SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ( २६० ) अभिधानराजेन्द्रः । अणगार कषायमोहनीयं हि कर्म । न च कर्मणः स्थित्यादि भूयस्त्वे विरतिसम्भवः । यत श्रागमः “ सत्तएहं पयकीयं, अग्भितरओ य कोडकोमीए । काकण सागराणं, जर लहर चउरमायरं” ॥१॥ इत्यादि । उत्त० १ अ० । (१) तपः अणगारे निक्खेवो, चउत्रिहो दुत्रिहो होइ दव्वम्मि | आगम नोआगमती, आगमतो होइ सो तिविहो । जागसरीरभविष, तम्बर यहिवाईसु । जाने सम्मदिट्टी, अगारवासा विशिम्मुको । उत्त०नि० स्पष्टमिदं गाथाप्रथम नवरं तद्व्यतिरि निवादिषु, आदिशब्दादन्येष्वपि चारित्रपरिणामं विना गृहाजाववत् । निर्द्धारणे सप्तमी । ततश्च यस्तेषु मध्ये अनगारत्वेन लोके रूढ इत्युपस्कारः स तद्व्यतिरिक्तो व्यानगारो, भावे सम्यग् दृष्टिः सम्यग्दनवा तो परममिति चारित्र व अगावासेनानगारवासेन वा, प्राकृतत्वात् तृतीयार्थे पञ्चमी । विशेपेण तत्प्रतिबन्धपरित्यागरूपेण, निर्मुक्तस्यता, विनिर्मुकोनगार इति प्रक्रमः । उत्त० ३४ अ० भ० प्रज्ञा० स० । सूत्र० । नि० चू० । द्वा० | सु० प्र० । रा० ॥ जं० | आचा० । परित्यक्तद्रव्यनावगृहे, नं० । सामान्यसाधौ, भ० १५ श० १३० । गृहरहिते, सूत्र० २ ० १ श्र० । त्यक्तगृहव्यापारे श्राचा० १ ० ६ श्र० २० द्वा० पुत्रदुहितृस्नुपाज्ञातिधान्यादि आचा० १ श्रु० २ अ० ५ उ० । भिकौ, स्था० ६ वा० १० उ० । (२) अनगारत्वं वीरान्तेवासिनां वर्णकः - ते काले एां तेणं समए णं समस्स जगवओो महावीरस्स बहवे अणगारा जगवंतो अप्पेगड़आ आयारधरा जाव वित्रागसूत्राधरा (तत्य तत्य) ताई ताई देसे देते गच्छागच्छं गुम्मागुम् फुड्डाफु अप्पेगा वायंति, अप्पेगइया पडिपुच्छति, चप्पेगया परियहंति अप्पेगइया अप्पेहंति अप्पेगइया अक्खेवणीओ विक्खेवणीओ संवअणीओ गिव्वेणीओ चनव्विदाओ कहाओ कति अप्पेग जाणू अहो सिरा जाणकोडोव गया संजमेणं तवसा अप्पा नावे माणा विहरति संसारजग्गा जीओ जम्मण नरमरकर गंभीरक्खपक्खुजि प उरसझिलं संजोगविओोगवीचीचितापसंगपरिवह बंधमहाविजल कोल कलुणाविलावे अलोचकफोलच अनमाण फेला विव्यवसण पुलंपुलप्यन्यरोगणपरिभयविणिवायकरुपरिसासमावडि " अकठिणकम्मपनत्थतरतरंगरंगत निच्चमच्चुजयतो अप कसापायासंकुलं भवसयहरू कजलसंचयं पतिजयं परिमिअमहित्यकलुसमतिवाउगे उम्ममाणद्गरपरर्थधन्यारवर फेण परसापिवासपवले मोहमहावन जोगभममाणगुप्पमाणुच्छलंतपच्चोणिपत्तपाणियपमायचं मवदुदु हसासमायुकायमाणपञ्जारपोरकंदियमहारयरवंतनेश्वरवं अण्णाण भमंतमच्दपरिहत्य आणि हुतिंदितमहा मगरतुरिअचरखोभमानत चल चल चलतपुम्बं तजलसमूह अरतियवसाययोगमिच्छतसेससंक अणासंतानकम्म Jain Education International - अणगार बंध किलेस चिक्खिलदुत्तारं अमरासुरनरतिरियनिरयगगमणकुडिलपरिमसलिलं परंतमहंतमणग्गदसंसा रसागरं श्रीमदरिसणिज्जं तरंति, पीई अनिष्पकंपेण तुरियं चवलं संवरवेरग्गतुरंगवयमुपणं शाशासितगिलमूसिएणं सम्मत्तविसुकलकणिज्जामरणं धीरा संजमपोएए सोनकलिया पसत्यापन वायपणोद्धिहाविष्ण अमयवसायग्गद्वियणिज्जरण जयए उन भोगणाणदंसण वि सुद्धवय मरिप्रसारा जिणवरवयणोवदिट्ठमग्गेण श्रकुमिले सिद्धमहापट्टणाभिमुद्दा समणवरसत्यवाहा सुमुह सुभासपएहसास गामे गामे एगरायं गरे एगरे पंचरायं दूइज्जया जिइंदिया ब्भिया गयजया सचित्ताचित्तमी सिएस दव्त्रे विरागरंगया संजया विरया मुत्ता बहुआ णिरवखा साहू णिहुआ चरंति धम्मं ॥ 'अप्येया आधारघरेत्यादि प्रतीतम् कचित् श्यते (तस्थ तत् ति) उद्यानादी (हि त ति शक्रमेवाहदे देशे श्रवग्रहभागी वीप्साकरणं वाऽऽधारबाहुल्येन साधुबाहुल्यप्रतिपादनार्थम् (गच्छागच्छेति) एकाचार्य परिवारो गच्छ गच्छे गच्छे गत्वा गच्छागच्छ, वाचयन्तीति योगः। दण्डादयादिवदसिद्धि एवं सुम्माशुम्मि फुड्डा न वरं, गुल्मं देशः उपाध्यायाधिष्ठितः फुकं लघुतरो गच्छदेश एव गणावच्छेदिकाधिष्ठित इति । अथ प्राकृतवाचना - ( वायंति ) सूत्रवाचनां ददति ( पडिपुच्छंति ति सूत्रार्थ पृच्छन्ति ( परियति) परिवर्तयन्ति तावेव ( श्रगुप्पेहंति सि ) अनुप्रेक्षन्ते तावेव चिन्तयन्ति ( श्रमेयो) तिष्यते मोदातीता काभिरित्याक्षेपयः (विषयति विशिष्यते कुमा विमुख विधीयते श्रोता यकाभिस्ता विक्षेपण्यः संवेशीश्रोत्ति ) संवेद्यते मोक्षसुखाभिलाषी विधीयते श्रोता यकाभिस्ता संवेदन्यः (स) नियते संसारनि णि विधीयने श्रोता बकाभिस्ता निर्वेदन्यः तथा वर्ष जा अहो सिर सि) शुद्धथिव्यासनयनादपग्रहति-द्याया अभावाच कुटुकासनाः सन्ताऽपदिश्यन्ते ऊ जानूनी येषां ते ऊर्द्धजानवः, अधः शिरसोऽधोमुखाः, नोद्धुं तिर्यया विचिरय इत्यर्थः (भागकोचिगय थि) ध्यानरूपो यः कोस्तमुपगता येते तथा ध्यानकोष्ठप्रवेशनेन संय मनोवृत्तिध्याना इत्यर्थः संयमेन तपसाऽमानं भावयन्तोषि हरन्तीति । प्रकारान्तरेण स एवोच्यते- (संसारभगि सि) प्रतीतम् (जम्मणजरमरणेत्यादि) जन्मजरामरणान्देव करणानि साधनानि यस्य तत्तथा तच तगम्भीरदुःखं च तदेव प्रक्षुभितं प्रचुरं सलिलं यत्र स तथा; तं संसारसागरं तरन्तीति योगः । ( संजोगवियोगेत्यादि ) संयोगवियोगा एव बीचयस्तरङ्गा यत्र स तथा चिन्ताप्रसङ्गश्चिन्तासातत्यमित्यर्थः, स एव प्रसृतं प्रसरो यस्य स तथा बधाः हननानि, बन्धाः संयमनानि तान्वेय महान्तो दीर्घा विपुला विस्तीर्ण क लोला महोर्मयो यत्र स तथा, करुणानि विलापितानि यत्र स तथा, स चासौ लोभश्च स एव कलकलायमानो यो बोलो ध्वनिः स बहुलो यत्र स तथा ततः संयोगादिपदानां कर्मधारयः। श्रतस्तम् (श्रवमाणणेत्यादि) अपमानमेवा पूजनमेव, For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy