SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ अवटुप्प ( २०६ ) अभिधानराजेन्द्रः | अपि च गिहवासेवि वरागा, धुवं क्खु एते अदिकलाणा । गए पावर जवलितां, एएसं सत्युषा चैव ॥ गृहवासेऽप्येते वराका घुषं निश्चितमेवादृट्रकल्याणाः, एतेषां यता रितामाहारसुध्यादिचर्यामुपदि एव नवरं न वलितः, शेषं तु सर्वमपि कृतमिति ज्ञावः । गतमा हारविषर्थ स्तैन्यम् । अयोषधिविषयमा उपस्सए उपदि वे गतभिक्खुम्मि गिएहती लहूगा । गेरह एक बवहा रपच्छकदडणणिविस ॥ उपाये नवे उपधिकरणं खापयित्वा को बीको भिकां गतस्तस्मिन् गते यदि तपा घवः । स भिक्षुकः समायातः स्वकीयमुपकरणं स्तेनितं मत्वा राज्य संपतस्य ग्रहणं करोति तदा चतुर्गुरचा राजकुलान समाकर्ष पर गुरवः । व्यवहारं कारयितुमारब्धे छेदः । पाकृते सति सूत्रम् उड्दनेऽनवस्थाप्यम् निर्विषयाकापने पाराधिकम् । अथ सवितविषयं स्तेभ्यमाद समिते खुट्टादी, चउरो गुरुगा व दोस अयादी | गेएहण कट्टरणववहा - रपच्छकट्टड्डाह निव्त्रिसए | स्तन्यविश्यमा सम्बन्ध आदि शब्दाद कुल्लकं वाद्यपहरति, तदा चत्वारो गुरुकाः, आज्ञादयश्च दोषाः । ग्रहणकर्षणव्यवहार पश्चात्कृतोड्डा हनिपियाज्ञापनादयच दोषाः प्राग्वन्मन्तव्याः । अथ तेष्वेव प्रायश्चितमाह गहणे गुरुगा मास, कट्टणे छेओ होइ ववहारे । पच्छा कमम्मि मूलं चिरंगणे नयमं ॥ १ ॥ उद्दावणनिव्विसए, एगमगे य दोस पारंची । पादप दोसुल पारंचिओ होइ ॥ २ ॥ गाथा गतार्थम् । , , खुडं व खुट्टियं वा ति अवत्तं प्रपुच्द्धियं तं । वत्तम्मि णत्थि पुच्छा, खेत्ताणं च नाऊणं ॥ रुका कृतिका या योऽयका सदस्य शाक्यादेः सम्बन्धी, तमपृष्ट्वा यदि तं कुलकं कुलिकां वा नयति, ततः स्तनः अन्यधार्मिकस्तैन्यकारी समन्तव्यः, चतुर्गुरुकं च तस्य प्रायश्चित्तम् । यस्तु व्यक्तस्तत्र मास्ति पृच्छा । तामन्तरेणापि स प्रव्रजनं यः किं सर्वथैवानेनेत्याशङ्क्याद क्षेत्रस्थानं च ज्ञात्वा । किमुक्तं भवति यदि विवचितं क्षेत्रं शाक्यादिभावित राजवल्लमनादिकं वा तेषां तत्र बनं तदा पृच्छामन्तरेण व्यक्तोऽपि प्रत्राजयितुं न कल्पते, अन्यथा तु कल्पत इति । एवं तत्र लिङ्गप्रविटानां स्तैन्यमुक्तम् | अथ गृहस्थानां तदेवाह एमेव होंति ते, निविहं गारस्थियाण जं वृत्तं । गडगादिगाय दोसा, सविमेतरा जयेते ॥ पयमेवागारस्थानामपि त्रिविधम्-प्राहारादिमेदारिकार तैन्यं भवति बदतरमेव परम Jain Education International अणवटुप्प षु आहारादिकं स्तेनयतां ग्रहणादयः दोषाः सविशेषत युः । ते हि राजकुले करादिकं प्रयच्छन्ति, ततस्तद्वलेन समधिकतरान् प्रहणाकर्षणादीन् कारयेयुः । कथं पुनरमीषामाहारादिकं स्तेनयतीत्युच्यतेआहारं पिट्ठादी, तंतुण खुड्डादियं भणितपुव्वं । पिडम्म य की संभण पसिना ।। आहारे, पिष्टादिकं बहिर्विरल्लितं दृष्ट्वा कुलकः स्तेनयति, उपधौ, [तंतु [] सूत्राष्टिकास उपलक्षणत्वाद्वत्रादिकं बा, अपहर ति, सचिवा स्तंनयति एव यदेव पूर्व परीक प्रणितं, तदेवात्रापि मन्तव्यम् । कथं पुनः पिष्टां स्तेनयति- (पिठमीत्यादि काकुलिका भिकामः किं वि एवं प्रशिस्त श्रच बहिः पिष्टं विसारितमास्ते, तश्च दृष्ट्वा तासां मध्यादेका कल्पस्थिका पिष्टपfessां गृहीत्वा पतदूग्रहे प्रप्तिवती । साचाविरतिकया दृष्टा । ततो नणितम् एनां पिष्टपिण्डिकामत्रैव स्थापय ततस्तया शुद्धिका कुशलत्वेनान्यस्याः संघटिकाया अन्तरे प्रति एवं सूत्राष्टिकामपि दकत्वेनापहरेत् । अथ सवित्तविषयं विधिमाहनीपहिं अविदिषं, अप्पत्तवयं मं ण दिविखी । परिग्गहो उ कप्पति, विजढो जो सेसदोसेहिं ॥ निर्मातृपतिभिः स्वजनरवितीर्णमथ तमप्राप्तवयस मव्यक्तं पुमांसं न दीकयति । यदि पुनरपरिगृहीतोऽव्यक्तः स शेपलाथितादिनिर्विमुक्तस्ता प्रायितुं अपरिग्गहा उ नारी, एए जवति तो साए कप्पति प्रदिष्या । सावियहु काचि कप्पति, जह पउमा खुड्डमाता य ॥ नारी स्त्री साप्रायेणापरिग्रहा न चतिः पितृपतीनाम न्यतरेण परिगृहीता नवतीति भावः । ततो नामावदत्ता सती कल्पते प्रवाजयितुम् । साऽपि च काचिददत्ताऽपि कल्पते । यथा पद्मावती देवी- करकरकुमाता प्रवाजिता यथा वा क्षुल्लककुमारमाता योगसंग्रहानिहिता यशोभा नाम्नी प्रवाजिता । अथ द्वितीयपदमाह 4 वियपये आहारे, प्रकाणे हंसमादिणे उवही | उवज्जिऊण पुत्रि, होहिंति जुगप्पहाल ति ॥ द्वितीयपदमाहारादिषु त्रिष्वप्यभिधीयते । तत्राहारेऽध्वानं प्रवेष्टुकामास्ततो वा उत्तीर्ण उपलक्षणत्वादशिवादी वर्णमाना असंस्तरणे अदत्तमपि प्रक्तपानं गृह्णीयुः । श्रागादे कारणे उपधिमपि हंसादे: सम्बन्धन प्रयोग सचित्तविषयेऽपि भविष्यन्त्यमी युगप्रधाना इत्यादिकं दृढालम्बनं पूर्व प्रथममेवोपयुज्य परिभाव्य गृहका अन्य तीर्थककान् वा हरेत । इदमेव भावयति असि मम विहं वा पविउकामोतो व हतिया नियलिंगप्रतिरथग, जायद आदि तु मेएहति ॥ शिवगृहीतेविषये स्वयं वा साधवोऽशिवगृहीतामा नलाभाभावान्न संस्तरेयुः । श्रवमं दुर्भिक्षं तत्र वा भक्तपानं न लभेरन् । हिमध्वानं वा प्रवेष्टुकामास्ततो वा उत्तीर्णा न संस्तरेयुः । ततः स्थलिङ्गिना या स्थलका देयोणितस्यां याच न्ते. यदि ते न प्रयच्छन्ति तदा बलादपि गृरहन्ति । अथ बल For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy