SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ (४१३) अमउत्थिय अनिधानराजेन्सः। अमनस्थिय वा सत्तदिवसे , ततो चउगुरु, ततो सत्तदिवसे, ततो ग्ल्ला जस्स तिमि वरिसाणि पगियायस्स संपूराणि, तस्स य ायासत्तदिवसे, ततो उग्गुरु सत्तदिवसे, ततो एते चेब,दो रपगप्पो अधिज्जियव्वो, पायरियाय कालगते पसेव समुच्छेदो। सत्त सत्त दिवसे, ततो मृाऽणवउप्पपारंचिया एक्के- अहवा कस्सइ साहुस्स पायारपगप्पस्स देसेण अणधीते सकदिणं, अहवा ते चेव चउलहुगादिगा सत्तसत्तदिवसिगा,ततो मुच्छेदो य जाओ, पतेसि सब्चो पायारपगप्पो पढमस्स वितिय दो.बहुपणगादिगा सत्तसत्तदिवसिगा सत्तसत्तदिवसेणेयव्वा, स्स य देसो य अवस्सं अहिज्जियब्वो, सा कस्स पासे महिजाव करगुरु, ततो मूलगुणऽणवट्टप्पपरिचिया एक्केक्कदिवसं; ज्जियवो । उच्यतेगिहिअम्मतिथिपसु श्मे दोसा । संविग्गपच्छाकमसि-पुत्तसारूवि पमिकते । मिच्चत्तथरीकरणं, तित्यस्सोनावणा य गेएहं तु । अन्भुट्टिते असती,अणिसुतत्य वतिदेसा वीति ।३१॥ देति पवंचणकरणं , तेणोक्खेवकरणं च ॥ १६ ॥ सगच्छे वेव जो गीयत्था, तेसिं असति परगच्छे संविग्गमकह मिच्छत्तं घिरतरं ?। उच्यते-तं दटुंतेसिं समीवे गच्छमिच्च गुन्नसगास, तस्स असति परगच्छ संविग्गममस्स,ताहे अ. नस्ल वि असति पत्ति पत्ति, अन्नसंभोश्यस्स वि असति पति, दिछी चितेति-श्मे चेव पहाणतरा जाता, पते पिपतेसिं समीवे अन्नसंभोश्यस्स वि असावणिश्रादि नक्कमेणं असंविम्गेसु तेसु सिक्खति, लोगो दटुं भणाति, एतेसिं अपणो आगमो णस्थि, वि णितियादिगणाओ आवकढ़ाए पमिकमावित्ता , भणिच्चि परे संति, ताणि सिक्खंति, णिस्सारंपवयणं नि ओभावणा, प्रह जाव अहिजश, ताव पमिकमावित्ता, तहा वि अणिच्चे तस्सेव तेसि देति, ता ते सत्यादिनाविता महाजणमध्ये चट्टं चोरं सगासे अहिज, सव्वत्थ वंदणादीनि न हावेह । पसेवजयणा खुज्जा विलियासणए करीसप पिलुआपत्तिएवमादि पवंचणं तेसिं असतीए पच्गकमादिसु पच्गको त्ति,जेण चारितं पकरेति नहाहंच,अहवा तेणोवसिक्तिकरण अक्लेवेति, चोयणं संगकडं उभिक्खंतो भिक्ख हिमश् वा, न वा सारूविगो पुण करेजा, सेज वा २२६ ॥ मुक्किलवत्थपरिहियो मुंगमसिहं धरे । अभजगो अपगिहिअध्यातिथियाणं, एए दोसाव देत गेएहते । तादिसु निक्खं हिंमद । अण्णे भणंति-पच्छाकमासिकपुस्ता चेव जे असिहा ते सारूविगा, एएसिं सगासे सारूविगार पगहणपमिच्छण दोसा, पासत्यादीणि पुच्चत्ता॥२७॥ च्वाणुलोमणं अधिज्जति, तेसु सारूविगादिसु पडिकते अन्तु . कंगा, णवरंपासत्यादिसु गहणपमिच्छणदोसा जे ते पण्णरस- छिपत्ति सामातियपडिकता तारोपितो अनुट्टिो,अहवा प. मे उद्देसगे वुत्ता, ते दब्धा , वंदणपसंसणादिया वा तेरसमे चाकमादिपसु पमिकतेसु एते सब्वे पासत्थादि पच्छाकमाजम्हा एते दोसा तम्हा गिहिअम्मतिथिया वा ण वाएयब्वा, दिया य असं खेतं येउ पमिकमाविजंति,(अणिच्चेसु तत्थ प. परपासंमिलक्खणे जो अपाणं मिच्चित्तं कुब्बतो कुतित्थिप तिदेसा वीति त्ति ) । अस्य व्याख्यावा पति, जिणवयण वा णानिगच्छति, सो परपासमी, जो पुण देसो सुत्तमहीयं, न तु अत्या अत्यितो व असमत्ती। गिही एणतिथिो वा इमेरिसो असति मणुामणुप्मे, इयरेतरपक्खीयमपक्खीयं ॥३२॥ नाणचरणे परूवरण, कुणति गिही अहव एण पासमी। पुबद्ध कं । (असति मणुममामुणे त्ति) पयं गच्छति । इतरे. पयएहि संपनत्तो, जिणवयमरणासम्गती जाति ॥२२०।। तर ति) असति णितियाण इतरा संसत्ता, तेसिं असति इतरा णाणदसणचरिनाणि परवेति । जिणवयणचोरो एति सो सं. कुशीला पयं णायब्वं, एसो वि अत्थो गो चेव लेसु वि पुवं पासंमी चेव सो वाइज्जर, जं तस्स जोग्गं ॥ २२८॥ जेसि विग्गएरिकएसु श्मेरिसा , जे पच्चाकमादिया मुंमं वा गा ते पच्छाकमादिया । जावज्जीवाए पमिक्कमाविज्जति एते व विप्पमुक्को, गच्छति गति एणतित्थीम् । जावज्जीयमणिच्छेसु जाव महिज्जति, तह वि अणिच्छेसु जदि । पबजाए अनिमुह, एति गिही अहव अन्नपासंडी॥ | मुंमं व धरेमाणे, सिंहं च फडित्तणित्यसिस्साह । नववायविहारं वा, पासत्था ओवगंतुकामं वा॥ १६ ॥ लिंगेण मसागरिए, ण चंदणादीणि होवेति ॥ ३३ ॥ जो अम्मतिथियाणुरूवा गती.तं गच्छति, सेसं केलं, नवे कार (ममधरे ति) तारयोहरणादि दवलिंग दिज्जति, जाव उद्देणं वा पज्जा वि(पव्वज्जाए) गाहा। गिही अप्पासंडी वा पञ्च सादी करे,सा सहस्सविसिहं फेमेतु । एमेव दवलिंग दिज्जति, उजानिमुहंसावगं वा उज्जीवणियत्ति जावसुत्तत्यो अस्थतो जाव पिंडेसणा,पस गिदत्यादिसु अववादो, इमो पासस्थादिसु अथवा अणिच्छिसु दब्वालिंग वा णो इच्छति फेमतुं, तो स सिंहस्सेव पासे अधिज्जत सविंगे गिओ चेव असागारिए पपसेसु य दो तित्ति नवसंपदा उज्जपविहारीणं उवसंपम्मो जो पासत्थादो सो नववादविहारद्वितो तं वा वाएज्ज,अहवा पासत्था दि पृयत्तिकाओ बंदणाइसब्बं ण हावेश, तेण वि वारेयध्वं पच्छा. साण जो संविग्गविहारं वगंतुकामो, अब्भुहिउकाम इत्यर्थः। कम्यस्स पासस्थादिमुयस्स वा जस्स पासे अधिज्जति, तत्थ तं वा पासत्थादिभावहितं चेव वाएज्जा जाव अम्तुति, एवं वेयावच्चं ण करे | श्मो विहीघायणा दिट्ठा, तेसिं समीवातो गहणं कह होज्जा? ।उच्यते आहार उवहि सेज्जा-एमणमादीसु होति जतियव्वं । अणुमोयए कारावण, सिक्खति य पदम्मिसो मुछो ।३४॥ वितियपदसमुच्छेदो, दसाहि ते तहा पकप्पति । जदि तस्स श्राहारादिया अस्थितो, पहाणं अह णत्यि, ताहे अपास्स व अमतीए, पमिकमंते व जयणाए ॥३०॥ सव्वं अप्पणा एसणिज्ज आहारादि सप्पाएयव्यं, अप्पणा जस्स भिक्युस्स णिकपरिया उवट्ठिति,णिकपरियागो णाम | असमस्यो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy