SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ अणाह मोणं विराहितु असावे ॥ ४६ ॥ 9 पुनः सइयारूपो मौनं विराध्य साधुधर्म - दित्वा नरकतिर्यग्योनिं संधावति सततं गच्छति पुनः अशीछः कुशलो विपर्यासमुपैति स्वेषु वैपरीत्यं प्राप्नोति मिध्यास्वमूढो भवतीति नाथ सः समस्तमसेव सदा दुःखी अतिशयेन तमस्तमस्तम:, तेन तमस्तमसैव श्रज्ञानमहान्धका संयमविराधनाजनित दुःखसदितः ॥४६॥ कथं पुनविराज्य कथं वा नरकतियंगाती सन्धावतीत्याद atसियं कीयगमं नियागं, न मुबई किंचि प्रथिनं । ग्गीवासी भविता, (३२७) अभिधानराजेन्ऊ: ओ ओ गच्छ कट्टुपावं ।। ४७ ।। पुनः साधुः उद्देशिके दर्शन कृतं उद्देशिकमा हारम पुनः साधुनिमि की मोनीत पुनरा सामुमानी साधुखान एव गृहस्थेन मानीतं तदाहृतम् । पुनर्यदाहारं नित्यकं नित्यपिएडं गृहस्थगृहे नियत पिएममतादर्श सदोषमादारमेषणीयं साधुना जायं न मुखतिजामास्पटयेन किमपि न त्यजति, सर्वमेव गृह्णाति । सोऽग्निरिव सर्वमीनू हरितष्कको वैश्वानरश्याप्रकारे मुक्या तो मनुष्याच्युतः कुगति जति कि त्या पापं कृत्वा संयमविराधां विधाय ॥ ४७ ॥ न तं रीकंता करेइ, से करें अपशिष दुरयया । से नाहई मच् ति पत्ते, पछतावेण दयाविणो ॥ ४० ॥ (पाटीका ) तैरेव दुर्गतिमाप्तिः प्रतोऽनेनैव समिति ) प्रस्तावादनयेकमत्ता प्राणहत्ती (से) तस्य (दुरण्ययेति प्राकृ तत्वाद् दुरात्मतां दुष्टाचारप्रवृत्तिरूपां नचैनामाचरन्नपि जन्तुरत्यन्तमूढतया 'वेति । तत्किमुत्तरकालमपि न वेत्स्यतीत्याहस दुरात्मा कर्त्ता ज्ञास्यति । प्रक्रमाद् दुरात्मतां मृत्युमुखं तु मरसमयम, पुनः प्राप्तः पश्चादनुतापेन हा दुष्टं मयाऽनुष्ठितमिति, एवंरूपेण या संहिंसा वा हिन सन् । मरणसमये हि प्रयोऽतिमन्दस्यापि धर्मानियोत्तिरेवमनिधानम् । यतश्चैवं महानर्थहेतुः पश्चात्तापहेतुश्च दुरात्मता तदादित एव मूढतामपहाय परिहर्तव्येयमिति भावः॥ ४८ ॥ यस्तु मृत्युमुखं प्राप्तोऽपि न तं वेत्स्यतीति तस्य का वाह निरडिया निप्परुई तस्स, ने उमड़े जिसमे । इमे वि से नत्थि परेवि लोए, Jain Education International सेभ तत्य लोगे ॥ ४६ ॥ (पाईटीका) निर्थिका तुशब्दस्यैवकारार्थस्येह सम्बन्धान्निरर्थकैव निफलैव । नाग्न्ये श्रामध्ये रुचिरिच्छा नाम्यरुचिस्तस्य [ जे उसमति ] गुन्यत्ययादपेश्ध गम्यमानत्वासमार्थेऽपि पर्वतमान भारत पूर्वमित्यपदार्थ पि अणाह पर्यासं दुरात्मायामपि सुन्दरात्तापरिज्ञानरूपमेति गच्छति, इतरस्य तु कथञ्चित्स्यामिति भावः किमं च्यते ?, यतः [श्मे वित्ति] अयमपि प्रत्यक्षो लोक इति सम्बन्धः । [ से इति] तस्य नास्ति न विद्यते । न केवलमयमेव परोऽपि लोको जन्मान्तरलक्षणः। तत्रेह बोकाऽभावः शरीरक्लेश देतुलोचनादि सेवनात परलोकाभावश्च कुगतिगमनतः शारीरमानसदुःखसम्भवात् । तथाच [ दुहओ विसि] द्विधाऽप्यैहिकपारत्रिकाभावेन [ झिज्जर त्ति ] स ऐहिकपारत्रिकार्थसंपत्तिमतो जमानवलोक्य धिग्मामपुरूष माजन मुनय तयेति ताकी यते। काभावे सति लोके जगति ॥ ४६ ॥ हास्यति पश्चादनुतापेनेति तत्र यथासी परितप्यते तथा दर्शयन्नुपसंहारमाह एमेव हा बंदकुसीलरूवे, मगं विराहित्तु जित्तमाणं । कुररीचिव भोगरसा पुगिद्धा, निरसोया परितावमे ॥ ५० ॥ (पाटीका ) एवमेवोक्तरूपेणैव महाव्रतस्पर्शादिना प्रकारेण यथाबन्दाः स्वविविरचितायाः कुशलाः कुत्सितशी जास्तपस्तरस्वभा वाः कुरुरीव पक्षिणीव [निरहसोय ति] निरर्थो निष्प्रयोजनः शोको यस्याः सा निरर्थशोका, परितापं पश्चात्ताप रूपम, पति गच्छति । यथा चैषाऽऽभिपापान्तरेज्यो विशोधन ततः कत्तीकार इत्येवमादि भोगर पहिकामध्मिकानामी ततोऽस्य स्वपपरित्राणासमर्थत्वेनाथ मिति नावः ॥ ५० ॥ एतच्छ्रुत्वा यत्कृत्यं तदुपदेषुमाहसोच्चारण मेहात्रि ! सुजासियं इमं, अनुसास नागुणोत्रेयं । मग्गं कुसीनाए जहाय सव्वं, महानिहाय पर पड़ेणं ।। ५१ ।। मेघाव दे पति के राजा सुष्ठु भाषि तं सुभाषितम अनुशासनम्-उपदेशवचनं त्या सर्व कुशलानां मार्गम [ जहाय इति ] स्वस्य महानिधानां महासाधूनां पथि मार्गे, चरेत् व्रजेत् । कीदृशमनुशासनम् ? ज्ञानगुणोपेतं ज्ञानस्य गुणाः ज्ञानगुणाः तैरुपपेतं ज्ञानगुणोपपेतम् ॥ ५१ ॥ ततः किं फलमित्याइ - चरितमायारगुणासिए तत्रो, अणुसरं संजयपालियाणं । निरासवे खरियाल कम्मे, पुर्व ॥ ५२ ॥ ततस्तस्मात्कारणान्महानिन्यमार्गगमा विरा तपालकः साघुर्विपुत्रमनन्तसिद्धानामवस्थानाद संकीर्णमुत्तमं सर्वोत्कृ] पुनर्भुवं नियमेादमानमुपति प्रोति कीशः साधु, चारित्राचारगुणान्विताचार चारित्राचारश्चारित्र सेवनं, गुणा ज्ञानशीलादयः, चारित्राचार गुणाश्च चारिचारगुणस्तर विधारित्र बारगुणान्वितः अत्र For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy