SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ( २५५) प्रढिग अभिधानराजेन्द्रः। अद्वियकप्प प्रश्स्संति, विसं अट्ठियं सुयं" उत्त०१०। प्रभिलाषिणि नां मध्यमजिनानां, तत्साधूनामित्यर्थः धियो ज्ञातव्यः । कुतोसूत्र०१ श्रु०२० ३००। ऽस्थितोऽयमित्याह-नो नैव, सततसेवनीयः सदाविधेयो, अडिग (य) कछुट्टिय-अस्थिककाष्ठोत्थित-त्रि० । अस्थि- दशस्थानकापेक्कया । एतदपि कुत इत्याह-अनित्यमर्यादाकान्येव काष्ठानि, काग्न्यिसाधात, तेभ्यो यत्थितं तत्तथा। स्वरूपोऽनियतव्यवस्थास्वन्नाव इति कृत्वा । ते हि दशानां स्थाकनिकीकशेभ्यः समुस्थिते देहे, न०६ श० ३३ उ० । नानां मध्यात् कानिचित स्थानानि कदाचिदेव पालयन्तीति अहिचम्मसिरत्ता-अस्थिचमेशिरावत्ता-स्त्री० । अस्थीनि च भाव शति गाथार्थः ॥ ७॥ चर्म च शिराश्च स्नायवो विद्यन्ते यस्य स तथा, तद्भावस्तत्ता। षट्स्ववस्थितः कल्प इत्युक्तमय तानि दर्शयन्नादअस्थिवर्मशिरामात्रशालित्वे, (धनानगारस्य ) 'अहिचम्म श्राचेलककुद्दे सिय-पमिक्कमणरायपिंगमासेसु । सिरत्ताए परमायंति णो चेव ण मंससोणियत्ताए धणं अणगारं, पज्जुसणाकप्पम्मि य, अट्ठियकप्पो मुणेयव्चो ॥ ८ ॥ अस्थिचर्मशिरावत्तया प्रज्ञायते तमुत्पादावेताविति, न पुनर्मा- आचेनक्योदेशिकप्रतिक्रमणराजपिएडमासेषु प्रतीतेषु विषसशोणितवत्तया, तयोःकीणत्वादिति ।अणु०२ वर्ग। यनूतेषु, पर्युषणाकल्पे च वर्षाकालसमाचारे, चः समुच्चये । भट्ठिचम्मावणछ-अस्थिचर्मावनक-त्रि० । अस्थीनि चर्माव- प्रस्थितकल्पोऽनिहितार्थो ( मुणेयव्यो ति ) ज्ञातव्य इति नकानि यस्य सोऽस्थिचर्मावनकः । कृशत्वाचर्मलग्नकीकशके, गाथार्थः॥७॥ "अविचम्मावण के किमिकिडिनए किसे धम्मणिसंतए यावि एषामपि शेषपदापेकया स्थितकल्प एवेति दर्शयन्नादहोत्था" न. २ श०१३० । सेसमुडियकप्पो, मजिकमगाणं पि होइ विलेो। अद्विजुक-आस्थियुक-न० । योधप्रतियोधयोरस्थिभिः संप्र चउमुचिता उसु अपिता, एत्तोच्चिय भणियपेयं तु ॥६॥ हारे, का० १(०१०। शेषेषु तु प्रागुक्तेभ्यः पम्न्योऽन्येषु पुनः शल्यातरपिएडादिषु, अडिज्काम-अस्थिध्याम-न० । मस्थि च तदू ध्यामं चाग्निना स्थितकल्प उतार्थः, मध्यमकानामपि द्वाविंशतिजिनसाधूनामपि श्यामलीकृतम् । मापादितपर्यायान्तरेऽस्थिनि, भ०५२०२०।। न केवलमाचचरमाणां, भवति स्याद्, विकेयो ज्ञातव्यः। उक्कमेवाअहिदामसय-अस्थिदामशत-न० । हङ्मालाशते, तं०। । मागमेन समर्थयमाह-चतुषु स्थानकेषु शय्यातरपिण्डाषु, लि. महिषमणिसंताणसंतय-अस्थिधमनिसन्तानसन्तत-वि० अ- | ताः परिहारादितोऽवस्थिताः, घट्सु आचेमक्यादिषु अस्थिता स्थिधमन्यः सन्तानेन परम्परया सन्ततं व्याप्तं यत्तदस्थिधम- | अनवस्थिताः कादाचित्कपरिहारादितो मध्यमजिनसाधवः, निसन्ततम । अस्थधमनिपरम्परया व्याप्ते,"अद्विधमणिसंतान अत एव पूर्वोक्तार्थवशादेव, जणितमुक्तमागमे, एतत् श्दम, संतयं सम्बओ समंता परिसमंतं च" तं०। अनन्तरोक्तम् । तुशब्दः पूरणे, इति गाथार्थः ॥६॥ अद्विजण-अस्थिभञ्जन-न। कीकशनम्जनरूपे शरीरदएमे, शेषेषु स्थितः कल्प इत्युक्तमथैतदेव स्पष्टयनाहप्र०१आश्रद्वारा सिजायरपिंमम्मि य, चाउज्जामे य पुरिसजेटे य । अष्टिमिजा-अस्थि मिजा-स्त्री० अस्थिमध्यरसे, स्था० ३ ग० कितिकम्मस्स य करणे, ठियकप्पा मज्झिमाणं पि ।१ ४००। शय्यातरपिएमे च प्रसिके, तथा चतुर्णी परिग्रह विरत्यन्तअद्धिमिजासारि(ण)-अस्थि मिजानसारिन-त्रिका अस्थि- तब्रह्मचर्यत्वेन चतुःसंख्यानांयामानां प्रतानां समाहारश्चतुर्यामम, मिक्षान्तधातुज्यापके, स्था०६ ग! ताच, पुरुष एव ज्येष्ठः पुरुषज्येष्ठस्तत्र च, कृतिकर्मणश्व वन्दनअद्विमिजापेमाणुरागरत्त-अस्थिमिञाप्रेमानुरागरक्त-त्रि० । कस्य चशम्दा:समुच्चयार्थाः। करणे विधाने,स्थितकस्पःप्रतीतः, मध्यमानामपि द्वाविंशतिजिनसाधूनामपि न केवममाघचरमाअस्थीनि च कीकशानि मिआच तन्मध्यवर्तिधातुरस्थिमिआ. णामिति गाथार्थः ॥१०॥ पंचा०१७विव०। ५० भा० । पं०चू०। स्ताः प्रेमानुरागेण सार्वज्ञप्रवचनप्रीतिरूपकुसुम्नादिरागेण रक्ता ('अचेन्न' शब्देऽस्मिन्नेव भागे १० पृष्ठे अस्थितकल्पो इवरता येषां ते तथा । अथवाऽस्थिमिजासु जिनशासनगतप्रमानु व्यक्तविस्तरः) रागेण रक्ता येते तथा।भ०१श०५० सम्यक्त्ववासितान्तश्चे ..........."अहुणा वोच्छामि अद्वितं कप्पं । तासु, सूत्र०२ श्रु०७ अ०। "अयमानुसोणिग्गंथे पाययणे अटे अयं परम सेसे अण" इत्येवमुल्लेखेन सम्यकत्विषु, ज्ञा० ५ संखेवपिडियत्यं, जह जणियमणंतणाणीहिं ।। अ० दशादर्श०:001 पत्थे पाए गहणे, उक्कोसजहणगम्मि अविओ तु । भट्टिय--अर्थित-त्रि० । वाचिते, उत्त० १ अ0। ठियमट्टिते विमेसो, परूविता सत्त कप्पाम्म । अस्थित-त्रि० । अव्यवस्थिते, प्रभ० ३ आश्र० हा०। वत्याणि य पाताणि य, मज्किमतित्थंकराण कप्पम्मि । अद्वियकप्प-अस्थितकम्प-पुं० । क०स० । अनमस्थितसमा बत्यप्पमाण वेगे, अडियकप्पो समक्खाओ। चारे, पश्चाता मांगरूयं पि वत्यं, श्रघारमपन्नतं रूवगजेहम्मं । अस्थितकल्यानिधानायाहउसु अडियो उ कप्पो,एत्तो मजिकमजिणाण विराणेश्रो। एत्तो य सतसहस्सं, उक्कोसमावं तु णायव्यं ॥ हो सययसेवणिजो, अणिच्चमेरासरूवो त्ति ॥ ७॥ जहणग अट्ठारसगं, वत्थं पुण साहुणो अणुएणातं । षट्स दर्शयिष्यमाणरूपेषु पदेषु, अस्थितस्तु अनवस्थितः,पुनः एतो अतिरित्तं पुण, णाणुमातं भवे वत्यं ।। कम्पः समाचारः,(एत्तोति) एतेभ्य एव दशज्या पदेभ्यो, मध्या- जिम राणं कप्पं, अहुणा वोछामि आशुपुब्बीए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy