SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ (२५१) अट्ठारसपावट्ठाण अभिधानराजेन्द्रः। अट्ठारससीलंगसहस्स कलहं अन्जक्खाणं पेसुधे परपरीवायं ॥ २ ॥ वतांसमवात् । अथवा भावेन श्रमणानां न तु व्यश्रमणानाम्, तेषामपि किंविधानामित्याह-अखएमचारित्रयुक्तानां सकलचरमाया-मोसं मिच्छा-दसणसवं तदेव बोसिरिमो। णोपेताना, नतु दर्पप्रतिसंवयाखएिमतचरणांशानाम् । नन्वखानअंतिमऊसासाम्म य, देहं पि जिणाइपच्चक्खं ॥३॥ चरणा एव सर्वविरता जवन्ति, तत्खएमनेऽसर्वविरतत्वप्रसंगासर्व सप्रनेदं प्राणातिपातं, तथा-सर्वमलाकं मृषाचादं, तथा- त, तथा 'परिवर अश्कम पंच' इत्यागमप्रामाण्यात सर्वसर्वमदत्तमदत्तादानं, तथा-सर्व मैथुनं, तथा सर्व परिग्रहं, विरतः पञ्चापि महाव्रतानि प्रतिपद्यतेऽतिक्रामति च पञ्चातथा-सर्व रात्रिभक्तं रजनिभोजन, व्युत्सृजामः परिहरामः ।। प्येन, नैककादिकमिति कथं सर्वविरतर्देशखामनमिति। अत्रीतथा-सर्व क्रोधं, मानं, मायां, लाभं च, रागषौ च, ज्यते-सत्यमतत, किंतु प्रतिपत्त्यपेकं सर्वविरतत्वं, परिपालतथा-कादं, अभ्याख्यानं, पैशुन्यं, परपरिवाद, मायां, नापेक्या त्वन्यथापि संज्वानकषायोदयात्स्यात् । अत एवोक्तम्भूषा, मिथ्यादर्शनशल्यं च, तथैव सप्रतिकं व्युत्सृजामः । "सब्वे वि य अश्यारा, संजलणाणं उदयो होति" इति । अएतान्यष्टादशपापहेतूनि स्थानकानि पापस्थानकानि, न कंवन- तिचाराहि चरणदेशस्त्रएसनरूपा एवेति। तथैकवतातिक्रमे सर्वामतान्येव किन्तु अन्तिमे उच्चासे, परलोकगमनसमय इत्यर्थः, तिक्रम इति यदुक्तं, तदपि वैवक्किम । विवका चेयम्-"यम्स देहमपि निजशरीरमपि, व्युत्सृजामः, तत्रापि ममत्वमोचनाद् जाव दाणं, ताव अश्वमश्चेव एग पिाएगं अश्वमंतो, अश्क्कजिनादिप्रत्यकं दीर्थकरसिकानां सममिति । प्रव० २३७१1०। मे पंचमूलेणं"॥१॥ पवमेव हि दशविधप्रायश्चित्तविधानं सफल महारसवंजणाउल-अष्टादशव्यञ्जनाकुल-त्रि०ा अष्टादश- स्यात् । अन्यथा मूलागेव, तस्माद्यवहारनयतश्चातिचारसंनवा, भिलोकप्रतीतैर्व्यञ्जनैः शालनतक्रादिभिराकुलं सङ्कीर्ण यत्त- निश्चयतस्तु सर्वविरतितया जलपवेत्या प्रसंगनेति गाथार्थः।। तथा ! अथवा अष्टादशभेदं च तद् व्यञ्जनाकुलम, शाकपा- कथं पुनरेकविधस्य शीलस्यानानामटादशसहस्राणि र्थिवादिदर्शनाद्भदशब्दलोपः । सूपाद्यष्टादशव्यञ्जनसङ्कीणे, भवन्तीत्याह-- चं०प्र०। अष्टादश च भेदाइमे-“सूत्रो १ दणो २ जवस, ३ति जोए करणे सम्मा-इंदियनुमादि समणधम्मे य। वि य मंसाह ६ गोरसो ७ जूसो भक्खा गुललावणिया, १० मूलफला ११ हरियगं १२ डागो १३ ॥१॥ होइ रसालू सीसंगसहस्साणं, अट्ठारसगस्स णिप्पत्ती ॥३॥ य १४ तहा, पाण १५ पाणीय १६ पाणगं चेव १७ अंधारसमो योग व्यापारे विषयनूते, करणे योगस्यैव साधकतमे, संज्ञादीसागो १८, णिरुवहनो लोइनो पिंडो" ॥२॥० प्र० २० नि चत्वारि पदानि द्वन्द्वकत्ववन्ति । तत्र संझासु चेतनाविशेषपाहु० । स्था० । भ०। तूतासु, इन्द्रियचक्केषु, नूम्यादिषु पृथिव्यादिजीवकायेवजीवभट्टारसविहिप्पयारदेसीभासाविसारय-अष्टादशविधिमका काये च,श्रमणधर्मे च क्वान्त्यादौ,शीलासहस्राणां प्रस्तुतानाम, रदेशीजापाविशारद-पुंस्त्रीगअष्टादशविधिप्रकाराः, अष्टा अष्टादशपरिमाणमस्य वृन्दस्येत्यष्टादशकं, तस्य, निष्पत्तिः सि किर्भवतीति गाथार्थः॥३॥ दशभिर्वा विधिभिभैदैः प्रचारः प्रवृतिर्यस्याः सा तथा, तस्यां देशीभाषायां देशभेदेन वर्णावलीरूपायां विशारदः पण्डितो ___ योगादीनेव व्याख्यातुमाहयः स तथा । अष्टादशधाभिन्नदेशीभाषापण्डिते, “ अधार- करणादि तिमि जोगा, मणमादीणि उ हवंति करणाई। सविहिप्पयारदेसीभासाविसारए गीयररगंधषणकुसले आहारादी समा, चड सम्मा इंदिया पंच ॥ ४॥ हयजाही" शा०१ श्रु०१०। भोमादी व जीवा, अजीवकाओ य समणधम्मो न । महारससलिंगसहस्स-अष्टादशशीलाइसहस्र--न० । शी खंतादि दसपगारो, एवं दिए जावणा एसा ॥ ५॥ लभेदानामष्टादशसहस्रेषु, पश्चा। तानि चैवम् (करणा ति) सूत्रत्वात्करणादयः, करणकारणानुमतयत्रयो नमिळण वकमाणं, सीझंगाई समासओ वोच्छ । योगा भवन्तिा तथा मन आदी नितु मनोवचनकायरूपाणि, पुन वन्ति स्युः, करणानि त्रीरयेव तथा भाहारादयः भादारभसमणाण सुविहियाणं, गुरूवएमाणुसारेण ॥१॥ यमैथुनपरिग्रहविषयाः वेदनीयभयमोहवेदमोहलोनकषायोदनत्वा प्रणम्य, वर्द्धमान महावीरं, शीलानानि चारित्रांशरू- यसंपाचाभ्यवसायविशेषरूपाःसंज्ञाः,(चउत्ति)चतनःसंहा नष पाणि, तत्कारणानि वा,समासतभसंक्षेपेण, वक्ष्ये भणियामि। न्तिातथा-श्रोत्रादीनि श्रोत्रचक्षुर्घाणरसनस्पर्शनानान्द्रियाणि पश्च केषां संबन्धीनि इत्याह-श्रमणानां यतीनां,सुविहितानांसदनु भवन्तीति तथा भूम्यादयः पृथिव्यप्तेजोवायुषनस्पतिद्वित्रिचतु:ष्ठानानां, गुरूपदेशानुसारेण जिनादिवचनानुवृत्त्येति गा- पञ्चेन्द्रिया नव जीवा जीवकायाः, अजीवकायस्तु अजीवराशिः थार्थः॥१॥ पुनर्दशमो यः परिहार्यतयोक्तः स च महाधनानि वनपात्राणि शीलाङ्गानां तावत्परिमारामाह विकटाहरण्यादीनि च, तथा पुस्तकानि तूलाचप्रत्युपक्कितानि सीलंगाण सहस्सा, भट्ठारस एत्थ हॉति णियमेणं । प्रावारादिप्रत्युपेक्कितानि. कोषवादितृणान्यजादिचर्माणि नावेणं समणाणं, अखंचारित्तजुत्ताणं ॥३॥ चागमप्रसिकानीति । तथा-श्रमणधर्मस्तु यतिधर्मः। पुनः कान्स्याशीलाजानां चारित्रांशानां सहस्राण्यष्टादश, अत्र-श्रमणधमें, दिः कान्तिमार्दवार्जवमुक्तितपःसंयमसत्यशौचाकिञ्चन्यग्रह्मचप्रवचने वा, भवन्ति स्युः। नियमेनावश्यतया,नन्यूनान्यधिकानि र्यरूपो दशप्रकारो दशविध इति । ( एवं ति ) पवमुक्तन्यायेन, वेति भावः। कथमित्याह-भावेन परिणामेन, बहिर्वृत्या तु कल्प- स्थिते औत्तराधर्येण पट्टकादौ व्यवस्थिते, विभिचतुष्पश्चदशप्रतिसेवया न्यूनान्यपि स्युरिति भावः । केषामित्याह-श्रमणा-| संख्येयमूलपदकलापभावना भङ्गकप्रकाशना, पपा अनन्तरवनां यतीनां न तु श्रावकाणां सर्वविरतानां चैव तेषामुक्तसंख्या-च्यमाणलक्षणेति गाथाद्वयार्थः ॥ ५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy