SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ तबंधि दयाऽपकामिषानानुपधत्यन्यदेशपा हावदयं मिध्यात्योदयमा पन्त्यतस्तेषामुपसत्यपि नायं व्यपदेश इत्यसाधारणमेवेत सामेति । कर्म० १ कर्म० । ''शब्देऽपि ०३७भावितमेतद् विस्तरतः ) श्रताणुबंधिविसंजोयणा अनन्तानुब न्धिविसंयोजना- स्त्री० अनन्तानुबन्धिनां कषायाणां विषमयोजनायाम्, (विनाशे)। अन मानुबन्धिनां कषायाणामुपशमनास्थाने विसंयोजना भवति । क०प्र०(तत्प्रकार ना०२-२० पृष्ठे यते) पति--अनन्तक-न अतिकमासनं तपेादन्तिकम्. नमोऽल्पार्थत्वात् । श्रनासन्ने भ० ५ ० ४ उ० । " अदमाण- अनन्दमत्- - त्रि० सौख्यमनुजाते, तं० । अदि-अनन्दित- त्रि० । अधोलोकवासिन्यामष्टम्यां दिकुमार्थ्याम् श्र० क० । अध--अनन्य अन्धपुरनगरेश्वरे राहि "अंधपुरं नगरं तत्थ अणंधी राया " बृ० ४ उ० । नि०यू० । प्रणविल-- अनाम्ल - त्रि० न० त०] स्वस्वादादचलिते, आचा० २ ० १ ० ७ ४० सी जीवितविप्रमुळे पानकादी, नि० चू० १९ ० । अमुवाद [ ए ]-अनधुपातिन् पुं० न अपातयतीति मार्गादिवेदेष्वपि अश्रुपातनशीले शुभाश्वादी, "जं अरपाकि अरुपाकि अवा" ० ३ ० अनकम्म अनःकर्म-अः कम तत्कर्म धनाकर्म क कटाघटनटनविषयादी, च० एतच्च पापकृतीनां कारणमि ति कृत्वा श्रावकेण त्यक्तव्यम् । यदाह-" शकटानां तदङ्गानां घटनं खेटनं तथा । विक्रयश्चेति शकटा-जीविका परिकीर्तिता ॥१॥ तत्र शकटानामिति चतुष्पदवाह्यानां वाहनानां तदांचा दीनां घटनं स्वयं परेण वा निष्पादनं, खेटनं वाहनं च शकटानामेव सम्भवति, स्वयं परेण वा विक्रयश्च । शकटादीनां तदङ्गामदं कर्मापि सफलतम जननं गवादीनां च बधबन्धा दिहेतुः । ध० २ अधि० । प्रणकर - ऋणकर - पुं० ऋणं पापं करोतीति ऋणकरः । चतुर्विशे गौणप्राणातिपाते, प्रश्न० १ श्राश्र० ३० । [ [ [ख] अन पुं० [लेभेदे ०१ ०० अणकजिए-अनासाभिन्न-त्रि० । अनस्तिते बलीवदांदी 1 ( २६७ ) अभिधान राजेन्द्रः । 66 , अणिलंबाई अणक्क भिजेहिं गोणेहिं तसपाणविवज्जिपहिं विसोई विशि कप्पेमाणा विहति " भ० श० ५ ० । क्खरसूय-अनकूरत-म० एमितशिरः कम्पनादिनिमिले मामाह्वयति वारयति वेत्यादिरूपे अभिप्रापपरिकाम स्वरूपेऽक्षरश्रुतविपचभूते श्रुतभेदे, कर्म० १ कर्म० । से किं ते खरसूर्य है। अक्खर योगविहं पातं । तं जहा- "उससि नीससिये, निच्छूखानि च दी निसारं अक्खरं जे लिवाईं" || १ || सेनं अक्खरसुयं || अथ किं तदनकरतम् श्रनकरात्मकं श्रुतमनकरश्रुतम्। आचा ये श्राह श्रनकरतमनेकविधम्- अनेकप्रकारं प्रप्तम् । तद्यथा(ससियमित्यादि) सितम भावे निष्ठत्य Jain Education International अणगार " यः । तथा निःश्वसनं निःश्वसितम, निष्ठीवनं निष्ठधूतम, काशन काशितम् । वशब्दः समुच्चयार्थः । छिक्का कृतम् एषोऽपि चशब्दः समुचयार्थः, परमस्य व्यवहितः प्रयोगः । से टिकादिकं चेत्येवं द्रष्टव्यम् । तथा निःसिङ्घितम् । अनुस्वारवत् अनुस्वारमित्यर्थः । तथा सेटितादिकं चानकरं श्रुतम् नं० अथ प्राप्यम् ऊससिपाई दव्यमुपमेतमा सुयोवउत्तस्स | सव्वो वियवावारो, सुयमिह तो किं न चेट्ठा वि १ ॥ इहोखितादि जनकर यक्षतमात्रमेवायन्तव्यम शब्दमात्रत्वात् । शब्दश्च नावश्रुतस्य कारणमेव यश्च कारणं तद्रव्यमेव भवतीति भावः । नयति च तथाविधोच्छ्रुसितनिःश्य सितादिवणे शाकोऽयमित्यादि ज्ञानम् । एवं विशिष्टानिसन्धिपूर्वक निष्ठधूत का सितश्रुतादिश्रवणे ऽप्यात्मज्ञानादि ज्ञानं वाच्यमिति । अथवा श्रुतज्ञानोपयुक्तस्यात्मनः सर्वात्मनैवोपयोगाऽप्युपखितादिको व्यापारः श्रुतमेवेद प्रतिप मित्युसितादयः धृतं भवत्येवेति आह यद्येवं ततो गमना गमनचअनस्पन्दनादिरूपाऽपि चेष्टा व्यापार पय, ततः श्रुतोपयुक्तसंबन्धिनापि किं नयति है। उच्यते कः किमाह है। प्राप्नोत्यनेन न्यायेन साऽपि श्रुतं, किन्तु - रूदी सुइ ति चेट्ठा न सुबह कयाह । अमिया वरणा इव जमास्सारादओ तेां ॥ उतन्यायेन तत्प्राप्ती समानायामपि तदेवादितं न शिरोधूननकरचलनादिचेष्टा ; यतः शास्त्रलोकप्रसिका रूढिरियं तत उच्छू सिताद्येव श्रुतं रूढं न चेष्टेत्यर्थः । श्रूयते इति श्रुतमिति चान्वर्थवशात् । तदेवोच्वसितादि श्रुतम्, न चेऐत्येवं शब्दः पान्तरसुचको मिश्रक्रमयं । यत्वात्कदापि न भूयत इति कथमसी भूतं स्यात् इत्यर्थः । अनुस्वारादयस्त्वकारीदिवर्णा श्वार्थस्याधिगमका, एवेति तेन कारणेन ते निर्विवादमेव श्रुतमिति गाथार्थः । इत्यनकर तमि ति । विशे० । टिट्टि ति नंदगोव-स्स बालि वत्थे निवारेइ | टिट्टित्तिय मुदडए, सेसा लट्ठीनिवारण || नन्दगोपस्य बालिका केशादिकं रकुन्ती वत्सकान् बालगोरुपान टिट्टि हानुकरणानुरूपमनुकार्यमुचरन्ती निवारयति तथा ये मुग्धा हरिणादयस्तानपि दिहि इत्येवं निवारयति । शेषास्तु सएकप्रभृतीन् यष्टिनिपातेन निवारयति । अत्र टिट्टि इत्येतदनकरमपि वत्सादन] प्रतिषेधार्थप्रतिपत्तिहेतुरूपं जायते इत्यनक्करश्रुतम् | बृ० १३० । कर्म० । विशे० । । सेवि भएगरीय प्रगति त्रिः परममुनिभिर महापुरु तत्वात् सामायिके, आ० म० द्वि० । अणगार अनगार- पुं० । अनगारशब्दो व्युत्पन्नोत्प व्युत्पन्नः साधौ, “अनगारो मुनिर्मौनी, साधुः प्रब्रजितो व्रती । श्रमणः कृपणश्चैव यतिश्चैकार्थवाचकाः ॥ १ ॥ इति । उप्त०॥ व्युपगारशब्द द्विधान्यनायनेदात रात्र प्यागारम मपदादिनिर्निवृत्तम, भावागारं पुनर गैर्विपाककालेऽपि जीवविपाकितया शरीरपुद्गलादिषु बहिः प्रवृत्तिरहितैर सकता मुद याविनिर्मित पायमोहनीयम तयार तु निषेधे विद्यमानगृद्धेः माचागार हे स्वल्पायमोहनीचे; - For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy