SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ (४२०) अणुव्यय अनिधानराजेन्फः । अणुसट्ठी पगुणवन्नं नंगा, विट्ठा खलु साचयाण जे सुते । अणुसट्ठी-अनुशिषि-स्त्री० । अनुशासनमनुशिष्टिः। उपदेशप्रसे चित्र पंचासगुणा, गुणवन्नं पक्खिवेअव्वा ॥३॥ दानरूपे स्तुतिकरणे , सकणे वा वैयावृत्यनेद, व्य०१ न०। सीभासं भंगसय, ते चि अड्यालसयगुणं का। नि० ० । पं०व० । शिकणे, दर्श० । इहलोकाऽपायप्रदर्शने, सीयालसपण जुधे, सब्वग्गा जाण अंगाण" ॥४॥ वृ०१उ०। 'तिविहा अप सही पन्नत्ता । तं जहा-प्रयाशुसही एकादश्यां वेलायां द्वादशवतभङ्गकसर्वसंख्यायामागतं क्रमेण पगणुसही तदुभयाणुसही' स्था० ३ ० ३३० । तत्र यदु खरामदेवकुलिकातो शेयम् । तत्स्थापनाश्चेमाः-(* द्वादशनतदेव- आत्मानमात्मना अनुशास्ति सा आत्मानशिष्टिः, यत्पुनः परस्य कुलियांपरू नय च भङ्गा यन्त्रतोऽवसेयाः) एवं संपूर्णा देवकुलि- परेण वाऽनुशासनं सा पराऽनुशिष्टिः, एवं तदुनयस्मिन् तदुनयका अपि पकविंशत्यादिजहादिषु द्वादश द्वादशनाचनीयाः।स्था विषयानुशिष्टः। व्य०१०। तनाऽऽत्मनो यथा-"चायासीसपना क्रमेण यथा-(द्वादशवतदेवकुलिकायामेकविंशत्येकोन सणसं, कमम्मि गहणम्मि जीव ण हु निमो। इशिह जहण हु पञ्चाशतसप्तचत्वारिंशच्छतं भला यन्त्रतोऽवसेयाः) इति प्रसङ्गतः बलिज्जसि, चुंजतो रागसेहिति" ॥ १ ॥ तथा विधेयमिति शेष प्रदर्शिता भङ्गप्ररूपणाः । बालेन च द्विविधत्रिविधादिषम्नक- इति । स्था० ३ वा०३ उ० । व्य। ग्यवोपयोगिनीत्युक्तमेवायसेयमित्यलं विस्तरेर । धर्म० २ दंझसुलनम्मि लोए, मा अमतिं कुणह दंडितो मित्ति । अधि०। पंचा० । प्रव० । एस पुनहो उ दंमो, नवदंडनिवारओ जीव !॥ अणुव्यजंत-अनुव्रजत-त्रि० । अनुकूलं साध्वभिमुखं व्रजति, अवि यहु विसोहिओतं, अप्पाणायारमालिश्रो जीव। सूत्र.१७०४०१ उ०। अप्पपरे ननए अनु-सट्ठी य थुइ त्ति एगट्ठा ।। अणुव्वयपणग-अनुव्रतपञ्चक-न० । अणुव्रतानां पञ्चकं यत्र सोऽनुव्रतपञ्चकः । प्राकृतवशाच्चान्यथा निदेशः । पञ्चानुवतिके, दएमः सुलनो यत्रासौ दण्डसुलभस्तस्मिन् लोके , हे जीव! दश। मा एवं रूपाममति कुमतिं कुर्याः। यथाऽहमाचार्येण प्रायश्चित्तदा नतो दधिमतोऽस्मीति, यत एष प्रायश्चित्तदानरूपो दण्डो - अणुव्वयमुह-अणुव्रतमुख-त्रि० । अणुवतानि मुखे आदी येषां | संनः। कम्माद् दुर्लभः?,इत्याह-भवद एमनिवारकः। "निमित्तपतानि । साधुश्रावकविशेषधर्माचरणेषु, ध० २ अधि। र्यायप्रयोगे सर्वासां विभक्तीनां प्रायो दर्शनम्" इति वार्तिकश्राव्यया-अनुव्रता-स्त्री०। अन्विति कुलाऽनुरूपं व्रतमाचारो- न हेतौ प्रथमा । ततोऽयमर्थः-यत एष दरामो नव एव संसार ऽस्या अनुव्रता । पतिव्रतायाम, उत्त०२० अ०। पव दुःसहःखात्मकत्वाद् दमस्तस्य निवारको भवदण्डअणुव्वस-अनुवश-त्रि० । वशमुपागते, “एवं तुब्भे सरागत्था, निवारकस्तस्माद् दुर्लनः। अपि चाहु निश्चितं हे जीवते अात्मा अन्नमन्त्रमणुव्वसा" । अन्योऽन्य परस्परतो वशम्पागताः पर अनाचारमलिनः प्रायश्चित्तप्रतिपस्या विशोधितो जवति, तस्मास्परायत्ताः । सूत्र०१ श्रु०३ अ० ३ उ०।। द्न दपिडतोऽस्मीति बुकिरात्मनि परिभावयितव्या। किन्तआणविवाग-अनुविपाक-पुं० । अनुरूपे विपाके, “ एवं तिरि पकृतोऽहमनुपकृतपरहितकारिभिराचारिति चिन्तनीय मि ति । एवममुना नल्लेखन आत्मनि परस्मिन् नभयरमश्वानुक्खे मणुयासुरेसु, चतुरत्तणतं तयणुब्बिवागं" सूत्र०१९०५ शिष्टिरवगन्तव्या । आत्मनि साक्षादि यमुक्ता,पतदनुसार प. अ०२ उ०। रस्मिन्नुन्जयस्मिन्नपि च मा प्रतिपत्तव्येति नावः : अनु. अणुसंगई-असङ्गति-स्त्री० । आकाशादिव्यस्य परमाणुसं. शिष्टिः स्तुतिरित्येकार्थो । अत्रापिशब्दः सामर्थ्याद् गम्यते, एयोगे, व्या० १२ अध्या। तावपिशब्दावेकार्थो । किमुक्तं जबति-अनुशिष्टिः स्तुतिरित्यअणुसंचरंत-अनुसञ्चरत्-त्रि० । बम्नम्यमाणे, सूत्र० १ श्रु0 पि द्रष्टव्यमिति । व्य१ना परानुशिWिथा-"ना तंसि भा. १० अ० । पश्चात् सञ्चरणे, प्राचा० १ श्रु. १ अ० १ उ०। ववेजो, भवदुक्खनिपीमिया नुहं एते। हंदि सरण पवना,मो. एयब्वा पयत्तेणं" ॥१॥ तमुनयाऽनुशिष्टियथा-"कह कह वि मा. अणुसंधाण-अनुसन्धान-न०। बुद्ध्योपादाने, सूत्र०१श्रु०१२अ०। सत्ता- पावियं चरणपवररयणं च । ताभो! इत्थ पमाओं, विस्मृतस्य ग्रहणे उपादाने,'तस्सेव पएसतरणटुस्सऽणुसंधाणघ कश्या विन हुज्जए अम्हं "॥२॥ स्था०४ ग०२००नि० चू। डणा'तस्यैव पूर्वगृहीतसूत्रादेः प्रदेशान्तरनष्टस्य क्वचिद्देशे विस्मृ. हितोपदेशरूपायां शिकायाम, "सिकाण णमो किच्चा, संजयातस्य च या घटना साऽनुबन्धना अनुसन्धानमित्युच्यते । पञ्चा० णं च भावो । अत्थ धम्मगई तचं, अणुसट्रि सुणेह में "॥१॥ १२ विव। इत्याद्यनाथमुनिता श्रेणिक प्रत्यनुशिष्टिः कृता । उस० २०० अणुसंधियं-देशी-अविरते , हिक्कायां च। दे० ना०१घर्ग। व्य० । सद्गुणोत्कीर्तनेनोपबृंहण साऽविधेयेति यत्रोपदिश्यते अणुसंवेयण-अनुसंवेदन-न० । पश्चास्संवेदने, अनुभवने च । साऽनुशास्तिः (“ जिणकप्प" शब्दे जिनकल्पं प्रतिपद्यमानेन आचा० १ श्रु०५ १०५ ३०। साधूनामनुशिष्टिवदयते) बाहरणत देशभेदे च, यथा गुणवन्तो. अणुसंसरण-अनुसंसरण-न० । दिग्विदिशां गमनस्य नावदि. ऽनुशासनीया जयन्ति । यथा साधुलोचनपतितरजःकणापनयनेन लोकसम्नावितशीलकलङ्का, तरकालनायाराधितदेवताकृतप्रागागमनस्य वा स्मरणे, आचा० १ ० १ अ०१०। तिहार्याचाल निव्यवस्थापितोदकाच्छोटमतोद्घाटितचम्पागोपु-- अणुसज्जणा-अनुसज्जना-खी० । अनुषक्ती, व्य० १ ० ।। रत्रया सुजका अहो!शीलवतीति महाजनेनानुशासितेति । इह ('तित्थाणुसजणा' शब्द तीर्थस्यानुसज्जनां व्याख्यास्यामः)। च तथाविधवैयावृत्याकरणादिनाऽप्युपनयः संभवति , तत्या. मणुमजिज्जत्या-अनुषक्तवत-त्रि०। पूर्वकाक्षात्कालान्तरमनु-| गेन च महाजनानुशास्तिमात्रेणोपनयः कृत इत्याहरणतद्देशते. वृत्तवति, भ०६श०७०। तिापवमननिमतांशत्यागादभिमतांशोपनयनमुत्तरेष्वपि नाव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy