SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ (३२४) प्रणाह अनिधानराजेन्द्रः। प्रणाह अधीया सत्यकुसला, मंतमूलविसारया ॥ २॥ अंसुपुलेहि नयणेहिं, नरं मे परिसिंच ॥ २० ॥ हे राजन् ! तदेत्यध्याहारः । प्राचार्या वैद्यानां शास्त्राच्या- अन्नं पाणं च एहाणं च, गंधमल्लविवेवणं । सकारकाः मे उपस्थिताश्चिकित्सा कर्तुं लग्नाः, कीरशा आचा. मए नायमनायं वा, सा बाला नोवढंजइ ॥ २० ॥ याः १, विद्यामन्त्रचिकित्सकाः विद्यया मन्त्रेण च चिकित्सन्ति खणं पि में महाराय !, पासाओ विन फिट्ट । चिकित्सा कुर्वन्तीति विद्यामन्त्रचिकित्सकाः, प्रतिक्रियाकर्तारः। न य मुक्खा विमोयंति, एमा मज्म प्रणाहया ।। ३० ।। पुनः कीदशा प्राचार्याः?, अधीताः सम्यक् परिताः । अबीया' इति पाये न विद्यते अन्यो द्वितीयो येज्यस्तेऽद्वितीया अ हे महाराज! मे मम नार्या कामिन्यऽपि पुःखन्मान मेचिय. साधारणाः। पुनः कीदृशास्ते !, शास्त्रकुशक्षा शास्त्रेषु विचक्क ति स्म । कथम्भूता नार्या ?, अनुरक्ता अनुरागवती । पुनः कणाः। पुनः कीदृशास्ते, मन्त्रमूलविशारदाः, मन्त्राणि देवाधि- थम्जूता?, अनुव्रता पतिवता पतिमनुनक्कीकृत्य व्रतं यस्याःसा ठितानि, मूलानि जटिकारूपाणि, तत्र विचवणाः मन्त्रमूमिका- अनुबता । एतादृशी भार्या मे ममोरो हृदयमश्रुपूर्णाभ्यां सोचनां गुणज्ञाः॥१२ ॥ नाच्यां सिञ्चति स्म। (पाईटीका) ते मे तिगिच्छ कुवंति, चानुपायं जहाहियं । अपरञ्च भार्या पत्नी अनुरक्ताऽनुरागवती [अणुव्वय ति] अन य सुक्खा विमोयंति, एसा मज्झ अणाहया ॥२३॥ न्विति कुलानुरूपं व्रतमाचारोऽस्या अनुप्रता; पतिव्रतति यावसे वैद्याचार्या मम चिकित्सा रोगप्रतिक्रियां यथा हितं भवेत्त तू, वयोऽनुरूपा वा । पठ्यते च-(अणुत्तरमणुव्यय त्ति )ह था कुर्वन्ति । कीदृशं चैकित्स्यम्, चातुष्पादं चत्वारः पादाः च मकारोऽलाकणिकः। अनुत्तरा अति प्रधाना (उरं ति ) प्रकारा यस्य तच्चतुष्पदम, तस्य भावः चातुष्पादम्, चातुर्विध्य- नरो वकः, परिषिञ्चति समन्तात् प्यावयति ॥ २० ॥ मित्यर्थः। घेद्य औषध २ राग ३ प्रतिचारक रूपम् । पुनः सा बाबा मत्कामिनी अन्नमशनं मोदकादिकं भक्ष्य, अथवा-वमन १ विरेचन २ मर्दन ३ स्वेदन ४ रूपम् । अथवा- पानं शर्करोदकादिक, पुनः स्नानं कुङ्कमादिपानीयैरनितलबीअञ्जन १वन्धनरलेपन ३मर्दनरूपम् । शास्त्रोक्तं गुरुपारंपर्यागतम्। वकमेदजवाधिप्रमुखैर्गात्रार्चनं मया हातं वा अशा स्वभावेनैचक्ररित स्थाने प्राकृतत्वात्कुर्वन्तीत्युक्तम् , ते वैद्या मां पुःखान्न व एतत्सर्वं भोगाङ्गं नोपत्तुङ्क्ते नानुनवति । मम दुःखात्सर्वाविमोचयन्ति स्म । प्राकृतत्वाद्भतार्थे वर्तमानार्थःप्रत्ययः, एषा एयपि नोगाङ्गानि त्यक्तानि।। ममानाथता वर्तते ॥२३॥ (पाईटीका) अन्यश्च स्नानं स्नात्यनेनेति स्नानम्-गन्धोदकादि,मया ज्ञातमझातं घेपिया मे सब्बसारं पि, देजाहि समकारणा। त्यनेन सद्भावसारतामाह । पठ्यते च "तारिस रोगमावमे त्ति' न य दुक्खा विमोयंति, एसा मज्क अणावया ॥२४॥ तादृशमुक्तरूपं रोगमक्षिरोगादिकम, 'आवस' प्राप्ते मयीतिहे राजन् ! मम पिता मम कारणे सर्वमपि सारं गृहे यत्सारं गम्यते । (से ति) भार्या बालेव बालाऽभिनवयौवना नोपसारवस्तु तत्सर्वमपि वैद्योज्योऽदात, तथापि वैद्या मां दुःखाद् भुङ्क्ते नासेवते ॥२६॥ न विमोचयन्तिं स्म । एषा मम अनाथता झेयेति शेषः ॥ २४ ॥ (खणं वित्ति) पुन महाराज! सा बाला मम पानिमाया वि मे महाराय !, पुत्तसोगउहट्टिया। कट्यात् ( न विफिट्टति ) न अपयातीत्यर्थः । परं दुःखान्मां न मोचयति, एषा ममानाथता झेया । न य दुक्खा विमोयंति, एमा मजा अणाहया ॥२शा [पाईटीका ] [पाईटीका] [पासाश्रो वि ण फिट्टइत्ति ] अपिश्चशब्दार्थः, ततः पार्थ्याच तथा माताजप पुत्रविषयः शोकः पुत्रशोकः, हा कथमित्थं नापयाति सदा सन्निहितैवाऽऽस्ते ॥ ३० ॥ दुःखी मत्सुतो जात इत्यादिरूपः, ततो पुःखम, तेन [अट्टियति] _ अनेन तस्या अपि वत्सलत्वमाहप्रातः। अथवा [ अद्दिय त्ति] अर्दिता, उभयत्र पीमितेत्यर्थः । तो हं एवमाहंमु, दुक्खमा हु पुणो पुणो । सतः पुत्रशोककुःखार्ती पुत्रशोकःखार्दिता वा झेया ॥ २५ ॥ भायरा मे महाराय !, सगा जिट्ठ कणिढगा। बेयणा अणुभवि जे, संसारम्मि अणंतए ॥३॥ ततोऽनन्तरं प्रतीकारेषु विफलेसु जातेषु अहमेवमवादिन य सुक्खा विमोयंति, एसा मज्क अणाहया ॥३६॥ पम् । एवमिति किम् ?, हु इति निश्चयेन या वेदना अनुभवितुं हे महाराज ! मे मम भ्रातरोऽपि स्वका आत्मीयाः, ज्येष्ठक दुःक्षमा भोक्तुमसमर्थास्ता वेदनाः संसारे पुनः पुनर्भुक्ता इति निष्ठका वृछा लघवश्व मां न च दुःखाद्विमोचयान्त स्म । एषा शेषः । वेद्यते दुःखमनयेति वेदना । दुःखेन क्षम्यते सहपते ममानाथता शेया। (पाश्टीका) इति दुःक्षमा दुस्सहा, कीदृशे संसारे ?, अनन्तकेऽपारे । [सग ति] सोकरूढित सौदर्याः स्वका वा आत्मीयाः॥२६॥ _ [पाईटीका] जइणी मे महाराय !, सगा जिट्ठ कपिढगा। तत इति रोगाप्रतिकार्यतान्तरमहमेवं वक्ष्यमाणप्रकारेण [आहंसुत्ति ] उक्तवान्, यथा [ दुक्खमा हुत्ति] हुरेवका. न य मुक्खा विमोयंति, एसा मज्झ अणाहया ॥३॥ रार्थः । ततो दुःक्षमैव दुःसहैव पुनःपुनर्वेदना उक्तरूपा हे महाराज! मे मम भगिन्योऽपि स्वका एकमातजाः। ज्ये- रोगव्यथा अनुभवितुम्, 'जे'इति निपातः पूरणे ॥ ३१॥ ठाः कनिष्ठाश्च मां दुःखान्न विमोचयन्ति स्म,एषा मम अनाथता सईच जइ मुञ्चज्जा, वेयणा विउलान मे । केया ॥ २७ ॥ खंतो दंतो निरारंभो, पव्वइए अणमारियं ॥३शा भारिया मे महाराय !, अणुरत्ता अणुव्वया । अहं किमवादिषम?, तदाह-यदि सकृदप्येकवारमप्यहं घेद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy