SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ( २३१ ) अभिधानराजेन्धः । अप्पिथवीरिय पियबीरिय- श्राध्यात्मिकवीर्ध्य- न० । उद्यमधृत्यादौ, सूत्र० १ ० ८ श्र० । अपण अध्ययनमा भिरित्यययनानि दिसत नामसु (पाचशब्देषु), "ता कथं देवताचं "चं० प्र०१ पाहु० सू० प्र० । अधीयते विनेयादिक्रमेण गुरुसमीप यच्यवनम्। विशिष्टाध्वनिसंदर्भ दे. जी० १ प्रतिo | "अज्झयणं पिथ तिविहं, सुत्ते अत्थेय तदुजप चेत्र" विशे० सन्निपो पथा 9 से किंवं यणे। अपने चपाते तं जहा मज्जयो, उवखज्जयणे, दब्बज्यो, भावज्जयले । लामहत्रणाम्रो पुण्यवधिआओ से फिलं दबयणे । दबायदुविहे पते । तं जहा- आगमप्र अ णोआगमओ अ । से किं भागमो दम्बपये है। आगमच्यो दम्बज्जपणे जस्स अपि सिविखतं तं जितं मितं परिजित जाव एवं जावमा उत्ता आगमओ ताबड़आई दब्बायणा । एवमेव ववहारस्स वि। संगहस्स णं एगो वा अगो वा जात्र से आयपी दरपणे से कितं णो आगमचो दब य? णो आगो दम्यपणे तिविहे पत्ते तं जहा जागसरीरदण्पणे, भविसरणे, जाग सरीरजविसरीरवरिचे दव्ययो से किस जाएगसरीरदयो? जाणगसरीरदबज्जपणे अजय पदस्याहिगारजाणयस्स जे सरीरं वनमयनुचाविश्यचतदेहं जीवविपदं नाव मेवं सरीरसमस्सरणं जियादि भावेणं अज्जयति पदं आघविवं जाव उवदंसितं जहा को दि तो- अर्थ पपकुंसी, अयं मदुकुंभे आसी सेचं जागसरीरव्वज्यणे । से किंतं भावयसररिदव्वज्झयणे । भवियस - रीरव्वज्यणे जे जीवे जोणिजम्मा निक्खंते इमेणं चेव आदत्तणं सरीरसमस्मरणं जिएदिट्ठेणं जावेणं अज्जयत्ति पद से काले सिक्खिसति, न ताव सिक्खति, जहा को दितो- अयं मदुकुं भविस्सर, अयं घयकुंभे जविस्सइ, सेतं भविसरणे से किलं जाणगसरीरजविसरीरवरिसे दब जाएगसरीरभविवसर वरितं दब्बऊ यो पचपपोत्ययलिखितं सेचं जागमरीरभविश्यसरीरवरिचे दव्वज्यणे । सेतं णो आगमश्र दव्त्रज्य णे से किंतं भा वज्जयले ? | भावज्जय थे डुविहे पन्नत्ते । तं जहा आगमओ अ आगम से किंतं नो आगमओ भावज्झयणे ? । प्र ज्झष्पस्सारणयां, कम्माणं वचो उवचित्राणं । अणुबच न बियाणं, तथा अरऊपण मिच्छा ।। १ ।। सेतं नी आगमओ भामऊपणे, सेचं भाव सेचं अजयणे । ( से किंतं भवणे इत्यादि) नामस्थापना मेदात् । चतुर्विधो ऽप्यध्ययन सदस्य निशेषः। तत्र नामादिविचारः स पूर्वीयावश्यकानुसारेण वाच्यः योगमा वाध्ययने । अज्ऊप्पस्तायणमित्यादिगाथा व्याख्या अस्य सवित आध्ययणं, इह निरुक्तविधिना प्राकृतस्वाभाव्याचा पकारस Jain Education International अज्जयणकप्प कारा 55 कारण कारण कृणमन्यगतवर्ण चतुष्टयोपेपणमिति भवति, अध्यात्मं चेतस्तस्यायनमध्ययनमुच्यत इति भावः। श्रा नीयते च सामाधिकाद्यययने शोभनं वेतोऽस्मिन् सत्यक मैन्धमात् भय एवाद-कर्मणामुपचितानां प्रागुपनिकान तोपयो द्वासोऽस्मिन् सति विद्यते नयनां चानुपयो - यो यस्तस्मादीदं वचोकदार्थप्रतिपत्ते कृत भाषायामिवान् सूरयः संस्कृते विदमध्ययनमुच्यत इति । सामायिकादिकं चाध्ययनं ज्ञानक्रियासमुद बात्मकम् ततश्चागमस्यैकदेशत्तित्वान्नो आगमतोऽध्ययनमिदमुक्तमिति गाथार्थः । अनु० | "जेल सुहप्पज्झयणं, श्रज्झष्पाणयण महियणयणं वा । बोइस्स संगमस्स व मोक्स व जंतम केन विधिना प्राकृतस्वानान्याच्च सिद्धम् । विशे० । श्रा०म० द्वि० । निरुक्त्यन्तरेणैतदेव व्याख्यातुमाह अधिगम्यंति व अत्था, अणण अधिगंव गयणमिच्छंति । अवि साहू गच्छति तम्हा अजयमिच्छति । उस०नि० धन्वा परिष्विद्यन्ते वाऽथ जीवदयमाधिकं या नयनं प्रापणं मयात्मनि कामादीनामनेनेतच्छन्ति विद्वां स इति शेषः । अधिकमनर्गलं शीघ्रतरमिति यावत्, वा सर्वत्र विकल्पार्थ: । ( साहुति ) साधयति पौरुषेयभिर्विशिष्टक्रियानिरपवर्गमिति साधुर्गच्छति यानर्थान् मुक्तिम, अनेनेत्यत्रापियांउयते यस्मादेवमेव च ततः किमित्याह तस्मादव्ययनमिष्ठ तिनिधिनाऽर्थनिर्देश परस्वाद या अस्थाय पूर्वस्याध्ययनमिच्छन्तीति वाभिधानम् । सर्वत्र सुत्राधा वया व्याध्याविकल्पानां पूर्वाचार्यसंमतत्वेनाचण्यापनार्थमिति गाथार्थः । उत्त० १ ० । अनु० । श्र० म० । दश० स्था० । सुत्र० । श्रधीयत इत्यध्ययनम् । कर्मणि ल्युट् । पठ्यमाने, श्राव० ४ श्र० । धर्मप्रज्ञप्तौ दश० ४ ० । “अध्ययनानि लोकतानि 39 चोपालीसं अपणा इसिजासिया दियाझोगया भासिया । ८. पद्मसा चत्वारिश (इसिभासियत ) भि कालिक विशेषतानि (दियालोपाभासियस) देवलीकच्युतः ऋषीराभाषितानि देवलोकयुताभाषितानि | क चित्पाठस्तु देोधनुवाणं सोपाली इसिमासियाणा | सम० ४३ सम० । अधि- इङ् - नावे ल्युट् । पुनः पुनर्मन्थान्यासे, विशे० । स्वाध्याये, बो० १३ विव० । पठने, गु रुमुखो धारणानुसारिरी उच्चारणे च वाच० । (पवनवक्तव्यताs खिला 'उद्देस' 'वारणा' 'त्वसंपया' इत्यादिशब्देषु द्रष्टव्या अज्जयण कप्प-अध्ययनकल्प- पुं० । योग्यताऽनुसारेण वाचनादानसामाधाम, पं० भा० । मक्खाती तप्पो, एतो वोच्छामि अपक दाय जेल विहिणा, जग्गुणजुत्तस्स वा तं तु ॥ जोए परियाए - रिहे रहे य त्रिलयपमिवभे । सुत्तस्य तदुपसुं, ने अपने अभागा ॥ जस्सागाढो जोगो, तं प्रगाढे ण चैव दायव्वं । गाढे अगाढं, तो वोच्छामि परियागं ।। जं संखपरमाणं, जणितं सुत्तम्मि तिवरिसादीयं । For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy