हस्तितापसाः परिवृत्य तस्मुरिदं च मुपयान्ति, ते तैःप्राणिवधोपदेष्टभिर्न रष्टाः। न च निरबप्रोचुरित्याह घोपायो माधुकर्या वृत्त्या यो भवति स रष्टः, अतस्तेन केबलसंवच्छरेणावि य एगभेगं. मकेवलिनो विशिष्टविवेकरहिताश्चेति । बाणेण मारेन महागयं तु ।। तदेवं हस्तितापसानिराकृत्य भगवदन्तिकं गच्छन्तमाई ककुमार महता कलकलेन लोकेनाभिश्यमानं तं समुपसेमाण जीवाण दयट्ठयाए, लभ्य अभिनवगृहीतः संपूर्णलक्षणसंपूर्णो हस्ती समुवासं वयं वित्ति पकप्पयामो ॥ १२ ॥ त्पन्नस्तथाविधविवेकोचितं यद् यथाऽऽककुमारोऽयमपकहस्तिनं व्यापाद्यात्मनो वृत्ति कल्पयन्तीति हस्तितापसाः, तेषां ताशेषतीर्थिको निष्प्रत्यहं सर्वपादपमान्तिकं वन्दनाय मध्ये कश्चिद्धतम एतदुवाच । तद्यथा-भो माईककुमार!सभुः बजति, तथाऽहमपि यद्यप्यपगताशेषबन्धनः स्यां तत पनं तिकेन सदाऽऽल्पबहुत्वमालोचनीयम्, तत्र ये अमी तापसाः महापुरुषमाईककुमारं प्रतिबुद्धतस्करपश्चशतोपेतं, तथाकन्दमूत्रफलाशिनस्ते बहूनां सत्त्वानां स्थावराणां तदाश्रितानां प्रतिबोधितानेकवादिगणसमन्वितं परमया भक्त्यैतदन्तिकं वोपुम्बरादिषु जङ्गमानामुपघाते वर्तन्ते । येऽपि च भैयेणात्मानं गत्वा वन्दामीत्येवं यावदसौ हस्ती कृतसंकल्पस्तावनटवर्तयन्ति तेऽप्याशंसादोपपिता इतश्चेतश्चाटाट्यमानाः पिपी घटादिति श्रुटितसमस्तबन्धनः सन्नाईककुमाराभिमुखं प्रदलिकादिजन्तूनां उपधाते वतन्ते । वयं तु संवत्सरेणापि, अपि सकर्णतालस्तथोलप्रसारितदीर्घकरः प्रधावितः, तदनन्तरं शब्दात् परमासेन चैकैकं हस्तिनं महाकायं बाणप्रहारण लोकेन कृतहाहारवगर्भकलकलेन पूत्कृतम। यथा-'धिक व्यापाचशेषसत्वानां दयार्थमात्मनो वृत्ति वर्तनं तदामिषेण वर्ष कष्टं हतोऽयमार्डककुमारो महर्षिर्महापुरुषः' तदेवं प्रलपमेकं यावत्कल्पयामः । तदेवं वयमेकसत्वोपघातेन प्रनृततर न्तो लोका इतश्चेतश्च प्रपलायमानाः, असावपि धनहस्ती ससत्वानां रकां कुर्म इति ॥५२॥ मागत्याऽऽककुमारसमीपं भक्तिसंभ्रमावनताप्रभागोत्तमाको निवृत्तकर्णतालः त्रिः प्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रसाम्प्रतमेतदेवाऽऽककुमारो हस्तितापसमतं भागः स्पृष्टकराग्रतश्चरणयुगल सुप्रणिहतमनाः प्रणिपत्य मदूषयितुमाह हर्षियनाभिमुखं ययाविति । तदेवमा ककुमारतपोनुभावामंबच्छरेणावि य एगमेगं, दुन्धनोन्मुखं महागजमुपलभ्य स पौरजनपदः श्रेणिकराजस्तपाणं हणता अणियत्तदोसा । माईककुमारं महर्षि तसपःप्रभावं चाभिनन्द्यानिवन्ध च प्रोसेसाण जीवाण वहेऽनगा य, वाच-भगवन ! आश्चर्यमिदं, यदसौ वनहस्ती तारविधाच्छ स्रोच्छेपाचलाबन्धनाथुप्मत्तपःप्रन्नावान्मुक्त श्त्येतदतिदुष्कसिया य यो गिहिणो वि तम्हा ।। ५३ ।। रमित्येवमभिहिते,आर्डकुमारः प्रत्याह-भोः श्रेणिक महाराज! संवत्सरेणैकैकं प्राणिनं नतोऽपि प्राणातिपातादनिवृत्तदोषा- मैतहकरं यदसौ वनदस्ती बन्धनान्मुक्तः। अपि त्वेतहष्करं यस्ते भवन्ति । प्राशंसादोषश्च भवतां पञ्चन्द्रियमहाकायसत्त्व सोहपाशमोचनं,पतश्च प्राङ्कियुक्तिगाथया प्रदर्शितम्। सा चेयम. वधपरायणानामतिदुणे भवति । साधूनां तु-सूर्य्यरश्मिप्रका "ण दुक्करं वारणपासमोयणं,गयस्स मत्तस्स बणम्मि रायं !"जहः शितबीथिषु युगमात्ररश्या गच्छतामीर्यासमितिसमितानां उ तत्वाऽऽवसिपण तंतुणा, सुदुक्कर मे पमिहार मोयणं" ॥१॥ द्विचत्वारिंशदोषरहितमाहारमन्वेषयता लाभालाभसमत एवमार्डककुमारेण राजानं प्रतिबोध्य तीर्थकरान्तिकं गत्वाऽतीनां कुतम्त्य आशंसादोषः । पिपीलिकादिसत्वोपघातो निवन्ध च जगवन्तं भक्तिभरनिर्भर प्रासाञ्चके। भगवानपि घेत्यर्थः। स्तोकसत्त्वोपघातेनैवंभूतेन दोषाभावो भवताऽभ्युप तानि पनापि शतानि प्रव्राज्य तच्चिभ्यत्वेनोपनिन्य इति ॥५४॥ गम्यते,तथा च सति गृहस्था अपि स्वारम्भदेशवर्तिन एव प्रा. साम्प्रतं समस्ताभ्ययनार्थोपसंहारार्थमाहणिनो प्रन्तीति शेषाणां च जन्तूनां क्षेत्रकालव्यवाहतानां भव बुकस्म प्राणाऍ इमं समाहिं, दभिप्रायेण वधे न प्रवृत्तायत एवं तस्मात्कारणात्स्यादेवं स्तोकमतिस्वल्पं यस्माद प्रन्ति ततस्तेऽपि दोषरहिता इति ॥५३॥ प्रस्सि मुठिच्चा तिविहेण ताई। ___साम्प्रतमार्कककुमारो हस्तितापमान्दूपयित्वा तरि समुदं च महाभवाघे, तपदेष्टारं दूषयितुमाह आयाणवतं समुदाहरेजा ॥ ५५ ॥ त्ति वेमि। मंचच्रेणावि य एगमेगं, वकोऽवगततत्वःसर्वशो वीरवर्द्धमानस्वामी,तस्य,माझ्या तदा उगमेन, इमं समाधि सरूर्मावाप्तिलकणमवाप्यास्मैिश्व समाधी पाणं हणंता समणव्वयेम। सुष्ठ स्थित्वा मनोवाक्कायैश्च प्रणिहतेन्द्रियो न मिथ्याष्टिमनुमभायाऽहिए ते पुरिसे अणजे. न्यत, केवलं तदाचरणजगुप्सां त्रिविधेनापि करणेन न विधत। ण तारिसे केवमिणो नवनि ।। ५४ ॥ स एवंजूत भात्मनः परेषां च त्राणशीलः. तायं वा गमनशीलो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy