SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ (३५) अणुयोगदार अभिधानगजेन्द्रः । एकंप कर्म । सत्पदप्ररूपणतादिषु, विशे० । ' संतपयपरूवणया छायाशतप्रचुरनिर्वृतजव्यजन्तुः ॥ ५॥ दव्वपमाणं च ' इत्याद्यनुयोगद्वाराणामन्यतरदेकमनुयोग- झानादिकुसुमनिचितः, फलितः श्रीमन्मुनीन्द्रफलवृन्दैः । द्वारमुच्यते । कर्म०१ कर्म० । तत्स्वरूपप्रतिपादकाध्ययनवि- कल्पद्रुम इव गच्छ, श्रीहर्पपुरीयनामाऽस्ति ॥६॥ शेषोऽभेदोपचारादनुयोगद्वाराणीत्युच्यते । पा० उत्कालिक- एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपाथोनिधिश्रुतविशेषे, नं। स्तुत्वानुकृतवमाधरपतिः सौम्यत्वतारापतिः । अस्यादावेतट्टीकाकृत् सम्यम्झानविशुरूसंयमतपःस्वाचारचर्यानिधिः; " सम्यक्सुरेन्द्रकृतसंस्तुतिपादपन शान्तः श्रीजयसिंहसरिरभवनिःसङ्गचूमामणिः ॥ ७॥ मुद्दामकामकरिराजकठोरसिंहम् । रत्नाकरादिवैतस्मा-विष्यरत्न बन्य तत्। सद्धर्मदेशकवरं वरदं नतोऽस्मि, स वागीशोऽपि नामाऽन्यो, यद्गुणग्रहणे प्रभुः॥८॥. वीरं विशुद्धतरबोधनिधि सुधीरम् ॥१॥ श्रीवीरदेवविबुधैः, सन्मन्त्राद्यतिशयप्रवरतोयैः । अनुयोगभृतां पादान , वन्दे श्रीगौतमादिसूरीणाम् । दुम श्व यः संसिक्तः, कस्तद्गुणवर्णने विबुधः ? ॥५॥ निष्कारणबन्धूनां, विशेषतो धर्मदातृणाम् ॥ २॥ तथाहि-आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यस्याः प्रसादमतुलं, संप्राप्य भवन्ति भव्यजननिवहाः। यं रवाऽपि मुदं बजन्ति परमां प्रायोऽपि दुष्टा अपि । अनुयोगवेदिनस्तां, प्रयतः श्रुतदेवतां वन्दे ॥३॥" यद्वकाम्बुधिनियंदुज्वलवचापीयूषपानोवतैइहातिगम्भीरमहानीरधिमध्यनिपतितानय॑रत्नमिवातिदु- गीर्वाणरिव दुग्धसिन्धुमथने तृप्तिन लेने जनैः ॥१०॥ लभं प्राप्य मानुषं जन्म ततोऽपि लभ्वा त्रिभुवनैकहितश्री- कृत्वा येन तपः सुदुष्करतरं विश्वं प्रबोध्य प्रभो.. मन्जिनप्रणीतबोधिलाभं समासाद्य विरत्यनुगुणपरिणामं प्र. स्तीर्थ सर्वविदः प्रभावितमिदं, तेस्तैः स्वकीयैर्गुणैः । तिपद्य चरणधर्ममधीत्य विधिवत् सूत्रं समधिगम्य तत्पर- शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबरूस्पृहै-- मार्थ विशाय स्वपरसमयरहस्यं तथाविधकर्मक्षयोपशमसं- यस्याऽऽशास्वनिवारितं विचरते श्वेतांशुगौरं यशः ।। १६ ।। भाविनी चावाप्य विशदप्रज्ञां जिनवचनानुयोगकरणे यतित- यमुनाप्रवाहविमल-श्रीमन्मुनिचलरिसंपर्कात् । व्यम; तस्यैव सकलमनोऽभिलषितार्थसार्थसंसाधकत्वेन य- अमरसरितेव सकलं, पवित्रितं येन भुवनतलम् ॥१२॥ थोक्नसमग्रसामग्रीफलत्वात् । स चाऽनुयोगो यद्यप्यनेकग्रन्थ- विस्फूर्जत्कलिकालदुस्तरतमःसंतानलुप्तस्थितिः, विषयः संभवति, तथाऽपि प्रतिशास्त्रं प्रत्यध्ययनं प्रत्युद्देशक सूर्येणेव विवेकिनूधरशिरस्यासाद्य येनोदयम् । प्रतिवाक्यं प्रतिपदं चोपकारित्वात्प्रथममनुयोगद्वाराणामसी सम्यग्ज्ञानकरैश्चिरन्तनमुनिशुम्मः समुयोतितो, विधेयः। जिनवचने ह्याचारादिश्रुतं प्रायः सर्वमप्युपक्रमनिक्षे. मार्गः सोऽभयदेवमूरिरजवत्तेन्यः प्रसिको नुवि ।। १३ ।। पानुगमनयद्वारैर्विचार्यते । प्रस्तुतशास्त्रे च तान्येवोपक्रमादि- तच्चियलवप्रायै-रवगीतार्थाऽपि शिष्यजनतुष्टथै । द्वाराण्यभिधास्यन्ते, अतोऽस्यानुयोगकरणे वस्तुतो जिनव- श्रीहेमचन्द्रसूरिनि-रियमनुरचिता प्रकृतवृत्तिः ॥ १४ ॥ अनु। चनस्य सर्वस्याप्यसौ कृतो भवतीत्यतिशयोपकारित्वात्प्रक-प्रणोगदारसमास-अनयोगदारसमास-पुंगअनुयोगद्वाराणां तशास्त्रस्यैव प्रथममनुयोगो विधेयः । स च यद्यपि चूर्णिटी. धादिसमुदाये, कर्म०१ कर्म। काद्वारेण वृद्धैरपि विहितस्तथापि तवचसामतिगम्भीरत्वेन 'दुरधिगमत्वाद् मन्दमतिनाऽपि मयाऽसाधारणश्रुतभक्तिज. अणुभोगधर-अनुयोगधर-पुं० अनुयोगिके, व्य०३ ला "अ. नितौत्सुक्यभावतोऽविचारितस्वशक्लित्वादल्पधियामनुग्रहार्थ णुप्रोगधरो अप्पणो गारवाणि रिहरणत्थं सो ताराण य लत्वाच कर्तुमारभ्यते । अनु। जाणि रिहरणत्थं" आह अनुयोगकथाम् । नि० चू०२० उ०। "सोलससयाणि चतुरु-त्तराणि होति स श्मम्मि गाहाणं ।। अणुभोगपर-अनुयोगपर-त्रि० । सिद्धान्तव्याख्याननिष्ठे, जी0 दुसहस्समणुभ-दवित्तप्पमाण प्रो भणियो ॥१॥ १ प्रति। णगरमहादाराई, चउवकमाणुप्रोगवरदारा । अणुप्रोगाणुमा-अनुयोगानुशा-स्त्री० । आचार्यपदस्थापनाअक्खराबमत्ता, लिहिया सुक्खक्खयहाए ॥२॥ याम, पं०व०४ द्वा०। ('अणुप्रोग' शब्देऽत्रैव जागे ३४७ गाहा १६०४, अनुष्टुपन्दसा ग्रन्यसंख्या २००५। पृष्ठे चैतद्रूपं व्याख्यातम् ) ग्रन्थान्ते च टीकाकृत् अणुओगि ( ण् )-अनुयोगिन्-पुं० । अनुयोगो व्याख्यानं प्रायोऽन्यशास्त्ररष्ठः, सर्वोऽप्य मयाऽत्र संकलितः। प्ररूपणेति यावत, स यत्राऽस्ति। व्याख्यानार्थ क्रियमाण प्रश्नन पुनः स्वमनीषिकया, तथापि यत्किञ्चिदिह वितथम् ॥१॥ भेदे, यथा-"चउहि समपहिं लोगो" इत्यादिप्ररूपणाय 'क. सुत्रमतिलक्ष्य लिखितं, तच्चोध्यं मय्यनुग्रहं कृत्वा । इहि समपहि' इत्यादि । स्था०६ ठा। प्राचार्ये, "अणुओपरकीयदोषगुणयो-स्त्यागोपादानविधिकुशलः ॥२॥ गी लोगाणं, किल संसयणासो दढं होइ"पं०व०४ द्वा०। बनस्थस्य हि बुद्धिः, स्खलति न कस्येह कर्मवशगस्य ?।। अणुयोगिय-अनुयोगिक-त्रि०। प्रवजिते, नं० । “अणुप्रो. सदबुद्धिविरहितानां, विशेषतो मद्विधासुमताम् ॥ ३॥ गियवरवसभे, नाइलकुलवंसनंदिकरे" नं। कृत्वा यत्तिमिमां, पुण्यं समुपार्जितं मया तेन । मुक्तिमाचरेण लभतां, कपितरजाः सर्वनव्यजनः ॥४॥ अणुंधरी-अणुधरी-स्त्री० । द्वारवतीवास्तव्यस्याहन्मित्रस्य श्रीप्रश्नवाहनकुवाम्बुनिधिप्रसूतः, भार्यायाम , यस्याः पुत्रस्य जिनदेवस्य प्रात्मदोपोपसंहारे क्षोणीतसप्रधितकीर्तिरुदीर्णशाखः । कथा । आव० ४ ० । श्रा० चू। विश्वप्रसाधितविकल्पितवस्तुरुच्चै अणुकंप-अनुकम्प-त्रि० । अनुशब्दोऽनुरूपार्थे, ततश्चानुरूपं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy