SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ( १७२ ) निधानराजेन्द्रः | महिसी ( तत्थ णमित्यादि) तत्र तासु चतसृष्वप्रमहिषीषु मध्ये एकैकस्या देव्याश्चत्वारि २ देवीसहस्राणि परिवारः प्रज्ञप्तः । किमुतं भवति । एकैका अग्रमहिषी चतुष्णं चतुराणी देवीसहस्रा पट्टीनामेकैका च सा इत्थंभूताऽग्रमहिषी, परिचारणावसरे तथाविधां ज्योतिष्कराजस्य 'चन्द्रदेवेच्छामुपलभ्य प्रभुरन्यानि आत्मसमानरूपाणि चत्वारि देवीसहस्राणि विकुर्वितुं स्वानाविकानि, पुनरेवमेव उक्तप्रकारेणैव पूर्वापरमीलनेन पाकशदेवीसहस्राणि चन्द्रदेवस्य जवन्ति । "सेत्तं तुमिय" तदेव तावत् शुटिकमन्तःपुरं व्यपदिश्यते । सनायामभोगः पनू ! णं नंते ! चंदे जोतिसिंदे जोतिसराया चंदसिए विमाणे सजाए सुधम्माए चंदंसि सीहासणंसि तुकिएए स दिव्वाई भोगभोगाई जुंजमाणे विहरित्तए । गोयमा ! नोइडे सम | सेकेट्टे गं भंते! एवं बुच्चइ ? नो पनू ! चंदे जोइसराया चंदवसिए विमाणे सभाए सुधम्माए चंदंसि सीहासणंसितुकिए एवं सकिं विपुलं भोग भोगाई नुंजमा विहरित्तए १ । गोयमा ! चंदस्स णं जोतिसिंदस्स जोइसरो चंदवसि विमाणे सभाए सुधम्माए माणवर्गसि चेतियखंनंसि वइरामयेसु गोलवहसमुग्गएसु बहुयाओ जिसकहाओ चिति, जाओ एवं चंदस्स जोतिसिंदस्स जोतिसरमो एसि च बहूणं जोतिसयाणं देवाण य देवीय अच्चपिज्जाओ जाव पज्जुवासणिज्जाश्रो तासि परिहाए नो पनू ! चंदे जोइसराया चंदवसिए जाव चंदंसि सीहासांसि जुंजमाणे विहरित्तए, से तेलट्टेणं गोयमा !। नो पनू ! चंदजोतिसराया चंदनसिए विमाणे सभाए सुधम्माए चंदंसि सीहासणंसि तुकिएण सद्धिं दिव्वाई जोगजोगाई जमाणे विहरित्तए अदुत्तरं च णं गोयमा ! | नोप ! चंदजोतिसिंदे जोतिसराया चंदवर्डिसए विमा सजाए सुहम्माए चंदंसि सीहासांसि चहिं सामाणियसइस्सीहिं जाव सोल्लसहिं आयरक्खदेवसाहस्सीहिं अन्ने-हिय वहूहिं जोतिसिएहिं देवेहि य देवीहि य सद्धिं संपरिबुडे महया हट्टगीय वाइयतंतीतलतालतु मियघण मुगपकुcoarsetai दिव्वाई भोगजोगाई मुंजमाणा विहरितए केवल परियार तू मिए सर्द्धि जोगजोगाई चोसडिए बुद्धिए नो चेव णं मेहुणवत्तियं । ( पनूणं जंते ! इत्यादि) प्रतुर्भदन्त ! चन्द्रो ज्योतिषेन्द्रो ज्योतिषश्चन्द्राक्तंस के विमाने सजायां सुधर्मायां चन्द्र सिंहासने त्रुटिकेनान्तः पुरेण साई दिव्यान् भोगनोगान् भुब्जमानो विहर्तुमासितुं भगवानाह - गौतम ! नायमर्थः समर्थः । अत्रैव कारणं पृच्छति - ( से केण हेणमित्यादि ) तदेव भगवानाह - गौतम ! चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य चन्द्रावतंसके विमाने सजायां सुधर्मीयां माणवकचैत्यस्तम्ने वज्रमयेषु गोलवृत्तसमुकेषु ते च यथा तिष्ठन्ति तथा विजयराजधानीगत सुधर्मासभायामिव द्रष्टव्यम्। बहूनि जिनसक्थानि सन्निहितानि Jain Education International For Private अग्गमहिसी तिष्ठन्ति यानि । सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात् । नन्द्रस्य ज्योतिवेन्द्रस्य ज्योतिषराजस्य अर्चनीयानि पुष्पादिभिर्वन्दनीयानि विशिष्टः स्तोत्रैः स्तोतव्यानि पूजनीयानि वस्त्रादिनिः सत्कारणीयानि आदरप्रतिपत्या सम्माननीयानि जिनोचितप्रतिपस्या क ल्याणं मंगलं चैत्यमिति पर्युपासनीयानि ( तासि पणिहाए ति ) तेषां प्रतिजिया तानि श्राश्रित्य नो प्रभुश्चन्द्रो ज्योतिषराश्चन्द्रावतंस के विमाने यावद्विहर्त्तव्यमिति । ( पनू णं गोयमा ! इत्यादि) प्रभुगतम ! चन्द्रो ज्योतिषेन्द्रो ज्योतिषराइच-द्रायतंस के विमाने सनायां सुधर्मायां चन्द्रे सिंहासने चतुर्जिः सामानिकसहस्रैचतसृभिरप्रमहिषीभिः सपरिवारानिस्तिसृभिः पर्षद्भिः सप्तभिरनीकाधिपतिभिः षोमशभिरात्मरककदेवसह सैरन्यैश्च बहुभिज्योतिषैर्देवैर्देवीभिश्च सार्द्धं संपरिवृतो महयाहयेत्यादि पूवद् दिव्यान् भोगभोगान् जानो विहर्तुमिति न पुनमैथुनप्रत्ययं मैथुननिमित्तं दिव्यान् स्पर्शादीन् भोगान् भुञ्जानो विहर्तुं प्रभुरिति । सूर्यस्याप्रमहिष्यः सूरस्स णं भंते! जोतिसिंदस्स जोतिसरन्नो कति अग्गमहिसीओ पत्ता? । गोयमा ! चत्तारि अग्गमहिसीओ पताओ । तं जहा - सूरिप्पना आतपाभा अश्चिमाली पजंकरा । एवं प्रवसेसं जहा चंदस्स, णवरिं, सूरिवर्डिसके विमाणे सूरंसि सीहासांसि तदेव । ( सूरस्स णं भंते ! इत्यादि ) सुरस्य भदन्त ! ज्योतिषेन्द्रस्य ज्योतिषराजस्य कति श्रग्रमहिष्यः प्रज्ञप्ताः ? । जगवानाह - गौतम ! चतस्रोऽग्रमहिष्यः प्रशप्ताः । तद्यथा-सूरप्रभा श्रतपाभा श्रर्चिमाली प्रकरा | 'तत्थ णं पगमेगाए देवीप' इत्यादि चन्द्रवत् तावद् वक्तव्यं यावद् नो चेव णं मेहुणवन्तियं, नवरं, सूर्यावतंसके विमाने सूर्यसिंहासने इति वक्तव्यम् शेषं तथैव । जी० ४ प्रति० । स्था० । , अङ्गारकादीनाम् इंगालस एवं भंते ! महागहस्स कति अग्गमहिसीओ ? पुच्छा | अजो ! चत्तारि अग्गमहि सीओ पष्पत्ताओ । तं जहाविजया वेजयंती जयंती अपराजिता । तत्थ णं एगमेगाए देवीए०, सेसं तं चैत्र, जहा चंदस्स, बरं, गालवडिंसए विमाणे इंगाल गंसि सीहासांसि सेसं तं चैव, एवं वियालस्स वि । एवं सीए वि महागहाणं वत्तब्वया णिरवसेसा भाणियव्त्रा जाव जावकेउस्स, रणवरं, वकिंसगा सीहासणायि सरिसामगाणि, सेसं तं चेत्र । भ० १० श० ५ ० । जीवा ० । स्था० । श्रासां पूर्वभवः सत्तमग्गस्स उक्खेवो । एवं खलु जंबू ! जाव चत्तारि - ज्या पन्नत्ता । तं जहा - सूरप्पभा त्रयंवा चिमाली पकरा । पदमस्स अज्कयणस्स उक्खेव । एवं खलु जंबू ! ते काले तेणं समए णं रायगिदे समोसरणं जाव परिसापज्जुबासति । ते काले एवं तेणं समए णं मूरख्पना देवी सूरंसि विमाणं सि सूरप्पनंसि सीहासांसि सेमं जहा कालिए तहा, नवरं, पुव्वभवो अक्खुपुरीए नगरे सूरप्पभस्स Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy