SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ (३६०) अणुकंप अभिधानराजेन्द्रः । अणुकंपादाण कम्पते चेष्टत इत्यनुकम्पः। अनुरूपक्रियाप्रवृत्ती, उत्त०१२१०।। स्वेटोद्धारप्रतियोगिदुःखाश्रयत्वरूपमनुकम्प्यत्वं तत्राप्रामाणिअनुकम्प्य-त्रि० । अनुकम्पनीये, वृ०६ उ० । कमेवेति न दोषः । अपरे त्याहुः-तत्र प्रागुक्तं निविशेषण मनुकम्प्यत्वं प्रतीयमानं साहचर्यादिदोषेण यदा होनत्वार्थ अणुकंपण-अनुकम्पन-न० । दुःखार्तानां बालवृद्धा सहायानां जनयति तदेवातिचारापादाकंनान्यदा, अन्यथाधियोहीनोत्कृष्टयथादेशकालमनुकम्पाकरणे, व्य०३ उ० । योरुत्कर्षाकर्षमाधानद्वारैव दोषत्वात् । अत एव नचानुकअणुकंपधम्मसवणादिया-अनुकम्पाधर्मश्रवणादिका-स्त्री० । म्गादानं साधुषु न संभवति । "आयरियऽणुकंपाए , गच्छो जीवदयाधर्मशास्त्राकर्णनप्रभृतिकायाम् , पञ्चा० १० विव०। अणुकंपिओ महाभागों" इतिवचनादित्यष्टकवृत्त्यनुसारणाचार्याअणुकंपय-अनुकम्पक-त्रि० । भगवतो भक्ते, अनुकम्पायाश्च दिवप्युत्कृष्टत्वधियांप्रतिरोधेऽनुकम्पाऽव्याहतेति । पतये व भक्तिवाचित्वम्, “पायरियऽणुकंपाए , गच्छो अणुकंपित्रो सुपात्रदानमपि ग्रहीतृदुःखोहारीपायत्वेनेष्यमाणमनुकम्पादा: महाभागो" इति वचनात् । कल्प० । आत्महिते प्रवृत्ते, स्था० नमेव, साक्षात्स्वेष्टोपायत्वनेष्यमाणं चान्यथेति बोध्यम् ॥२॥ ४ ठा०४०। तत्राद्या दुःखिना दुःखो-दिधीर्षाऽल्पासुखश्रमात । अणुकंपा-अनुकम्पा-स्त्री० । अनुकम्पनमनुकम्पा । दयायाम, प्रथिव्यादौ जिनाऽर्चादौ, यथा तदनुकम्पिनाम् ॥३॥ नि० चू०१०। अनुकम्पा, कृपा, दयेत्येकार्थाः। मो०।- (तत्रेति) तत्र भक्तपनुकम्पयोर्मध्ये आद्याऽनुकम्पा दु:खिमा नुकम्पा कृपा । यथा-सर्व एव सत्त्वाः सुखार्थिनो दुःखप्रहा. दुःखातानां पुंसां दुःखोदिधीर्षा दुःखोसारेच्छा अल्पानामणार्थिनश्च , ततो नैषामल्पाऽपि पीडा मया कार्येति । ध०२ सुखं यस्मादेताशो यः श्रमस्तस्मात् । इत्थं च वस्तुगत्या बलअधि० । अनुकम्पा दुःखितेवपक्षपातेन दुःखप्रहाणेच्छा स- बदनिधाननुबन्धी यो दु:खिदुःखोकारस्ताद्विषयिणी स्वस्येच्छाऽ. म्यक्त्वलिङ्गम् । पक्षपातेन तु करुणा पुत्रादौ व्याघ्रादीनाम- नुकम्पेति फलितम् । उदाहरति, यथा-जिनार्चादौ कार्ये पृथिप्यस्त्येवेति न तारश्याः कृपायास्तत्वम् । सा चानुकम्पा द्र- म्यादी विषये तदनुकम्पिनामित्थंनूतभगवत्पूजाप्रर्दशनादिना व्यतो भावतश्चेति द्विधा । द्रव्यतः सत्यां शक्तौ दुःखप्रतीका- प्रतिबुकाः सन्तः षटकायान् रक्षन्त्विति परिणामवतामित्यर्थः। रेण । भावतश्चाद्रहृदयत्वेन । यदाह-"दहण पाणिनिवहं, भीमे यद्यपि जिना दिकं भक्त्यनुष्ठानमेव, तथापि तस्य सम्यक्त्व. भवसागरम्मि दुक्खतं । अविसेसोऽणुकंप, दुहा वि साम- शुस्वार्थत्वात्तस्य चानुकम्पालिकत्वात्तदर्थकत्वमप्यविरुरूमेस्थो कुणह"॥१॥ध०२ अधि० श्रा० | प्रवादर्श संथा। वेति पञ्चलिङ्गवादावित्थं व्यवस्थितेरस्माभिरप्येवमुक्तम् ॥३॥ अन्नादिदानरूपायाम् , ध० २ अधि० । भक्तौ, प्रा० क०। अल्पासुखश्रमादित्यस्य कृत्यमाह - (अनुकम्पया श्रुतसामायिकलाभे उदाहरणानि 'धवंतरि' स्तोकानामुपकारः स्या-दारम्नापत्र नूयसाम् । शब्दे पक्ष्यन्ते) भक्तपानादिमिरुपष्टम्भे च , भ०८ श०८ उ०। तत्रानुकम्पा न मता, ययेष्टापूर्तकर्मसु ॥४॥ 'अनुकम्पाऽनुकम्प्ये स्यात्' अनुकम्पाऽनुकम्ये विषये, द्वा०१ (स्तोकानामिति)स्पष्टम, नवरम्, इष्टापूर्तस्वरूपमेततू-"ऋत्विद्वा० स्था। भिर्मन्त्रसंस्कारै-ह्मिणानां समवतः । अन्तर्वेद्यां हि यहत्तअमुकंपं पमुच्च तमो पमिणीया परमत्ता । तं जहा-तव- मिष्टं तदभिधीयते ॥१॥ वापीकूपतमागानि, देवताऽऽयतमानि स्सिपमिणीए गिलाणपरिणीए सेहपडिणीए॥ च । अन्नप्रदानमेत, पूर्त तत्वविदो विदुः" ॥२॥ अनुकम्पामुपष्टम्भं प्रतीत्याश्रित्य तपस्वी तपकः,ग्लानोरोगा- नन्वेवं कारुणिकदानशालादिकर्मणोऽप्युच्छेदापत्तिरित्यत दिभिरसमर्थः, शैतोऽभिनवप्रवजितः,पते बनुकम्पनीया भष- पाहन्ति , तत्करणाकरणाभ्यां च प्रत्यनीकतेति । अनुकम्पातो पुष्टासम्बनमाश्रित्य, दानशानादि कर्म यत । यहानं तदनुकम्पैवोपचाराद् । दानभेदे , उक्तं च वाचकमुख्यैरु. तत्तु प्रवचनोभत्या बीजाधानादिनावतः।।५।। मास्वातिपूज्यपादैः-"कृपणेऽनाथदरिद्रे, व्यसनप्राप्ते च रोग (पुष्टालम्बनमिति)पुथासम्बनं सद्भावकारणमाश्रित्य यहानशाशोकहते । यहीयते कृपा-दनुकम्पात् तद्भवेदानम् " सादि कर्म प्रदेशिसंप्रतिराजादीनां , तत्तु प्रवचनस्य प्रशंसादिस्था०१० ठा। नोनत्या बीजाऽऽधानादीनां भावतः सिकेलोंकानाम् ॥५॥ अणुकंपादाण-अनुकम्पादान-न० । अनुकम्पया कृपया दानं बहूनामुपकारेण, नानुकम्पा निमित्तताम् । दीनानाविषयमनुकम्पादानम् । स्था०१० ठागारदाने, प्रतिका अनुकम्पादानं जिनैरप्रतिक्रुष्टम अतिक्रामति तेनाऽत्र, मुख्यो हेतुःशुभाशयः।। ६॥ अनुकम्पाऽनुकम्पे स्या-शक्तिः पात्रे तु संगता। (पहनामिति) ततो निर्वृतिसिद्धबहूनामुपकारणानुकम्पा निामअन्यथाधीस्तु दातृणा-मतिचारप्रसञ्जिका ॥२॥ सतां नातिकामात, तेन कारणेनात्रानुकम्पोचितफले, मुख्यः (अनुकम्पति)अनुकम्पाऽनुकम्प्ये विषये, भक्तिस्तु पात्रेसावादी। शुनाशयो हेतुः । दानं तु गौणमेव, वेद्यसंवेद्यपदस्थ एव संगता स्यात् समुचितफलदास्यात् । अन्यथाधीस्तु-अनुकम्प्ये | तारगाशयपात्रं, तारगाशयानुगम एच च निश्चयतोऽनुकम्पति सुपात्रत्वस्य, सुपात्रे चानुकम्प्यत्वस्य बुरुिस्तु दातृणामति फलितम् ॥ ६॥ चारप्रसम्जिकाऽतिचारापादिका । अत्र यद्यपि सुपात्रत्वधियोऽ एतदेव नयप्रदर्शनपूर्व विवेचयतिनुकम्प्ये संयतादौ मिथ्यारूपतयाऽतिचारापादकत्वं युज्यते। क्षेत्रादिव्यवहारण, दृश्यते फनसाधनम् । सुपात्रेऽनुकम्प्यत्वधियस्तु न कथंचित् , तत्र ग्लानस्वादिद- निश्चयेन पुनावः, केवनः फलनेदकृत ॥७॥ शायामन्यदाऽपि च स्खेष्टोद्वारप्रतियोगिदुःखाश्रयत्वरूपाउन- व्यवहारेण पात्रादिमेदारफलमेदो, निश्चयेन तु नाववैचिच्याकम्प्यस्वाधयः प्रमात्वात् । तथाप स्वापेक्वयाऽहनिम्बे सति देवेति तत्त्वम् ॥७॥ Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy