SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ अज्झत्थदंड अन्निधानराजेन्द्रः। प्रज्झप्पिय अन्त्य दंड-अध्यात्मदएम-पुं०। अणमे क्रियास्थाने, प्रश्न | अज्कप्पभोगसुखादाण-अध्यात्मयोगशुखादान-त्रि० । शु. ५ सम्ब० द्वा०। अचेतसा विशुमान्तःकरणे, सूत्र० १६० १६ अ०। अन्त्य दोस-अध्यात्मदोष-पुं०। कषाये, सूत्र.१९०६ अ० अप्पकिरिया-अध्यात्मक्रिया-स्त्री० । अष्टमे क्रियास्थाने, अजात्यबिंदु-अध्यात्मविन्दु-पुं० । स्वनामख्याते प्रन्थभेदे, | स्था०५ वा० २२० । राष्ए० १४ अए। अप्पजागे-अध्यात्मयोग-पुं० । सुप्रणिहितान्तःकरणतायां अज्कत्थमयपरिक्खा-अध्यात्ममतपरीक्षा-स्त्री० । यशोविज- धर्मध्याने, सूत्र० १७० १६ अ०। यवाचकेन कने ग्रन्थविशेष, प्रतिः । अज्कप्पजोगसाहणजुत्त-अध्यात्मयोगसाधनयुक्त-पुं० चितैअज्जत्थरय-अध्यात्मरत-त्रिगप्रशस्तभ्यानासक्ते,दश०१०अ० | काग्रतादि नाज, उत्त० २०१० अत्यवत्तिय--अध्यात्मप्रत्ययिक--पुं० । अष्टमे क्रियास्थाने, | अप्पजोगमुद्धादाण-अध्यात्मयोगशक्षादान-त्रि० । राज. सूत्र०२ श्रु० १२ । भावेन विशुद्धचारित्रे, सूत्र० १७० १६ अ० । अजकत्थवयण-मध्यात्मवचन--न० । षोमशवचनानां सप्तमे | अझप्पकागजुत्त-अध्यात्मध्यानयक्त-त्रि० । प्रशस्तध्यानाबचने, आचा०२ श्रु०४ अ० १ उ०। पयुक्ते, प्रश्न०५ सम्बद्वा०। अत्यविसीयण-अध्यात्मविपीदन--न० । संयमकष्टमनुनूय | अप्पदम-अध्यात्मदएम-पुं०। शोकाद्यनिनवरूपे अष्टमे किमनसि विषमीभवने, सत्र०१ १०३ १०३ ३०(विवृतिरस्य | यास्थाने, प्रश्न० ५ सम्ब० द्वारा 'अत्तविसीयण' शब्द निरूपिता) अज्कप्पदोस-अध्यात्मदोष-पुंग कषाये, सुत्र०१ १०६०। अज्थविसुम-अध्यात्मविशुक-त्रि०। सुविशुशान्तःकरणे, अप्पबिंदु-अध्यात्मविन्दु-पुंग यथार्थनामाभिधेये स्वनामसुत्र. १ श्रु० ४ अ० २ ० । ख्याते ग्रन्थे, अष्ट० १४ अष्ट। अत्यविमोहिजुत्त-अध्यात्मविशोधियुक्त-त्रि० । विशुरू अप्पमयपरिक्खा-अध्यात्ममतपक्किा-स्त्री०। यशोविजयनावे, प्रो। कृते ग्रन्थविशेषे, प्रति०। अत्यवे ()-अध्यात्मवेदिन-त्रि०। सुखदुःखादेः स्व अप्परय-अध्यात्मरत- त्रिप्रशस्तभ्यानासक्ते,दश०१० रूपतोऽवगन्तरि, आत्रा० १ श्रु० १ ०७ ३० । अज्कप्पवत्तिय-अध्यात्मप्रत्ययिक-पुं० । अष्टमे क्रियास्थाने, अमत्थसंकुम-अध्यात्मसंवत-त्रि० । स्त्रीभोगाऽदत्तमनसि, सूत्र०२ श्रु० २ ०। सूत्रार्थोपयुक्तनिरुकमनोयोगे च । आचा० १७० ५ ० ४ ०० अज्कप्पवयण-अध्यात्मवचन-नादयगते वचननेदे, पोकअज्झत्यसम-अध्यात्मसम-त्रि० । अध्यात्मानुरूपे परिणामा शवचनानां सप्तममिदम् । प्राचा०२ श्रु०४०१ उ०। नुसारिणि, व्य०१३० अझप्पविसीयण-अध्यात्माविषीदन-न० । संयमकष्टमनुस्य अमत्थमुह-अध्यात्मश्रति-स्त्री०चित्तजयोपायप्रतिपादनशा मनसि विषयीभवने, सूत्र १ श्रु० ३ १०३ उ०। वं, प्रश्न १ सम्ब० का अप्पविमुक-अध्यात्मविशक-त्रि० । सुविशुद्धान्तःकरणे, अज्त्य मुधि-अध्यात्मशुचि-स्त्री० । चेतःशुझौ, मा० चू० सूत्र०१ श्रु० ५ अ०१०। १०। अकत्यसोहि-अध्यात्मशोधिन्-स्त्री० । श्वेत-शुद्धौ, पा० चू० अज्झप्पविसोहिजुत्त-अध्यात्मविशोधियुक्त-त्रि विशुद्धभा१०। वे, मोघ०। अत्थिय-आध्यात्मिक-त्रि०। आत्मविषये, प्रा०म०प्र० अज्झप्पवेइ ( प )-अध्यात्मवेदिन्-त्रि०। सुखदुःखादेखकप्रान्तरोपायसाध्ये सुखदुःखादा, स्या। पतोऽवगन्तरि, प्राचा० १७० १ अ०७०। अकत्यियवीरिय-माध्यात्मिकवीर्य-ना मद्यमधृत्यादी, सू- अप्पसंवुड-अध्यात्मसंवृत-त्रिशास्त्रीभोगावत्तमनसि, सूत्रा१०१ श्रु०००। ोपयुक्तनिरुकमनोयोगे छ । आचा०१० ५ ०४। अज्फत्थोवाहिसंबन्ध-अध्यस्तोपाधिसम्बन्ध-पुं० । आत्मनि अज्जप्पसम-अध्यात्मसम-त्रि० । अध्यात्मानुरूपे परिणामानुप्राप्तपुजलसंसर्गजकर्मोपाधिसम्बन्धे, “निर्मनस्फटिकस्येव, स-1 सारिणि, व्य० २००। दशं रूपमात्मनः । श्रभ्यस्तोपाधिसम्बन्धो, जमस्तत्र विमुह्य- कप्पसह-अध्यात्मश्रति-त्रि०॥वित्तजयोपायप्रतिपादनशाले, ति" ॥१॥ अgo४ अष्ट। प्रश्न०१ सम्ब० द्वा०। अप्प-अध्यात्म-नाचेतसि, दश १ अ । भ्याने, प्राव. अज्झप्पमुकि-अध्यात्मशुद्धि-स्त्रीयेत शुद्धौ,मा०यू०एम०) ' ५०। अप्पोम-अध्यात्मयोग-पुं० । अन्तःकरणशुद्ध धर्मध्या- अज्मप्पसोहि-अध्यात्मशोधि-त्रि० । भावणुकी, भा० चू० ने. सूत्र. १७०१६अ। १५०। अप्पागसाहणजुत्त-अध्यात्मयोगसाधनयक्त-पुं० । शुभ-अकप्पिय-आध्यात्मिक-त्रि०ा भात्मनि क्रियमाणे प्रान्तरोपाचेतसा विशुरुचारित्रे, सूत्र.१ शु०१६ ० । यसाध्ये सुखपुःखादौ, भाचा०२७०१३ म०। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy