SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ (४७४) अएणउत्थिय अनिधानराजेन्द्रः। अगणनत्थिय चादति से परिवार, अकरमाणे मणादिवासहे। तत्थ वा थमिले गतस्स,अतो गिहत्येहिं समं गले, ते निवारैति, अव्वोच्छत्तिकरस्स उ, सुयजत्तीए कुणह पूयं ॥३५॥ गयह राययभेण समाणं गम्मइ, राहपएगा चेव सरणादुविहाऽसति एतेसिं, आहारादी करोति सव्वं तो । नूमी परिसोई कारणेहिं जयणाए गम्माति, सा य श्मा जयणापणिहाणीव जयंते, अत्तट्ठा एवमेव गेएहंतो॥ ३६॥ पच्छाकडत्तदंसण, असमिगिहिए तो कुलिंगीसु । जो तस्स परिवारो पासत्यादियाण वामी सपरिवारो सहाधि पुबमसोयवादिसु, पनरदवेमट्टिया य कुरुया य । ३०४। संताण करेंति, असंता वा णथि सदा, एवं असती एसोसि- पुव्वं पच्गकमेसु गिहीयाणुव्वएसु तेसु चेव सणसावपसु खगो माहारादि सव्वं पर्ण परिहाणीते जयणा , ते तस्स ततो एसु चेव कुतिथिएततो असमिनिहत्थेसु ततो कुलिविसोहिकोमीहि सयं करेंतो सुन्झति, अप्पणो विएमेव पुव्वं गिएसु प्रसरणासु सब्बासु सव्वसु पुव्वं असोयवादिसु पच्छा सुद्धं गेएहति । असति सुद्धस्स पच्छा विसोहिकोमीहि गेएहतो सोयवादिसु दूरं दूरेण परं मुहो ऽवे लंबवज्जितो पउरदवणं म. सिक्खति, अववादपदेण विसुज्कर । नि० चू०१५ ००। ट्टियाए य कुरुकुयं करेंतो अ दोसो। (९) विचारभूमेर्विहारलूमेर्वा निष्क्रमणम एमेव विहारम्मी, दोसा नहुँचगादिया बहुधा । से भिक्खू वा भिक्षुणी वा बहिया वियारनूमि वा विहा- असती पमिणीयादिसु, वितियं आगाढजोगिस्स ॥३०॥ रनूमि वा णिक्खममाणे वा पविसमाणे वा णो अमनस्थि विदारलूमीए वि.प्रायशः एत एव दोषाः । उरुश्चकादयश्च - एण वा गारथिएण वा परिहारियो वा अपरिहारिएणं धिकतरा बहवः । अन्ये नमुञ्चका कुट्टिदा उइंति वा वंदनादिसु सकिं बहिया वियारनूमि वा विहारजूमि वा णिक्खमेज प्रत्यनीकादिद्वितीयपदं पूर्ववत । चोदको भणति-जत्थेसिया चा, पविसेज वा।। दोसातत्थ तेहि साममं गंतुं वितियपदेण विसज्जाओ मा की रउ । आयरिओ भणति-आगाढजोगिस्स उद्देससमुद्देसादो (से भिक्खू वेत्यादि )स निर्बहिर्विचारभूमि संझाव्युत्सर्ग अवस्सं कायब्वा, नवम्सए य असम्भावहिं पमिणीयादि, अतो भूमि तथा विहारभूमि स्वाध्याय मि तैरन्यतीथिकादिभिः सह तेण समाणं गंतुं करेंतो सुद्धो। नि० चू० २ उ०। दोषसंनवान्न प्रविशेदिति संबन्धः । तथाहि-विचारजूमौ प्रासु. कोदकस्वरबह्वल्पनिपकृतोपघातसद्भावाद्विहास्नूमौ बासि (३०) विहारःकान्तालापकविकथनन्नयात, सेहाद्यसहितुकलहसद्भावाच्च से जिकरबू वा निक्खुणी वा गामाणुगामं दृज्जमाणे णो साधुस्तुतेः सहन प्रविशेत, नापि ततोनिकामेदिति। प्राचा०२ प्राणउत्थिएण वा गारथिएण वा परिहारिन अपरिहाभ्र.१०१ उ०। रिएण वा सकिं गामाणुगामं दूइज्जेज्जा ॥४॥ जे जिकर अपनथिएण वा गारथिएण वा परिहारिउ | तथा (से भिक्खू वेत्यादि) स भिकुर्घामा प्रामान्तरम, उपवा अपरिहारिएण वा सदिबहिया विहारमि वा वियार- | लकणार्थत्वान्नगरादिकमपि (दूइज्जमाणे त्ति ) गच्चन्नेभिरन्य तीथिकादिभिः सह दोषसंभवान्न गच्छेत् । तथाहि-कायिकादि जूमि वा निक्खमइज्ज वा, पत्रिसज्ज वा, निक्खमंतं वाप निरोधे सत्यात्मविराधना,व्युत्समें च प्रासुकाप्रासुकग्रहणादायुविसंतं वा साइज्जइ ॥ ४०॥ पघातसंयमविराधने भवतः। एवं भोजनेऽपि दोषसंभवो नाव(जे भिक्खू अाउत्थियेत्यादि ) सम्मायोसिरणं वियारन्मी, नीयः, सेहादिविप्रतारणादिदोषश्चति । प्राचा०२ श्रु०१०१०। असन्काए सफायतमी जा साविहारभूमी, साउज्झामगपोरि- जे निक्रवू अमनथिएण वा गारथिएण वा परिहारिन सी वि भन्मति णो कप्पति । “एत्तो एगतरेणं " गाहा कंग ।। वा अपरिहारिएहिं सद्धिंगामाणुगामं दृश्जश, दुइजतंवा बीयारमिदोसा-संका अपवत्तणं कुरुकुया वा। साजा ॥ ११ ॥ दवअप्पक नुसगंधे, असती व करेज्ज उड्डाहं ॥३०॥ प्रामादन्यो प्रामो प्रामानुग्रामम् । शेषः पूर्वसूत्रार्थवत् ॥४१॥ बीयारजूमि असती, पमिणीए तेण सावए वा वि । णो कप्पति निक्खुस्सा , परिहारस्सा उ अपरिहारीणं । रायदु रोधग, जयणाए कप्पते गंतुं ॥ ३०३॥ गिहिअम्मतिस्थिएण व, गामणुगामं नु विहरित्ता।।३०६॥ विवारजूमीप पुरीसा वा , तप्तस्रोए अ दोसासंका ( अपय एत्तो एगतरेणं, सहितो दूरज्जती तु जे निक्खू । सणं ति ) अपवतंते य मुत्तरिणरोहे त्रीणि सल्यादिए मट्टि- सो माणाअणवत्यं, मिच्छत्तविराहणं पावे ॥ ३०७॥ याए बहुदवेण य कुरुकुया करेयवा , पत्थ उच्चालणे श्रोप्पील "पुरु गती" दृइज्जइति रीयति, गच्यतीत्यर्थः। रीयमाणो ति. गादी दोसा। अह कुरुकुयं ण करेति . उन्हाहो अप्पण वा दवेण स्थगराणं आणं आणम्मि जे अणवत्थं करेति, मिच्छतं अमेसि कलुसेण वा दवेण णिवेवंतं दई चमत्यरसियादिणा वा गांध- जणयति, भायरियसंजमविराहणं पावति । इमं च पुरिसविलेण अभावे वा दवस्स अणि बेविते जणपुरो नहाहं करेज्ज, जागेण पच्चित्तंजम्हा पते दोसा तम्हा तेहि साण गंतवं , अववादपए ने बज्जेज (वियार)गाहा। एणो वियारतमीए असति जदि ते मासादीया गुरुगा, मासो अविसेसियं चउएहं पि। गिहत्य प्रमाउत्थिया वदंति, ततो वएज, जतो अणावातमसं एवं मुत्ते पत्या-ण होति सहाण पच्चित् ।। ३०॥ लोभं तो इमे पदिणीतएण सावयबोधितदोसा । अंतर अगीयस्थनिक्वणो गीयत्वभिक्खुणो उज्जायस्स प्रायरिय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy