SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ (२७५) अणगार अभिधानराजेन्द्रः। अणगार बा विकुन्धित्तए । गोयमाणो इण? समटे | अणगारेणं गमित्तए? हता। फ्लू से नंते ! किं आइडीए गच्छइ, परिभंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता प्रजू ! एगं किए गच्छइ । गोयमा आयीए गच्च नो परिक्रीए । एवं महं त्थिरूवं वा जाव संदमाणियरूवं वा विकुम्बित्तए । पायकम्मुणा परकम्मुणा आयप्पनोगेणं परप्पयोगेणं उस्सिहंता ।पजू अणगारे णं भंते ! नावियप्पा केवइयाई पभू ! | ओदयं वा गच्छद,पयोदयं वा गच्छद । से णं भंते ! किं अइत्थिरूवाई विनावित्तए । गोयमा! से जहानामए जुवा णगारे आसे ?। गोयमा! अणगारे णं से नो खल से आसे, जुवाणे हत्येण हत्थे गेरणेजा, चक्कस्स वा नानी अर- एवं जाव परासररूवं वा। संभंते ! कि मायी विकुबड, अमायी गा उत्ता सिया, एवामेव अणगारे वि भावियप्पा वेउब्धिय- विकबड? गोयमा!मायी विकव्वा, नो अमायी विकव्वा । समुग्धाएणं समोहणइ जाव पनू !णं । गोयमा ! अणगारे | मायीणं नंते ! तस्स गणस्स प्रणालोइयपमिकते कानं करेइ णं भावियप्पा केवलकप्पं जंबुद्दीवं दीवं बहूहिं इत्थिरूव- कहिं नववज्जा। गोयमा ! अस्मयरेसु आभियोगेसु देवमोगसु हिं प्रायन्नं वितिकिरणं जाव एस ए गोयमा! अणगा- देवताए नववज्जइ । अमायीणं तस्स ठाणस्स पासोइय परस्स नावियप्पाणे अयमयारूवं विसए विसयमंत्ते बुझ्ए डिकंते कालं करे, कहिं उववज?। गोयमा! अप्पयरेसु अनो चेव णं संपत्तीए विकुब्बिसु वा ३, एवं परिवामिए णाजियोगिएसु देवलोएसु देवत्ताए नववज्जइ, सेवं भंते ! नेयव्वं जाव संमाणिया । से जहानामए केइ पुरिसे असि जंतत्ति । गाहा -" इत्थी असीपमागा, जमोवइए य होइ चम्मपायं गहाय गच्छेज्जा, एवामेव अणगारे वि भाविय बोधव्यो । पल्हत्थि य पलियंके, अभियोगचिकुव्वणा माया प्पा असिचम्मपायं हत्यकिच्चगएणं अप्पाणेणं उर्फ़ वे ॥१॥" तइयसए पंचमोदसो सम्पत्तो। अणगारे एं भंते ! हासं उप्पएज्जा। हंता नप्पइज्जा । अणगारे णं भंते। भावियप्पा मायी मिच्छदिघी वीरियनबीए वेउब्बियनचीजावियप्पा केवइयाई पन अमिचम्महत्थकिच्चगयाई रूवा. | ए विभंगनाणमसीए वाणारसिं नगरिं समोहए समोहणिइं विउवित्तए ? । गोयमा ! से जहानामए जुर्वई जुवाणे त्ता रायगिहे नगरे रूवाई जाणइ पास। हंता जाण पासहत्येण हत्ये गेएकहज्जा तं चेव जाव विम्बिसु वा ३, इ। से जंते ! किं तहाभावं जाणइ पासइ.अमहानावं जासे जहानामए के पुरिसे एगो पडाग काउं गच्छेज्जा, ए णइ पास। गोयमाणो तहाजावं जाणापासइअत्यहावामव अणगारे नाविअप्पा एगो पमागा हत्थकिच्च जावं जाणइ पास । से केणढे णं नंते ! एवं वुच्च-नो तहा. गएणं अप्पाणेणं नळं वेहास उप्पएज्जा। हंता गोयमा!। भावं जाणइ पास, अहाहानावं जाणइ पासइ ? गोयमा ! अणगारेणं भंते ! नावियप्पा केवघ्याणं पन ! एगो प तस्स णं एवं जवइ,एवं खलु अहं रायगिहे नगरे समोहए मागा हत्यकिच्चगयाई रूवाई विउवित्तए, एवं जाच वि समोहाणत्ता वाणारसीए नयरीए रूवाइं जाणामि पासामि, कुब्बिसु वा ३, एवं दुहओ पमाग पि से नहानामए के सेसे दंसण विवच्चासे भवइसे तेणढे णं जाव पास,अणपुरिसे एगो जएणोवइ तं काउं गच्छेज्जा । एवामेव अ गारेणं नंते ! मायी मिच्छदिघी जाव रायगिहे नगरे समोहए णगारे वि भावियप्पा एगो जएणोवइ य किच्चगएणं समोहणित्ता वाणारसीए नयरीए रूवाई जाण पासइ?। हंता अप्पाणेणं नई वेहासं उप्पाएजा । हंता नपाएजा। जाण पासइ,तं चव जाव तस्स णं एवं होइ,एवं खलु अहं वाअणगारेणं भंते ! जावियप्पा केवइयाई पन्नू ! एगो जमा णारसीए नयरीए समोहए समोहणित्ता रायगिहे नगरे स्वाई वइयं किच्चगयाई रूवाई विनवित्तए, तं चेव जाब विकु जाणामि पासामि, सेसे दंसणे विवञ्चासे भवइ, से तेण्टेणं बिमु वा ३ । एवं दुहओ जमोवश्यं पि । से जहानामए के पुरिसे एगो पल्हत्थियं काउंचिन्ता,एवामेव अण जाव अपहाभाचं जाणइ पासइ, अणगारेणं ते! भाविगारे भावियप्पा तं चेव जाव विनबिसु वा ३। एवं दुहओ यप्पा मायी मिच्छदिट्ठी वीरियलकीए वेद-पीए विपत्थियं पि, से, जहानामए के पुरिसे एगो पनियकं काउं जंगलकीए वाणारसिं नगरिं रायगिहं च नग, अंतारए चिटेजा, तं चेव विकुबिसु वा ३ । एवं दुहओ पलियंक पि। एगं महं जणवयवग्गं समोहए समोहएत्ता वाणारासिं नगरि अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता रायगिहं तं च अंतरा एगं महं जणवयवग्गं जाणइ पास। पन एग महंासरूवं वाहत्यिरूवं वासीहरूवं वा वग्धव- हंता जाणइ पासइ । से नंते ! किंतहाभावं जाणइ पामइ, म्गदीविय अच्छतरच्चपरासररूवं वा अभिजुजित्तएणो अमहाजावं जाणइ पासइ । गोयमाणो तहाभावं जाण इणढे समझे । अणगारे णं एवं बाहिरए पोग्गले प- पास,अमहाभावं जाणइ पासइ । से केणढे णं जाव पारियायत्ता पन ! अणगारे णं भंते ! जावियप्पा एग| सइ। गोयमा! तस्स खलु एवं जवइ,पस खलु वाणारसीए महं आसरूवं वा अनिजित्ता अणेगाई जोयणाई नथरीए एस खबु रायगिहे नगरे एस खबु अंतरा एगं महं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy