SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ (२७) अगवट्ठप्प अभिधानराजेन्द्रः। अणवठ्ठप्प चन्तस्ते, दारुणप्रकृतयो वा, ततोऽन्यतीथिकानामपि स्थलीषु। शिक्षाप्रणत्योरिति । ततोऽयमर्थः-विनयस्य ग्रहणशिक्षायां याच्यते, यदि न प्रयच्छन्ति ततः स्वयमेव प्रकटं, प्रच्छन्नं वा श्रासेवनाशिवायां या कर्णामोटकेन खडुकाभिश्चपटान्निी गृह्णीयुः । एवं गृहस्थेष्वपि याचितमलभमानाः स्वयमपि गृ- सापेको जीवनापेकां कुर्वन्, अत एव मर्माणि स्फेटयन्-येषु प्र. हन्ति । असंस्तरणे उपधिरप्येवमेव स्तन्यप्रयोगेण ग्रहीतव्यः।। देशेग्वाहताः सन्तो नियन्ते तानि परिहरन् आचार्यः कुखकस्य नाऊण य वोच्छेदं, पुबगए कानियाणु अोगे य । हस्तातालं ददाति । अत्र परः प्राह-नन परस्य परितापे क्रियगिहि अप्मतित्यियं वा, हरेज्ज एतेहिँ हेतूहिं ।। माणे अशातवेदनीयकर्मबन्धो नवति तत्कथमसावनझायते ? । उच्यतेपूर्वगते कालिकानुयोगेवा व्यवच्छेदं ज्ञात्वा यो गृहस्थक्षुल्लकोऽन्यतीर्थिकक्षुल्लको वा ग्रहणधारणमेधावी, स याचितो कामं परपरितावो, असायहेतू जिणेहि पहात्तो। यदा न लभ्यते तदा स्वयमपि गृह्णीयात् । पतैरेवमादिभिहें- आत-परहितकरी पुण, इच्छिज्जा इस्सले खलु उ॥ तुभिः कारणहस्थमन्यतीर्थिकं वा हरेत् । मतमन्यधार्मिक- काममनुमतमस्माकं परपरितापो जिनैरशातहेतुः प्राप्तः, परं स्तैन्यम्। परपरितापो पुःशले मामवके शिक्कया दुर्ग्रहे दुर्धिनीते शिष्ये खत्रु अथ 'हत्थादालं दलमाणे' इत्यादिपदयं विवरीषुराह- निश्चितमिष्यत एव । कुन इत्याह-(प्रातपरहियकरो त्ति) हेहत्याताले हत्था-लंबेऽत्यादागे य बोधयो उ । तो प्रथमा,भावप्रधानश्च निर्देशः । ततोऽयमर्थः-श्रात्मनः परस्य एतेसिंणाणतं, वोच्छामी आणुपुवीए । च हितकरत्वान् , तत्रात्मनः शिष्यशिकां ग्राहयतः कर्मनिजरा लानः । परस्य तु सम्यगगृहीत शिकस्य यथावश्चरणकरणानुहस्तातालो हस्तालम्बोऽर्थादानं चेति त्रिधा पाटोऽत्र बोद्धव्यः। एतेषां त्रयाणामपि नानात्वं वक्ष्यामि यथानु पूयोऽहम् । पालनादयो भूयांसोगुणाः पुनःशब्दो विशेषणम् । स चैतद्विशि नधि-यो दुभ्यवसायतया परपरितापः क्रियते स एवाशात. __तत्र हस्तातालं तावद्विवृणोति-. जकिमम्मि य गुरुगो, दंमो पडियम्मि होइ जयणा उ | हेतुः प्राप्तः, यस्तु शुकाध्यवसायेन आत्मपरहितकरः क्रियते स नेवाशातहेतुरिति । एवं खु लोइयाणं, लोउत्तरियाण वोच्छामि ।। असुमेवार्थ दृष्टन्तेन ऽढयतिइह हस्तेन, उपलक्षणत्वात् खङ्गादिभिश्च यदाताडनं,स हस्ता सिप्प नणियहा, पाते वि सहति लोइया गुरुणो । तालः । स च द्विधा-लौकिको लोकोतरिकश्च । तत्र लौकिके हस्ताताले पुरुषवधाय खड्गादावुत्काणे गुरुको रूपकाणाम ए य मधुराणिच्या ते, ण होति एसेविहं उवमा । शीतिसहस्रलक्षणो दण्डो भवति। पतिते तु प्रहारे यदि कथ- शिल्पानि रथकारकर्मप्रभृतीनि, नैपुण्यानि च शिपिगणितामपि न मृतस्तदा भजना देशे देशे अपरापरदण्डलक्षणा भयति। दिकलाकौशलानि, तदर्थ लौकिकाः शिक्कका गुरोराचार्यस्य घाश्रथ मृतस्तदेवाशीतिसहस्रं दण्डः । एवं खुरवधारणे, तान् परिमहन्त, नत्र तथा ते, तदानी दारुणा अपि मधुर्रानलौकिकानां दण्डो भवति । लोकोतरिकानां तु दण्डमतः श्चया, तैः सुन्दराः क्रियन्ते, लेनेवापरिणामा न जवन्ति, किन्तु परं वक्ष्यामि । शिल्पादिपरिझाने वृत्तिलाभजन पृजनीयतादिना परिणामस्तेहत्येण व पादेण व, अणवठ्ठप्यो न होति नग्गिहो। पां मुन्दरो जवतीति भावः। एषयोपमा इह प्रस्तुताथै मन्तव्या, पमियम्मि होति जयणा, नदवणे होति चरिमपदं ।। यथा तेषां ते घाता हितास्तथा प्रस्तुतस्थापि इविनीतरय शिष्यस्येति भावः। हस्तेन वा पादेन वा उपलक्षणत्वाद् र्याप्टमुष्टचादिभिर्वा यः अत्राय बृहकाध्ये उक्तः सोपमेयोऽपरोधान्त:साधुः स्वपक्षस्य परपक्षस्य च प्रहारमुभिरति सोऽनवम्थाप्यो अदवा वि रोगियस्सा, श्रोसह विज्जेहि दिजए पुब्धि। भवति, पतिते तु प्रहारे भजना, यदि न मृतस्ततोऽनवस्थाप्य पच्चा तासेतुमवी, देहाहियता पडिज्जर से ॥ एव । श्रथापनावणे मृतस्तदा चरमपदं पाराश्चिकं भवति । इय नवरोगिणस्स वि, अणुकृलं ण तु सारणा पुचि। अत्रेदं द्वितीयपदम् पच्छा पमिकृलेण वि, परतोगहिय कायया ॥ आयरिय विणयगाहाण, कारणजाते व वोधिकादीमु। (ोसह त्ति ) विभक्तिलोपादौषधमिति मन्तव्यम् । श्रत करणं वा पडिमाए, तत्थ तु भेदोपममण वा ॥ एव साधुरेवंविधो नवेतप्राचार्यः क्षुल्लकस्य बिनयग्राहणं कुर्वन् हस्तातालमपि दधात् । कारण जाते वा गुरुगच्प्रभृतीनामात्यन्तिके विनाशे संविग्गो मद्दविओ, अमुई अणुवत्तो विसेसन्न । प्राप्ते, वोधिकस्तेनादिष्वपि हस्तातालं प्रयुञ्जीत । पश्चार्द्धन ह उज्जुत्त अवहितंतो, इच्छियमत्यं सहइ साहू ।। स्तालम्बमाह-(करण वा इत्यादि ) अशिवपुरावरोधादी त. संविग्नो मोकाभिलाषी, मार्दषिकः स्वभावकोमलः, अमोची प्रशमनार्थ प्रतिमां पुत्तलिकां करोति, तत्र अभिचारिकमन्त्रं गुरूणाममोचनशीबः, अनुवर्तकस्तेषामेव उन्दोऽनुवर्ती, विशेषपरिजपन् तत्रैव प्रतिमाया भेदं करोति; ततस्तस्योपद्रवस्य झो वस्त्ववस्तुविभागवेदी, उद्युक्तः स्वाध्यायादौ, अपहृतान्तो प्रशमनं भवति । एषा नियुक्तिगाथा। वैयावृत्त्यादी, एवंविधः साधुरीप्सितमर्थमिह परत्र च लभते। श्रत एनां विवृणोति श्रथ कारस जाते घोहिगाश्मुत्ति ' पदं व्याचलेविषयस्स न गाहण्या, कमामोडएखड्डगचवेमाहैिं। चोहिकतणनयादिसु. गणस्स गणिणोष अञ्चए पने । सावेक्ख हत्थतानं, दवाति मम्माणि फेमंतो ।। चंति हत्थतालं, कालातिचरं च सज्जं वा ।। इह विनयशब्द शिक्षायामपि वर्तते । पत उकम्-'विनयः बोधिकरतेनभये, श्रादिशब्दातू श्वापदादिभयेषु षा यदि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy