SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ (२५) अट्ठारससीसंगसहस्स अभिधानराजेन्छः। प्रहारससीसंगसहस्स तामेवाह भत्र पषु शीलानेषु, इदं वक्ष्यमाणं, विशेयं ज्ञातव्यमा (माइदंपज्ज ण करति मणेण आहा-रसमविप्पजदगो उणियमेण । । ति)इदं परं प्रधानमतीदंपरं,तद्भाव ऐदंपर्य तत्वमातुशय्यः पुसोइंदियसंवुडो पु-दविकायारंज खंतिजुभो ॥६॥ नःशम्पार्थः। तद्भावना चैवम्-शीलासहस्राण्यष्टादश भव न्तिाऐदंपर्य पुनरेप्पिदं आय,बुद्धिमद्भिर्बुधैः। किंतदिस्याह एकन करोतीति करणलकणः प्रथमयोग उपात्तः। मनसेति प्रथ मपि। अपिशब्दादू बहून्यपि,सुपरिबानिरतिचारं,शीमाङ्गं चरमकरणम् । (आहारसम्मविप्पजढगो उत्ति) आहारसंक्राषिप्रदी पांशः,शेषसद्भावे तदन्यशीलाङ्गसत्तायामेव,तदेवं समुदितान्येणः। अनेन च प्रथमसंका । तथा-नियमनावश्यतया श्रोत्रेन्द्रियसं पैतानि नवन्तीति नचादिसंयोगभङ्गकोपादानमपि तु सर्वपदावृतो निरुकरागादिमत्श्रोत्रेन्द्रियप्रवृत्तिः, अनेन च प्रथमेन्द्रियम। न्स्यभास्येयमष्टादशसहस्रांशतोक्ता यथा त्रिविधंत्रिविधेनेत्यस्य एवंविधः सन् किं करोतीत्याह-पृथिवीकायारम्नं पृथ्वीजीव नवांशतेति । इह च सुपरिशुरुमिति विशेषणाद्यवहारनयमतेहिंसाम, अनेन च प्रथमजीवस्थानम् । कान्तियुतः कान्तिसंपन्नः, मापरिशुद्धानि पासनायामन्यतरस्याभावेऽपि स्युरिति दर्शितम्। अनेन प्रथमश्रमणधर्मभेद ति । तदेवमेकं शीसानमावि वित एवं हि संज्वलनोदयश्चरितार्थो नवेदिति; चरणैकदेशभहतुमिति गाथार्थः॥६॥ त्वात् तस्य । अत एव यो मन्यतेसवणं भक्कयामीति तेन(मुनिना) अथ शेषाणि तान्यतिदेशतो दर्शयन्नाह मनसानकरोत्याहरसंहाविहीनोरसनेन्द्रियसंवृतः पृथिवीकायइय मद्दवादिजोगा, पुढवीकाए जति दस नेया। समारम्भमुक्तिसंपन्न इत्येतदेकं तद्भगम। तद्भतेच प्रतिक्रमणादिप्रानकायादीसु वि, इय एते पिंमियं तु सयं ॥७॥ प्रायश्चित्तेन शुकिः स्यातं,अन्यथा मूझेनैव स्यादिति गाथार्थः।१०। सोइदिएण एयं, सेसेहिं वि जे इमं तो पंचो।. अनन्तरगाथाथै समर्थयन्नाहआहारसम्मजोगा, श्य सेसाहिं सहस्सगं ॥ ७॥ एक्को वाऽऽयपएसोऽसंखेयपएससंगओ जह तु। एवं मणेण वइमा-दिएसु एयं ति बस्सहस्साई। एतं पि तहाणेयं, सतत्तचाओ शहरहा उ ॥ ११ ॥ ण करई सेसेहिं पि य, एए सव्वे वि श्रद्वारा ॥७॥ एकोऽपि,प्रास्तामनेकारात्मप्रदेशो जीवांश,असंख्येयप्रदेशसंइत्यनेनैव च पूर्वोक्ताभिलापेन, मार्दवादियोगान् मार्दवावा गत एष संख्यातीतांशसमन्वित एव भवति, तस्य तथास्वन्नावत्वादिपदसंयोगेन,पृथिवीकाये पृथिवीकायमाश्रित्य, पृथिवीकाय. तू। यथा यवत् ,तुशब्द एषकारार्थः। तत्प्रयोगश्चदर्शित एव । एतसमारम्भमित्यभिलापेनेत्यर्थः भवन्ति स्युः,दश भेदा दश शील दपि शीलाङ्गमापि,तथा तच्चेषशीसारसमन्वितमेव,झेयं ज्ञातध्यविकल्पाः, अप्कायर्यादिष्वपि नवसु स्थानेषु, अपिशब्दो दशे म, शबानपेकत्ये तस्य को दोष श्याह-स्वतत्वत्यागः सर्वविरत्यस्येहसंबन्धनार्थ इति । अनेन क्रमेण पते सर्वेऽपि भेदाः । तिलकणशीलामहानिः स्यात् । इतरथा तु पकताय पुनरित्यर्थः। (पिडियं तु सि) प्राकृतत्वात्पिण्डिताः पुनः सन्तः, अथवा पि समुदिताम्येतानि सर्चविरतिशीलतामापद्यन्ते । अन्यथा पुनः गिडतं पिरिडमाभित्य,शतं शतसंख्याः स्युरिति,श्रोत्रेन्द्रियेणैत सर्वविरतिशीमातां त्यजन्तीति नावनेति गाथार्थः ॥११॥ च्छतं लब्धम, शेषैरपि चक्षुरिन्द्रियादिभिः,यद्यस्मादिदं शतं प्र श्वमेव समर्थयत्राहत्येकं लभ्यते, ततो मीलितानि पञ्चशतानि स्युः। एतानि चाहा जम्हा समग्गमेयं, पि सव्वसावज्जजोगविरई उ । रसंशायोगालब्धानि इति। एवं शेषाभिस्तिभिः पञ्च पञ्चश- तत्तेणेगसरूवं, ण खंमरूपत्तणमुवेइ ॥ १ ॥ तानि स्युः,एवं च सर्वमीलने सहस्रद्वयं स्थादिति । एतत् सह- यस्मात् कारणात्सम परिपूर्ण मेव,सदा देशिकमित्यर्थः। एतहस्रद्वितीय मनसा लब्धं ( वइमाइपसु सि) वागाद्योर्वचन- दपि शीलं, न केवलमात्मा समग्रः सनात्मा स्यात् । सर्वसावद्यकाययोःप्रत्येकमेतत् सहस्रदयम, इति एवं,षट्सहस्राणि न क- योगविरतिःसमस्तपापव्यापारनिवृत्तिर्भवति,तत्स्वभावमित्यर्थः। रोतीति अत्र करणपदे स्युः शेषयोरपि च कारणानुमत्योरि. तुशब्द एवकारार्थः। योजितश्व-तथा च-तत्त्वेन सर्वनिवृत्तिरूपत्यर्थः । षट् षट् सहस्राणि स्युः । एते अनन्तरोक्ताः, सर्वेऽपि त्वेन हेतुना एकस्वरूपमष्टादशसहस्रांशमेव । अन्यथा सर्वविशीलभेदाः पिण्डिताःसन्तः,(अट्ठार ति)प्राकृतत्वावष्टादशस- रतित्वायोगाद्न खएमरूपत्वमेकाचंशबैकस्यम, उपैत्युपयातीहस्राणि भवन्तीति गाथात्रयार्थः ॥६॥ नन्कयोग एवाष्टादश- ति।प्रयोगोऽत्र-यादपेक्षया स्वतत्त्वलनते तत् तम्यूनतायां तन्न सहस्राणि स्युर्यदा तुद्यादिसंयोगजन्या इह क्षिप्यन्ते तदाबहु- भवति। यथा-प्रदेशहीन भास्मा, यथा वा शतमेकाद्यन्नावे, सभतराः स्युः। तथाहि-एकवादिसंयोगेन योगेषु सप्त विकल्पाः, तेच सर्वस्वापेक्वया सर्वविरतिः स्वतत्त्वम, अत एकादिशीएवं करणेषु, संझाषु पञ्चदश,इन्द्रियेवेकत्रिंशद, भौम्यादिषुत्र- मानविकमोऽसौ न नवतीति गाथार्थः ॥ १२ ॥ योविंशत्यधिकं सहस्रम, एवं क्षमाविष्वपि । श्स्येषां च राशीनां सक्तार्थ एव विशेषाभिधानायाहपरस्पराभ्यासे द्वे कोटिसहने,त्रीणि कोटीशतानि, चतुरशीति- एयं च एत्थ एवं, विरतीनावं पच्च दहव्यं । कोटीनामेकपञ्चाशलक्षाणि, त्रिषष्टिसहस्राणि,द्वेशते,पश्चषष्टि- नन बज्झं पि पवित्ति,जं सा जावं विणावि भवे ॥१३॥ श्चेति [२३८४५१६३२६५ ] ततः किमष्टादशैव सहस्राराय- एतच्च एतत् पुनः शीलम, अत्र शीलानप्रक्रमे, एषमखतानि । उच्यते-यदि श्रावकधर्मवदन्यतरभनकेन सर्वविरति एडरूपं, विरतिभावं सावद्ययोगविरमणपरिणाम,प्रतीत्याश्रि. प्रतिपत्तिः स्यात, तदा युज्येत,तद्भनेन तत्रैवमेकतरस्यापिशी त्य, द्रष्टव्यं शेयम्। न तु न पुनः,बाह्यमपि कायबाक्संबन्धिनी. लाङ्गकल्पस्य शेषसद्भाव एष भावात् । अन्यथा सर्वविरतिरेष मपि, अपिशब्दः समुच्चये, प्रवृत्ति चेष्टाम् ; कुत एतदेवन स्यादित्येतदेवाह मित्याह-यद् यस्मात् सा बाह्या प्रतिपत्तिः,भावमध्यवसायं,वि. एत्थ इमं विलेयं, अइदंपज्जं तु बुषिमतेहिं। नाऽपि अन्तरेणापि अपिशब्दाद्भावेन सहापि,भवेत् स्यादिति एकंपि मुपरिसुच, सीलंग सेससम्भावे ॥२०॥ गाथार्थः॥१३॥ पंचा-१४ विवं० श्रावधा पं० ब०। द०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy