SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ( २७४ ) अभिधानराजेन्ड अणगार " उदास कार्य व उन्निहिय उन्निहि गच्छेला एनामेन से जहा वस्गुलीए से जहाणामए वीयं वियगस उणे सिया दोत्रि पाए समतुरंगेमाणे समतुंरगेमागे गच्छेज्जा, एवामेत्र अगारे से तंत्र से जहाणामए पविश्वविरालर मिया रुक्खा रुक्खं मेमाणे गच्छेज्जा, एवामेव अणगारे, सेसं तं चैव से जहाणामर जीवं जीवस सिया, दो वि पाए समतुरंगेमाणे समतुरंगेमाणे गच्छेज्जा, एवामेत्र अणगारे, सेसं तं चैव । से जहाणामए हंसे सिया तीराओ तीरं अनिरममाणे अभिरममा गच्छेन्ना एनामेव गारे इसकचअण्णा मे तं चैव से जहाणामए समुदायस सिया बीईओ बीई मेमा गच्छेज्जा, एवामेव हेच से जहाणामए केइ पुरिसे चकं गढ़ाय गच्छेजा, एयामेन महा गारे जाविया पनिहत्य एवं अप्याखेणं, मेसेजहा केयामिषाए एवं उत्तं, एवं चम्मे से जड़ा के पुरिसे स्वर्ण गहाय गच्छेता एवं देव एवं पाए वेलियं जाव रि एवं उप्पलहत्थगं पन महत्यगं कुमुदहत्यगं एवं जात्र । से जहाणामए केइ पुरिसे सहस्सपत्तगं गहाय गच्छेज्जा, एवं चैत्र । से जहाणामए के पुरिसे जिस अवदालिय अवदालिय गच्छेज्जा, एवामेत्र अणगारे वि जिसं किचगएणं अ प्याणं तं चैव से जहाजावर मुणाक्षिया सिया उदगंसि कार्य उम्मति उम्मज्जि चिजा एवामेव से जहा बस्सी से जहाणामर डेसिया किडे किल्डोभासे जान निकुरुंबनूए पासादीए ४, एवामेव अणगारे भाविया वखंचिग अप्पाने नई वेदास - पज्जा, सेसं तं चेत्र । से जहाणायए पुक्खरिणी मिया चटकोणा समतीरा अपुजायजा सवय महुरसरणादिया पासांदीया ४ एवमेव अणगारे विज्ञान पोखरि चिगए अप्पाणं उटुं बेहासं उप्पएज्जा ? । हंता उप्पएज्जा असागरेण भंते! जावियप्पा पाईप ! पोक्खरिणी किचगयाई रुवाई विछवित्तए । सेसं तं चैव विस्तवा से जंते मायी अमावी हि । गोषमा ! मायी दिसम्बर को मी विव्व, मायीणं तस्स वाणस्स प्रणालोइय एवं जहा तइयसए चत्युदेसए जाव अत्यि तस्स राहणा || ( रायगित्यादि) (केषापरियं ति) रज्जुप्रान्तबाटिका के हिरणं ति) के वाटिका ये तस्ते गतं यस्य स तथा तेनात्मना [वेहासं ति] विनक्तिविपरिणामाद्विहायस्याका केपायरिया [किच हत्य गया ति ] केयाघटिकालकणं कृत्यं हस्ते गतं येषां तानि तथा [ हि[स] हिरण्यम (विमलं तिलानशार्द्धानां यः कटः स तथा तं ( संबुकिडं ति ] वीरणकटं [चकिमंत] चर्मम्यूतं खादिकं [ ] Jain Education International अणगार ! मयं कंबलं जानादि [ति ] धर्मः पक्तिविशेषः । [विश्वगति] वग्गुलीलऋणं कृत्यं कार्यं गतं प्राप्तं येन स तथागत त्यर्थः [एवं अवयव नीय [] इत्यमेतम् "दंता उप्पा अणगारे भावियप्पा केवइया पलू ! वम्गुलिरुवाई विउचित ? । गोयमा ! से जहानामए जुवति जुवाणे हत्थेणं हत्थं गिरहज्जेत्यादि [ जलोय ] जलीका जलजीव विशेषः[विडिय ] उद्व्यूह्य २ उत्प्रेर्य २ इत्यर्थः । [वीयं वीयग उणे ति] वीजं बीजकाभिधानः शकुनिः स्यात् [दोवि पाप ति] धावपि पादौ । [ समतुरंगेमाणे ति ] समौ तुल्यौ तुरङ्गस्याश्वस्य समुत्पणं कुर्वन् समतुरङ्गयमाणः समकमुत्पाटयनित्यथेः । (पक्खिविरापत्ति ) जीवविशेषः [डेवेमाणे ति] अतिकामनित्यर्थः [ईओ बी]म्पेरुवियम इद यावत्करणादिदं दृश्यम् - "लोहियक्खं मसारगल्लं हंसगन्जं पुलगं सोगंधियं जोईरसं अंकं अंजण रयणं जायरूवं अंजणपुलगं फसिहं ति” । कुमुदहत्थगं' इत्यत्र तु एवं यावत्करणादिदं दृश्यम् - " नत्रिणहत्थगं सुजगहत्थगं सोगंधियहत्थगं पुंरुरीयहत्थगं महापुंरुरीय हत्थगं सयवत हत्थगं ति" । [भिसं ति ] विशं मृणालं [ श्रवदालियत्ति ] अवदार्य दारयित्वा [ मुणालय ] [ सम्मझियति ] कायमुन्मज्य उम्म कृत्वा [ किएढे किएहो जाते ति ] कृष्णः कृष्णवर्णो जनवत्स्वरूपेण कृष्ण एवावनासते घृणां प्रतिभातीति कृष्णावभासः। घ्ह् यावत्करणादिदं दृश्यम्-"नीले नीलोभासे हरिए हरिश्रोभासे सीए सश्रोभासे निके निजासे तिब्वे तिब्वोनासे किएहे किएहच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीधे सीयच्छाय सिणिकडिनाए रम्मे महामेहनिबस तत्र च [ नीले नीलोनासे त्ति ] प्रदेशान्तरे, [हरिए हरिओमा सेति] प्रदेशान्तर पष । नीलश्च मयूरगलवत्, हरितस्तु शुकपिच्छयत दरितालाभ इति वा सीप सीयोजा शि] शीतः स्पर्शापेकया, वल्ल्याद्याक्रान्तत्वादिति च वृद्धाः [निद्धे निदोभासेति ] स्निग्धो रूक्कत्ववर्जितः [ तिब्वेतिवोनासेति ] ती वर्षादिगुणप्रकर्षवान् [ किएहे किएइच्छापत्ति ] इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता । तथाहिकृष्णः सन् कृष्णच्छायः, बाया चादित्यावर जन्यो वस्तुविशेषः । एवमुत्तरपदेष्वपि [घणकमियच्छाए त्ति ] अन्योन्यं शाखानुप्रवेशाद्वहलनिरन्तर काय इत्यर्थः । 'श्रणुपुव्य सुजाय' इत्यत्र यावकरदेयम्"पुण्यसुजापयप्पीसीज आनुपूर्येण सुजाता वप्रा यत्र, गम्भीरं शीतलं च जलं यत्र सा तथा स्यादि [सद्ग्राश्य महूरसरणादिय सि] हदमेवं यमसुयवरहिणमयालुको कोस्कनिगारक कोडलकजीय जीवकनंदीमुहकविलपिंगलक्खगकारंडचकवाय कलहंससार- 66 गणगणमिडसविरश्य सदश्यमदुरसरणश्यति " तत्र शुकादीनां सारसान्तानामनेकेषां शकुनमिथुनविचितं शब्दोशतिकं मधुरं नासि पितं यस्याः सा तथेति । न० १३ श० ६ ० । [१४] अनगारस्य भावितात्मालापर्या दानपूर्वकं स्त्रीरूपस्य - ते! जानियप्पा बाहिरए पोग अपरिएवं महं इत्थवं वा जाय संदमा रहयवं अणगारे णं याहता प्रभू For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy