SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ( ३२७ ) प्रणाह अभिधानराजेन्द्रः। प्रणाह मकारः प्राकृतत्वात् । किं कृत्वा साधुर्मोक्षं प्राप्नोति ?; अनुत्त- अनुशासयितुं शिवयितुमात्मानं जयतेति गम्यते ॥ ५६ ॥ रं प्रधानं नगवदाझाशुरूं संयम सप्तदशविधं पालयित्वा । पुनः पुनः कमणामेव विशेषत आहकिं कृत्वा ?, कर्माण्यष्टावपि संकेप्य वयं नीत्वैतायता चारित्रा पुच्छिऊणं मए तुऊ, ज्माण विग्यो य जो कत्रो । चारज्ञानादिगुणयुक्तः, अत एव निरुद्धाश्रवः प्रधानसंयमं प्रपाव्य, सर्वकर्माणि सवयं नीत्वा मोहं प्राप्नोतीत्यर्थः ॥ ५५ ॥ निमतियो य नोएहिं, तं सव्वं मरिसेहि मे ।। ५७ ।। अथोपसंहारमाह हे महर्षिन् ! मया तुज्यं पृष्ट्वा प्रश्नं कृत्वा यस्तय ध्यानविनः एवुग्गदंसे वि महातवोहणे, कृतःच पुनगैः कृत्वा निमन्त्रित:-भोः स्वामिन् ! भोगान महामुणी महापइसे महायसे । तुक्क्ष्वेत्यादिप्रार्थना तव कृता तं सर्वे मे ममापराधं वन्तुममहानियंज्जिमिणं महासुयं, हसि, सर्व ममापराधं कमस्वेत्यर्थः ।। ५७।। सकसाध्ययनार्थोपसंहारमाहसे कहिए महया वित्यरेणं ।। ५३ ॥ पवममुना प्रकारेण, श्रेणिकेनराशा, पृष्टःसन् स महामुनिर्महा एवं थुणित्ताणं स रायसीहो, साधुः, महता विस्तरेण वृहता व्याख्यानन, महानिर्ग्रन्थीयं म अणगारसीहं परमाइ जत्तिए । हाश्रुतमकथयत, महाम्तश्च ते निर्ग्रन्थाश्च महानिर्ग्रन्थास्तेज्यो सावरोहो सपरियणो सबंधवो, हित महानिर्ग्रन्थीय, महामुनीनां हितमित्यर्थः । कीदृशः सः?, धम्माणुरत्तो विमलेण चेयसा ॥ ५० ॥ जनः कर्मशत्रुहनने बमिष्टः । पुनः कीदृशः सः?, दान्तो जिते राजसिंहः श्रेणिको राजा । एवममुना प्रकारेण, तमनगाडियः। पुनः कीदृशः?, महातपोधनः महश्च तत्तपश्च महातपः रसिंहं मुनिसिंह परमया उत्कृष्टया भक्त्या स्तुत्वा, विमलेन महातपो धनं यस्य स महातपोधनः। पुनः कीदृशः?,महाप्रतिज्ञा निर्मलेन चेतसा धर्मानुरक्तोऽनूदिति शेषः। कीदृशःश्रेणिकाः?, व्रते दृढप्रतिज्ञाधारकः । पुनः कीदृशः ? , महायशाः महा सावरोधः अन्तःपुरेण सहितः। पुनः कीदृशः, सपरिजनः सहकीतिः ॥ ५३॥ परिजनवर्तते इति सपरिजनो नृत्यादिवर्गसहितः । पुनः कीदृततश्च शः?, सबान्धवः सह बान्धवैातृप्रमुखैर्वर्तत इति सबान्धवः। तुछो य सेणिो राया, इणमुदाहं कयंजली। पुराऽपि वनवाटिकायां सर्वान्तःपुरपरिजनबान्धवकुटुम्बसहित प्रणाहत्तं जहा जूयं, सुठु मे उवदंसियं ॥ ५४॥ एव कामां कर्तुमागात् , ततः मुनेक्यिश्रवणात्सर्वपरिकरयुश्रेणिको राजा तुटः। हु इति निश्चयेन । इदम, 'बदाई' इदमवा तो धर्मानुरक्तोऽदित्यर्थः ।। ५८॥ दीत् । कीदृशः श्रेणिक, कृताअग्निः बद्धाञ्जलिः इद मिति किम्?, उस्ससियरोमकूवो, काऊण य पयाहिणं । हे मुने ! यथानतं यथावस्थितमनाथत्वं, मे मम, सुष्ठपदार्शतं अभिवंदिगण सिरसा, अश्याओ नराहियो । सम्यग्दर्शितम, त्वयेति शेषः ॥ ५४॥ नराधिपः श्रेणिकोऽतियातो गृहं गतः। किंकृत्वा ?, शिरसामकिं श्रेणिक आह स्तकेन, अभिवन्द्य मुनि नमस्कृत्य । पुनः किं कृत्वा ?, प्रदकिणां तुज्कं सुलकं खु मगुस्सजम्मं , कृत्वा प्रदक्विणां दत्त्वा । कथम्नूतो नराधिपः, (नस्ससियगेलाना मुलद्धा य तुमे महेसी। मकूयो ति) उच्चसितरोमकूपः साधोदर्शनाद्वाक्यश्रवणादुलतुम्हे सणाहा य सबंधवा य, सितरोमकूपः ।। जंभे ट्ठिया मग्गजित्तमाणं ।। ५५ ॥ (पाईटीका) हे महर्षे! खु इति निश्चयेन सुलब्धं सफलं त्वदीयं मानुषं ज अच्चसिता श्वोच्नुसिता उद्भिना रोमकूपा रोमरन्ध्राणि यस्य न्म । हे महर्षे! तवैव लानाः रूपवर्णविद्यादीनां लानाः सुख स उच्चसितरोमकूपः । (अश्याओ त्ति) अतियातो गतः स्व. जाः रूपलावण्यादिप्राप्तयः सुप्राप्तयः । हे महर्षे! यूयमेष स स्थानमिति गम्यते ॥६॥ नाथा आत्मनो नाथत्वात् नाथसहिताः च पुनर्ययमेव सबाम्ध झ्यरो वि गुणसमिको, वा झातिकुटुम्बसहिताः । यस् यस्मात्कारणात् (भे इति) न. तिगुत्तिगुत्तो तिमविरोय। वन्तः जिनात्तमानां तीर्थकराणां मार्ग स्थिताः ॥ ५॥ विहंग इव विप्पमुक्को, तं सि पाहो अणाहाणं, सव्वजूयाण संजया। विहरइ वसई विगयमोहो॥६०॥ तिमि ॥ खामेमि ते महानागा!, इच्छामि अणुसासि ॥ ५६॥ अथेतरोऽपि श्रेणिकापेक्वयाऽपरोऽपि मुनिरपि वसुधां पृथिवीं हे संयत!त्यम, अनाथानां सर्वनूतानां त्रसानां स्थावराणांच विहरति विहारं करोति। कीदृशःसन्?,विमोहः सन् मोहरहितः जीवानां नाथोऽसि। हे महाभाग! हे महाभाम्ययुक्त!(ते इति) सन्-अर्थात् केवली सन् कीदृशो मुनिः, गुणसमृरुः सप्तविंशत्वामहं कमामि, मया पूर्व यस्तवापराधः कृतः स कन्तव्य इत्य- तिसाधुगुणसहितः। पुनः कीरशः,त्रिगुप्तिगुप्तः गुप्तित्रयसहितः। थेः। अथ भवतोऽनुशासयितुं त्वत्तः शिवयितुमात्मानमिच्छा पुनः कीदृशः?, त्रिद एमविरतः त्रिदएमेन्यो मनोवाकायानामशुमि। मदीय प्रात्मा तवाज्ञाऽनुवर्ती भवत्वितीच्छामीत्यर्थः। जव्यापारेभ्यो विरतः। पुनः कीदृशः', विहन श्व विप्रमुक्तः (पाटीका) पक्कीष कचिदपि प्रतिबन्धरहितो निष्परिग्रह इत्यर्थः । इति (तं सीति ) पूर्वान रूपबृंहणा कृप्ता , उसरा:न तु कमणो- सुधर्मा स्वामी जम्बूस्वामिन प्रति वदति, अहमिति प्रयीमीति पसंपन्नता दर्शिता । ह (तुम्ने त्ति) त्वम (श्रण सासयं ति)| ॥६०॥ उत्त०२०अ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy