SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ अगाड स्मयनयपतिमतः कथमिति केन प्रकारेण नाथो न विद्यते ?, तत्कालापेया सर्वत्र वर्तमाननिर्देशः । " यत्राकृतिस्तत्र गुणा चयन्ति तथा गुणवति चनम्, ततः श्री श्रीमत्वा ततो राज्यम्" इति हि लोकप्रवादः। तथा च न कथञ्चिदनाथत्वं भवतः संजय नाथभतिपत्तिहेतुः यतः हे पूज्या ! हे (भयंताणं इति ) दन्तानां पूज्यानां युष्माकं नाथो जवामि, यदा भवतां कोऽपि स्वामी नास्ति तदा अभवत स्वामी भवामि यदा अनाथत्वा युध्मानिका 5 ता ता नाथोस्मीति नायः हे संयत! साधो भोगा दृश्य कीडशः सन् मित्रातिभिः परिवृतः सन् खाधो ! इति नियमानुष्यं मं वर्तते तस्मान्मनुष्यर नं प्राप्य जोगान् क्त्वा सफीकुरु । ॥ १० ॥ ११ ॥ मुनिराह - अण्णा त्रिप्रणाहोस, सेणिया । मगहाडिया ! | अप्पा अणाहो संतो, कस्स लाहो अविससि १ ॥ १२ ॥ हे राजन् ! श्रेणिक ! मगधदेशाधिपत्यमात्मानोऽसि श्रात्मना श्रनाथस्य सतस्तवापि अनाथता, तदा श्वमपरस्य कथं नाथो भविष्यसीति ? ॥ १२ ॥ एवं मुनिनोएवं वृत्तो नरिंदो सो, सुसंतो सुविहिओ । वय अस्य पुत्रं, साहुणा विम्हयं निम्रो ।। १३ ॥ स नरेन्द्रः साधुना एवमुक्तः सन् विस्मयं बति आचार्य प्रापि तः कमरे सोऽत्यन्तं व्याकुल प्राप्तः पुनः कीदृशः, सुविस्मितः पूर्वमेव तद्दर्शनात् संजाताश्चर्यः पुनरपि तद्वचनश्रवणात् विस्मयवान् जातः, यतो हि तद्वचनमश्रुतपूर्व, श्रेणिकाय अनाथोऽसि त्वमिति वचनं पूर्वकेनापि भा तम् ॥ १३ ॥ यदुक्यांस्तदाहअस्सा इस्वी मस्सा मे पुरं हरं च मे । (३२३ ) अभिधानराजेन्द्रः । जामि माणुसे भोए, आणा इस्सरियं च मे ॥ १४ ॥ एरिसेपयमि सव्वकामसमप्पिए । 1 क अणाड़ो जवर मा हु भेते ! मुखं पर १।। १५ ।। द्वाभ्यां गाचाज्यां वेणिको राजा पति दन्त पूज्य हु ! 1 इति निश्चयेन, मृषा मा ब्रूहि असत्यं मा वद । एतादृशे संपदये सति सम्पत्प्रकर्षे सति, अहं कथमनाथो जवामि ?, कीट सोऽहम सर्वकामसमर्पितः सर्वे च ते कामाथ सर्व कामाः, तेभ्यः सर्वकामेभ्यः समर्पितः शुनकर्मणा ढौकितः । अथ राजा स्वयं वर्णयति-सभ्या घोटका बहवो स्त्रसंपत्प्रकर्षे मम खन्ति पुनस्तिनोऽपि मथुराः सन्ति, तथा पुनर्म सुप्याः सुना सेवका पयो विद्यन्ते तथा मम पुरं न गरमप्यस्ति च पुनर्वे मम अन्तःपुरं राशी वर्तते। पुनरहं मानुष्यान् भोगान् मनुष्यसम्बन्धिनो विषयान् भुनज्मि । च पुनराशैश्वर्ये वर्त्तते श्राशा अप्रतिहतशासनस्वरूपं प्रभुत्वं वर्त्तते, यतो मम राज्ये कोऽपि मदीया माझां न ख एमयतीत्यर्थः । पतिस्तमुवाच न तुमं जाणे अणाहस, प्रत्थं पोत्थं च पत्थिवा ! । जहा अथाहो वह सखाहो वा नराहिया ! ।।२६।। हे पार्थिव ! हे राजन् त्वम् 'हाइस' अनाथ अर्थम Jain Education International अणाद अभिधेयम्, चशब्दः पुनरर्थे च पुनरनाथस्य प्रोत्थां नजानासि प्रकपेोत्यानं मूलोत्पत्तिः प्रोस्था तोराम, केनाभिप्रायेणायमनाथशब्दः प्रोक्त इत्येवंरूपां न जानासि । हे राजन् ! यथाऽनाथोऽथवा सनाथो भवसि तथा न जानासि, कथमनाथो भवति, कथं वा सनाथो भवति ? ॥ १६ ॥ सुणेह मे महाराय !, अव्यक्तेण चेयसा । जहा अणाहो जगह, जहा मे य पवत्तियं ॥ १७॥ हे महाराज ! मे मम कथयतः सतः स्वमव्यातिप्तेन स्थिरेण चेतसा शृणु । यथाऽनाथो नाथरहितो भवति, तथा मे ममानाथत्वं प्रवर्त्तितम् । अथवा (मेय इति) मे एतदनाथत्वं प्रवतितं तथा त्वं श्रृणु इत्यनेन स्वकथाया उट्टङ्कः कृतः ॥ १७ ॥ कोसंबी नाम नयरी, पुराणपुरजेवण ।। तत्य असी पिया मऊ, पन्यपणसंच ॥१८॥ हे राजन् ! कौशाम्बी नगरी श्रासीत् । कीदृशी कौशाम्बी ?, पुराणपुरभेदिनी जीनगर मेदिनी, पारशानि जीर्णनगराणि भवन्ति तेभ्योऽधिकशोभावती कौशाम्बी हि जीर्णपुरी वर्त्तते जीपुरस्था हि लोकाः प्रायशधतुरा धनवन्तश्च बहुझा विवे कवन्तश्च भवन्तीति हार्दम् । तत्र तस्यां कौशाम्ब्यां मम पिताssसीत् । कीदृशो मम पिता, प्रभूतधनसञ्चयः। नाम्नाऽपि धनसंचय, गुणेनाऽपि बहुलधनसंचय इतिवृद्ध संप्रदायः ॥ १८ ॥ पढमे व महाराय !, असा मेऽत्थित्रेयणा । होत्या विउलो दाहो, सव्वगत्तेसु पत्थिवा ! ॥ १७ ॥ हे महाराज ! प्रथमे वयसि यौवने एकदा श्रुतुनोत्कृष्टश, अस्थिवेदना अस्थिपीमा ( अहोत्या इति ) श्रत् । अथवा 66 अत्रेयणा " इति पाठे किवेदना नेत्रपोमा अभूत् । ततश्च हे पार्थिव । हे राजन! सर्वगात्रेषु विदान् ॥ १५ ॥ सत्यं जहा परमातिक्खं, सरीरविवरंतरे । पाविसिन अरी कुष्ठो एवं मे अस्थिवेषणा ॥ २० ॥ हे राजन् ! यथा कचिदरिः कुध्यन् कुद्धः सन, शरीरविवरान्तरे नासाकवः प्रमुखांमध्ये परमतीदणंशखं प्रदद गाढमवगाहयेत्, एयं मे ममाथि वेदनाऽनूत् (शरीरविवरतरेति) ( पाईटीका ) 3 शस्त्रवद् 1 3 शरीरचित करादीनि तेषामन्तरं मध्ये शरीरविव रान्तरं तस्मिन् पाविज्जि चि ) प्रवेशयेत् प्रक्षिपेत् । शरी रविकुमारस्यादान्तरत्वं वागावेनोपलक्षणम् । पठ्यते च शरीरवीर्यान्तरेण "श्रावलिज्ज ति " पाठान्तरे शरीरवीर्ये सप्त धातवस्तदन्तरे तन्मध्य आपीमयेद् गाढमवगाहेयत्। एवमित्यापीयमानस्य शस्यपद मे ममादिना कोऽर्थः यथा तदत्यन्तापयिषति ॥ २० ॥ तियं मे अंतरिच्छं च उत्तमं च पीमई । इंदासलिसमा घोरा, वेयणा परमदारुणा ॥ २१ ॥ हे राजन् ! सा परमदारुणा वेदना मे मम त्रिकं कटिपृष्ठयिभागम् । च पुनरन्तरिच्छाम- अन्तर्मध्य इच्छा अन्तरिच्छा, तामन्तरिच्छाम् । भोजनपानरगणाभिलाषरूपाम । च पुनरुत्तमाङ्गं मस्त पांडयति की दशी वेदना, इन्द्राशनिसमा घोरा, इन्द्रस्या शनिर्वज्रं तत्समाऽऽतिदाहोत्पादकत्वात् तुल्या, घोरा जयदा|२१| किं न प्रतिकृतवानित्याहबधिया मे आयरिया, विज्ञातविमिच्छा । For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy