SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ (१७१) अग्गमहिसी अन्निधानराजेन्डः। अग्गमाहिमी सीहासणंसि जहाकालिए तहा, नवरं, पुवनवे चंपाए पुग्न- सीओ पएणताओ । तं जहा-सुघोसा विमझा मुस्मग म. नहे चेइए रूए गाहावती रूयगसिरीजारिश्रारूयादारिया. रस्सई । तत्थ णं, सेमं तं चेव । एवं गीयजसस्स वि। सब्वेसेसं तहेच, नवरं, नयाणंदा अग्गमहिसिताए उववाओ देस- सिं एएसिं जहा कालस्स, णवरं, सरिसनामगाओ रायहाणं पलिअोवमट्टिती निक्खेवा। एवं खलु जंबू सुरूवा णीयोसीहासणाणि य, सेसं तं चत्र | न.१०श०५ उ० । वि रूयंसा वि रूअगावई वि रूअकंता वि स्यप्पना आसां पूर्वभवःवि, एयाए व उत्तरियाणं इंदाणं भाणियव्याभो जाव महा पंचमवग्गस्स उक्खेवो। एवं खल्ल जंबू ! जाव बत्तीसं घोसस्स । निक्खंवा चउत्थस्स वग्गरस । का०२४०१ वर्ग । प्रज्कयणा पत्ता । तं जहाव्यन्तरेन्द्राणां कालस्य कममा कमलप्पभा, अप्पमा य सुदंसणा । कालस्स णं भंते ! पिसायइंदस्स पिसायरलो कर अग्ग- रूबबई बहुरूवा, सुरूवा सुभगा वि य ॥ १ ॥ महिमीओ पसत्ताअो। अज्जो! चत्तारि अग्गमहिसीओ पुन्ना बहुपुत्तिया च, उत्तमा तारया वि य । पमत्ताओ। तं जहा-कमला कमलप्पना उप्पला सुदंसा।त पजमावती सुमई, कणगा कणगप्पना ॥२॥ स्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं, सेसं जहाचम वसा केउमई च, रइसेणा रइप्पिया। रलोगपालाणं, परिवारो तहेव, णवरं, कामाए रायहाणीए रोहिणी नवमिया वि, हिरी पुष्फबई इय ॥३॥ कालंसि सीहासणंसि, सेसं तं चेव, एवं महाकालस्स वि । जयगा जुयगावती, महाकच्चा फुडाइया। सुरूपस्य मुघोसा विमला चेव, सुस्सराइ सरस्सई ॥ ४ ॥ सुरुवस्स एंजते ! इंदस्स नूयरमो पुच्छा। अज्जो ! उक्खेवओ पदमज्जयणस्स । एवं खलु जंबू! तेणं काले णं चत्तारि अग्गमहिसीओ पमत्ताओ । तं जहा-रूयवई तेणं समए ण रायगिहे णयरे समोसरणं जाव पन्जुवास । बहुरूवा सुरूवा सुभगा । तत्थ णं एगमेगा, ससं जहा। तेणं कालेणं तेणं समए णं कमला देवी कमलाए रायहाणीए कालस्स, एवं पमिरुवस्स वि। कमलवासिए जवणे कमलसि सीहासणंसि०, सेसं जहा पुण्यभस्य कालीए तहेव, नवरं, पुवनवे नागपुरे गरे सहसंबवणे पुस्मनबस्स णं भंते ! जक्खिदस्स पुच्छा। भजो! च-| उज्जाणे कमलस्स गाहावइस्स कमलसिरी भारिया कमला त्तारि अम्गमहिसीनो परमत्तानो । तं जहा-पुमा बहुपु- दारिया पासस्स एं अंतिए निक्खंता, कालस्स पिसायकुमात्तिया नत्तमा तारया । तत्थ णं एगमेगाए०, सेसं जहा | रिंदस्स अग्गमहिसीओ अरुपनिओवमट्टिती, एवं सेसावि कालस्स, एवं माणिजहस्स वि। अयणा । दाहिणिवाणं बाणमंतरिंदाणं भाणियन्वानोसजीममहाभीमयोः वामओ,नागपुरे सहसंबवणे उज्जाणे मायापियरोधूयासिरिजीमस्स गंते ! रक्खसिंदस्स पुच्छा भजो ! चचा सनामया ठिती अपलितोवमं । पंचमो वग्गो सम्पत्ती ॥॥ रि अग्गमहिसीओ पप्मत्तानो । तं जहा-पचमा पजमावई छहोवि वग्गो पंचमसरिसो, नवरं, महाकालिंदाणं उत्तरिकणगा रयणप्पभा। तत्थ णं एगमेगा देवी, सेसं जहा शाणं इंदाणं अग्गमहिसीओ पुन्वनवे साएए गयरे उत्तरकुकालस्स, एवं महानीमस्स वि । किन्नरस्य रुउज्जाणे मायापियरो धूयसिरिणामया सेसं तं चेव । किएणरस्स णं नंते ! पुच्छा। अजो ! चत्तारि अग्गम उहो वग्गो सम्पत्तो । झा०२ श्रु०६ व० । हिसीओ पम्पत्ताभो । तं जहा-वहिंसा केतुमई रइसेणा ज्योतिकेन्डाणाम चंदस्स णं ते ! जोतिसिंदस्स जोतिसरनो कति अग्ग. रहप्पिया । तत्य एं०, सेसं तं चेव । एवं किंपुरिसस्स वि । सुपुरुषस्य महिसीनो पक्षत्तानो । चत्तारि अग्गमहिसीओ पप्मत्ताओ। सपरिसस्स णं पुच्चा । अजो! चत्तारि अग्गमहिसीओ तं जहा-चंटप्पभा जोसिणाजा शनिमानी भंग परमत्ताओ। तं जहा रोहिणी नवमिया हिरी पुष्फबई । तत्य | एगमेगाए देवीए चत्तारि चत्तारि देवीसाहस्सीओ परिवारो णं एगमेगा देवी, सेसं तं चैव । एवं महापुरिसस्स वि । पएणत्तो। पनू ततो एगमेगा देवी भन्नाई चत्तारि चत्ताअतिकायस्य रि देवसाहस्साई परिवारं विउवित्तए, एवामेव सपब्वाचअइकायस्म णं पुच्छा । अजो! चत्तारि अग्गमहिसाओ। रेणं सोलसदेवीसाहस्सीओ पएणत्ताओ, सेत्तं तुमिए। पप्लत्तानो । तं जहा-नुयगा भुयगवई महाकच्या फुमा । (चंदस्स णं भंते ! इत्यादि) चन्द्रस्य भदन्त ! ज्योतिषेन्द्रस्य तत्य गं, सेसं तं च । एवं महाकालस्स वि। ज्योतिषराजस्य कति कियत्संख्याका अग्रमहिन्यः प्राप्ताः ? । गीतरतेः लगवानाह-गौतम ! चतस्रोऽप्रमहिन्यः प्राप्ताः । तद्यथा-चगीयरइस्स एंनंते ! पुच्छा । अज्जो! चत्तारि अग्ममहि-| अपना ( जोसिणाभेत्ति) ज्योत्स्नाभा, अचिमाली, प्रभङ्करा । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy