SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ (४१) अणुसट्ठी अन्निधानराजेन्डः । अणुस्सरित्ता नीयमिति । स्था० ४ ग०३ उ० । 'धर्मकथां कुर्वन्ति' इत्य- 'एतत्तव कृत्यमिति' रुष्टत्वादनुशास्ति पतदनुशासनम् । संग्रहस्याथै, बृ०१०। नेदे, व्य० ३ उ० । 'अणुसास'- अनुशास्ते । वृ० १२० । भणुसमय-अनुसमय-श्रव्य० । समय समयमनुसक्कीकृत्येत्य-| अणुसासणविहि--अनुशासनविधि-पुं०। अनुशास्तिविधाने, नुसमयम् । वीप्सायामव्ययीजावः । कर्म०५ कर्म । सततमि-| पश्चाईविव०। त्यर्थे, उत्त० ५ ०। प्रतिसमयमित्यर्थे, क०प्र०। प्रति०। प्रतिक्वणमित्यर्थे, चं० प्र०६ पाहु० । “अणुसमयं अविरहियं णिरं. अणुसासिज्जंत-अनुशास्यमान-त्रि० । तत्र तत्र चोद्यमाने, तरं नववज्जति” । अनुसमयमित्यादिपदत्रयमेकार्थम् । भ० ४१ "अणुसासिजंतो सुस्म्सा " | दश०१ १०४ १०। सूत्रः। श०१०। अणुसासिय-अनुशासित-त्रि०युक्तानि शिक्ष्यमाणे कथञ्चिअणुसमवयणोपवत्ति-अनुसमवदनोपपातिक-त्रि० ।- त् स्वलितादिषु गुरुभिः परुषोक्त्या शिक्षिते-गुरुनिः कोरबा नुरूपा समाऽविषमा वदनोपपत्तिारघटना येषां ते तथा । अ-] चनैस्तर्जिते, उत्त० १ अ० । अभिहिते, सूत्र० १ श्रु० १४ अ०। नुलोमाऽविषमद्वारघटनाके, “ससिसूरचक्कसक्खण-अणुसम- | अणु सिट्ट-अनुशिष्ट-त्रि । शिक्षा गृहीते, “तत्तेण अणुसिवयोववत्तिमा" जं. ३ वक। ट्ठाते, अपडित्रेण जाणया" सूत्र.१६० ३ ० ३ उ० । अणुसय-अनुशय-पुं० । गर्वे, पश्चात्तापे च । अनु० । प्रश्न | अणु सिट्ठी-अनुशिष्टि-स्त्री० । तद्भावकथनपुरस्सरं प्रशापश्रणसरण-अनस्मरण-न० । सदसत्कर्तव्यप्रवृत्तिहेतुनूते-! मायाम, ब०१उ01('श्रणमती शटपकरर्शिता नुचिन्तने, पञ्चा० १ विव० । “णाणानयाणुसरणं, पुव्वगय शिकायाम, उत्त० १० अ०। मुयासारेणं" आव० ४ अ०। स्मृती, विशे। अणमुत्ती-देशी-अनुकूले, दे० ना.१ वर्ग। अणुसरियन-अनुसर्तव्य-त्रि०ा अनुगन्तव्ये, स्था०५ ग०१० | अणुसूयग-अनुसूचक-पुं० । नगराभ्यन्तरे चारमुपलभमाने, अनस्मर्तव्य--त्रि० । अनुचिन्तनीये, “ अणुसरियव्यो सुहेण सूचककथितं श्रुतं दृष्ट वा, स्वयमुपलब्धं च प्रतिसूचकेभ्यः चित्तण एसव नमोक्कारा कयन्नुयं मन्नमाणेणं" प्रा० म० द्वि। कथयति, सामन्तराज्येषु वसतिकृतवृत्तिके अमात्यपुरुष, अणुसरिस-अनुसदृश-त्रिका अनुरूपे, “अणुसरिसोतस्स हो- तादृश्यां कृतवृत्तिकायां चैव महिलायाम्, “स्यग तहाऽणुसूउवज्झाश्रो" व्य०२ उ०। यग-पडिस्यग सम्बसूयगा चेव । पुरिसा कयवित्तीया, वसंति सामंतनगरेसु ॥१॥ महिला कयवित्तीया वसंति सामंतणगअणुमार-अनुसार-पुं० । अनु-सृ-भावे घञ् । अनुगमने, सह रेसु" व्य०१ उ०। शीकरणे च । वाच । “विउसासु अलक्खणाणुसारेणं" - त्यादि । प्रा०। पारतत्र्ये, विशे०।। अणुमू (स्सु) यत्ता-अनुस्यूतत्व-न० । अपरशरीराश्रितता यां परनिश्रायाम, " अचित्तसु वा अणुसूयत्ताए वि उटुंति" अनुस्वार--पुं०। स्वराश्रयेण उच्चाय॑माणे बिन्पुरेखया व्यज्य सूत्र०२ श्रु० ३ अ०। माने अनुनासिके वर्णभेदे, वाच० अनुस्वारो विद्यतेऽस्येति श्र. वादिच्य शति मत्वर्थीयोऽत् प्रत्ययः । अनुस्वारवत्वेनोच्चार्यमा अणसोय-अनश्रोतस-न० । प्रवाहे, “अणुसोयपठिए बहु, जणेऽनकरश्रुतविशेषे, प्रा० म० द्वि० । नं० । “अणुस्सारं णाम णम्मि पडिसोयलद्धलक्खेण । पडिसोयमेव अप्पा, दायब्वो पम्हढे अच्चे सत्तं वा संभरिते अनेण वा संभारिते ज अक्त्र- होउ कामेणं ॥१॥ अणुसोयसुहो लोगो, पडिसोश्रो पासमो रविरहितं सद्दकरणं तमणुस्सारं जन्नति” । प्रा० चू०१ अ०। सुविहियाणे । अणुसोश्रो संसारो, पडिसोओ तस्स उत्ताअणुसासंत-अनुशासत्--त्रि० । शिकयति-शिकां प्रयच्छति, रो" ॥२॥ अष्ट० २३ अष्टा । पं० सू०। उत्त०४ अ०॥ अणुमोयचारि (ण)-अनुश्रोतश्चारिन्-त्रि० । अनुश्रोतसा अणुसासण-अनुशासन-न० । अनुशास्यन्ते सन्मार्गेऽवतार्य- चरतीति अनुधोतवारी। नद्यादिप्रवाहगामिनि मत्स्ये, एवं न्ते सदसद्विवेकतः प्राणिनो येन तदनुशासनम् । धर्मदेशनस भिक्षाके च । यो हि अभिग्रहविशेषादुपाश्रयसमीपात् कमेण न्मार्गाऽवतारणे," अणुसासणं पुढो पाणी, वसुमं पूयणासु ते" कुलेषु भिक्षते सोऽनुश्रोतवारी । स्था० ४ ठा०४ उ०। सूत्र०१ श्रु०१५ अ० जगवदाझारूप-श्रागमे च । “सोच्चा अणुसोयपट्ठिय-अनुश्रोतामस्थित-त्रिका नदीपूरप्रवाहपतितप्रगवाणुसासणं, सच्चे तत्थ करेज्जुवकमे" सूत्र०१ श्रु०२ काष्ठवद् विषयकुमार्यद्रव्यक्रियानुकल्यन प्रवृत्ते, "अणुसोयअ० ३ ० शासनमनु-अव्ययीभावः। यथागममित्यर्थे। सूत्रानु पट्टिए बहु, जणम्मि पडिसोयलद्धलक्खेणं । पडिसोयमेव अ. सारेणेति यावत् । “अणुसासणमेव पक्कमे, वीरेहि समं पवे. प्पा, दायव्वो होउ कामेणं "॥१॥ दश०२चू। यं" सूत्र.१ श्रु० २०१०। शिकायाम, झा० १३ अ० ।। उत्तः । जी०। राजविराझोऽनशासन वयामिपा अणुसोयसुह-अनुश्रोतःसुख-त्रि० । उदकभिन्नाभिसर्पणवत् विव० । पुःस्थस्य सुस्थतासंपादने, स० । अनुकम्पायाम्, “अ. | प्रवृत्त्याऽनुकूलविषयादिसुखे, दश०१०। "अणुसोयसुहो पुणुकंपत्ति वा अणुसासणंति वा पगहा " पं०० । अनुशास लोगो" दश०२ चूल। मंजण्यमाने या दृष्टे वा, किमुक्तं नवति?-सामाचारीतःप्रतिन अणुस्सग्ग-अनुत्सर्ग-पुं० । अपरित्यागे, दर्श० । ज्यमानान् कथञ्चिद् रुष्टत्वादनुशास्ति तदनुशासनम् । यदि वा या यथोक्तकार्येऽपि सन् कथञ्चिन्न कुरुते, तत्कस्यचिच्चिकणम, अणुस्प्तरिचा-अनुसृत्य-अव्य। अनुसारं कृत्वेत्यर्थे, “अंध व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy