SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ (२५६) अट्ठियकप्प अभिधानराजेन्द्रः। अडडंग अंजत्थ जहा णिवयति, समासतो तं जहा सुणसु ॥ जग्गहणं परमपयत्तणंमयमाणो, पढम संथरमाणो तसपाणवीजिणथेराणं कप्प, जम्हा उहितम्मि अहिए चेव । यरहिया कंदमूलरहिप गेराहा, अंतरंतोपुण तसपाणसहिए वा बीयकंदमूलसहिएषा गएडा, किंकारणं?, तेण विणा पासु पाठितअद्वितकप्पाणं, तम्हा अंतग्गता पते ॥ णक्खओ डोजा,तरमाणो सुरूंगेराहेजा,अतरंतो पेवेजा। गाहाजो तु विसेसो एत्य, तं तु समासेण वरि बक्खामि । 'सत्त दुय तिलिपिमेसणपाणेखणामोदसए'ति । दस.एसणाजिणयेराणं कप्पे, जिणकप्पे ता इमं वोच्चं॥ दोसा। 'अणेगहाणेत्ति' उमामाश्यं न दस सोलस । एसो त्ति' दुयसत्तगे तियचउ-ककेगस्स असएगदेणं । गादिरिसं नाम उम्गमउप्पायणपसणासुरूं,तविवरीय जपतेहि क्षेव उग्गमाईहिं असुकं, तं गेहेजा गच्चसारक्खणहउँ, गच्चअवि होज्ज कानकरणं, पुणरावत्तीण वि य तेसि ।। वासीहिं भणिय नामकारण कप्पड़,श्यरहान कप्पाएस घेरकपिझसणा उ सत्त न, हवंति पाणेसणा न सत्तेव । प्पो।पं०चू।(अस्थितकल्पप्रसङ्गाद् जिनस्थविरकल्पावप्युक्ती) चउ सेज्ज वत्थ पाते, तिले ते चनकगा होति । अट्टियप्प (ण) अस्थितात्मन्-त्रि०। चञ्चलचित्यतयाऽस्थिरदोल्लादिमान सत्तसु, अवणेउं सेसमायं च । स्वनाव, “ अध्यिप्पा भविस्ससि" उत्त०१३०। असद्ध होति बेदो, दो दो अवणे चउक्केसु ॥ अडिसरक्ख-अस्थिसरजस्क-पुं०। कापालिके, न्य० ७३० । गेएहंति उपरिमासु, तत्थ अवि घेत्तु अपतरियाए । अद्विसुहा-अस्थिसुखा-स्त्री०प्रस्तां सुखहेतुत्वादस्थिसुना। हेट्ठिला पुण गेएहति, जदि विकरे कालकिरियं तु ।। औ०। अस्थनां सुखकारिएयां संवाधनायाम्, कल्प० । अणजिग्गहेण णविता,गिएइंति विही तु एस जिणकप्पे। | अदुत्तर-अष्टोत्तर-त्रि०।६वा अष्टाभिरधिके, "अहत्तर सयस- . हस्सं पीइदाणं दलयंति" अष्टोत्तरं शतसहस्त्रं मरजतस्य अहुणा उ थेरकप्पो, वोच्छामि विहिं समासेणं ॥ तुधिदानं ददाति स्मेति । औ०। गहणे चउन्विहम्मि, वितिए गहणं तु परमजत्तेणं । अद्दुत्तरसयकूड-अष्टोतरशतकूट-पुं० शत्रुजयपर्वते, तस्य ता. जं पाणवीयरहियं, हवेज तरमाणए सोही।। वत्प्रमाणकूटत्वात् । ती०१कल्प। गहणं चउव्विहंती, वत्थं पातं च सेज्न आहारो। अट्टप्पत्ति-अर्थोत्पत्ति-स्त्री०। अर्थस्योत्पत्तिर्यस्मात् । व्यवहारे, एतसिं असतीए, गहणं पढमं तु बीयस्स ॥ अर्थो व्यवहारादुत्पद्यते इति तस्य तथात्वम् । व्य० २ २० । वितियं पातं जमति, किं कारणं तस्स गहण पदम तु। | अदुस्सास-अष्टोच्चास-पुंग पञ्चनमस्कारे, सहस्सासे अहवा तण विण वामिपडिमा-गिहिभायणभोगहाणी य॥ | अणुग्गहाई उडापज्जा" पं०व०२द्वा०। अहवा चनविहं तू, असणादी तत्थ भोज्जगहणं तु । अहुस्सह-अष्टात | अहस्सेह-अष्टोत्सेध-त्रि० । अष्टौ योजनान्युत्सेध उच्छ्यो ये. तत्थ तु वितियं पाणं, तस्स तु गहणं पढमताए । षां ते तथा । अष्टयोजनोथे, "चकटपठाणा अदुस्सेहा य" स्था० ६ ठा। अमतीए फासुयस्स, वसहिए एकं विय सहिए वा। अम-अट-धा० गती, । ज्वादि०, सक०, पर०, सेट् । पाच०। किं कारण तेण विणा, आसुं पाणक्खभो होज्जा ।। 'अति संसारे' प्रश्न १० घा० । तरमाणे गेएहंती, मुहं अतरो प्रेझेय संथरे । अट-पुं० लोमपविभेदे, जीव०१ प्रति०। प्रशा। संथरं तो तु गएहति, पावति सहाणपच्छित्तं ॥ अवट-पुं० । अव-अटन् । “ यावत्ताबजीवितावर्तमानाबटसेत्तं दुए दसए व, भणेण गणण वा भवग्गहणं । प्राचारकदेवकुलैवमेवेवः" ८ । १।२७शइति सूत्रेण अन्तर्वर्सएत्तो ति गादिरित्तं, जग्गमनप्पायणेसणासुकं ॥ मानस्य वस्य लोपः । कूपे , प्रा० । जणियं ति कम्पति त्ती, तस्स असतीए असुकं पि । अमनझिअं-देशी-पुरुषायिते , विपरीतरते च । दे० ना० एसो तु थेरकप्पो, पं० भा०॥ १ वर्ग । श्याणि अट्ठियकप्पो। तस्थगाहा-'वत्थे पाए'ति । वत्थाणि सय. सहस्समोल्लाणि वि घेप्पंति,मज्जिमाणं तित्थगराणं, सेसं पुण जं अमझ-अदाब-त्रि० । अग्निकारादिना भश्मवदकरणीये, यिकप्पियाणं भणियं तं भाणियब्वं । जहा-सत्तविहकप्पे तामो "तो अच्छेजा पम्मत्तातं जहा-समय परसे परमाणु" स्था०२ चेव, गो एस म्यिकप्पो।इयाणि जिणकप्पो।तत्थ गाहा-'दुय ग०४ उ० । “अमज्जकुच्छे अट्ठसुवो य गुणा भणिया" सत्तगे' ति।सत्स पिसणामो, सत्त पाणसणाओ अहवा पि दश०१०अ०॥ मचउग्गहपमिमाश्रो य, तियचनक्के सेजपमिमानो य ४ वरथप- अमम-अटट-न०। चतुरशीतिलक्षगुणितेष्टटाने, स्था०२० डिमाओ४पायपमिमाओ४पयासि अरुकोदो श्रावणे- उ० । “चरासीइंश्रममंगसयसहस्सा से एगे असले" कणं ससाहिए संति आहागह पयासु एसमाणा जइन सनंति तो अविकालकिरिया होजा, न य हेक्ष्विासुगएईति, पस जि अनु० । जी० भ० ज० कर्मः। णकप्पो।इयाणि धेरकप्पो।गाहा-'गहणे चम्विहम्मि'ति। वत्थं अममंग-अटटाङ्ग-ना चतुरशीत्या लकैर्गुणिते श्रुटिते,"चनपायं प्राहारो सेजा चराहावे असइ, पढम पार्य घेप्पा, किंका-| रासी तुझियसयसहस्साई से एगे अममंगे" अनु वाचनारणं?,तेण वि पमिमा चेत्र, अहवा असणाई पढम,तत्थ विश्यं पा- न्तरमतेन चतुरसीतिलवगुणिते महात्रुटिते, ज्यो०२पाहुभका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy