SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ( ११२ ) अभिधानराजेन्द्रः | अंबड सि तिहिकरण दिवस एक्खत्तमुहुत्तंसि कलायरियस्स उत्रहिंति । तए गं से कलायरिए तं दढपइमं दारगं लेहातिया गणिय पहाणाच सजणरुयपज्जवसारणाओ बावत्तरिना मुत्ततो य अत्थतो य करतो य सेहाविहिति । यौ० ( कलानामानि कलाशब्दे ) सिक्खावेत्ता अम्मापतीणं उनहिंति तए णं तस्स दढपइसस्स दारगस्स अम्मापियरो तं कन्नायरियं विपुलेणं असणपाणखाइमेणं साइमेणं वत्यगंधमलालंकारेण य सक्कारेहिंति सम्माणेहिंति सकारता मम्माता विपुलं जीवियारिहं पीइदाणं दलसति विपुलं विपुलेत्तापमिविसज्जेहिंति तए णं से दढपइमे दारए बाबत्तरिकलापंमिए नवगमुत्तपमिबोहिये अट्ठारसदेसीनासा विसारए गीतरती गंधव्वणकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमदी वियालचारी साहसिए अ भोगसमत्ये आविजविस्सति तते णं दढप‍ मंदार अम्मापियरो बावत्तरिकलापंडियं जाव अलं जोगसमत्थं त्रियाणित्ता विपुलेहि अपनोगेहिं लेणजोगेहिं वत्यजोगेहिं सयभोगेहिं कामभोगेहिं उवणिमंतेर्हिति । तए णं से दढपले दारए तेहिं विलेहिं अभीगेहिं जाव सयाजोगे हिं यो सज्जिहिंति हो रजिहिंतियो गिन्निहिंति णो अववज्जिर्हिति से जहाणामए उप्पले वा पदमेश वा कुसुमेइ वा नमिलेइ वा सुभगेति वा सुगंधेत्ति वा पोंडरीएत्ति वा महापोंडरीएत्ति वा सत्तपत्ते वा सहस्सपत्तेइ वा सतसहस्सपत्ते वा पंके जाते जत्रे संकुढे गोवलिप्पर पंकरएणं गोवलिप्प‍ जलरएणं एवमेव दढपइसे वि दारए कामेहिं जाते भोगेहिं संबु णो वलिप्पहिंति कामरएणं पोत्रलिप्पहिंति मोगरएणं णोत्रनिष्पार्हति । मित्तणाइलियगमयल संबंधिपरिजणेणं सेणं तदारूवाणं येराणं अंतिए केवलं बोहिं बुज्झिहिति । केवलवाहिं बुज्झित्ता अगाराओ अलगारियं पव्वं हित्ति | सेणं जस्सिइ अणगारे भगवंते इरियासमिति जाव गुत्तवं भारी तस्स णं जगवंतस्स एते णं विहारेणं विहरमाणस्स अशंते अत्तरे शिव्याधाए निरावरणे कसिणे पडिपु केवलवरणादमरणे समुप्पज्जेहिंति । तते से इसे केवल दुई बासाई केवल्ली परियागं पाणिहिती पाणिहिता मासियाए संलेहलाए अप्पाणं कुसित्ता सहि जनाई असणं बेपत्ता जस्सहाए की रए एग्गभावे मुंमजावे अन्हाणए अदंतवणए केसलोए बंभचेवासे - अद्भुतकं अणोवाहणकं जूमिसेज्जा फलदसेज्जा कट्टसेज्जा परघरपत्रेसो लालब्धं वित्तीए परोहं हीलाओ खिमाओ दिलाओ गरइणाओ तालणाओ तज्ज Jain Education International For Private बत्तिय लाओ परिजवणाओ पव्वहणाओ उच्चावया गामकंटका बावीस पर सहोवसग्गा अहियासज्जति । तमट्टमाराहित्ता चरिमेहिं उस्सासविस्सा सेहिं सिज्जिर्हिति बुजिकहिंति मुचहिंति परिव्वाहिंति सव्वदुक्खाणमंतं करेहिंति औ० ० ॥ परिव्राजके विद्याधरश्रमणोपासके च श्रस्य वक्तव्यता । चम्पायां नगर्यामम्बको विद्याधरश्रावको महावीरसमीपे धमुपश्रुत्य राजगृहं प्रस्थितः स च गच्छन् भगवता बहुलत्वोपकाराय भणितो यथा सुनसाश्राविकायाः कुशलवार्ता कथयस व चिन्तयामास पुण्यवतीयं यस्यास्त्रिलोकनाथः स्वकीयकुशलवार्ता प्रेषयति, कः पुनस्तस्या गुण इति तावत्सम्य त्वं परीक्के, ततः परिव्राजकवेषधारिणा गत्वा तेन भणिता सा श्रायुष्मति ! धम्र्म्मो भवत्या भविष्यतीत्य स्मभ्यं भक्त्या भोजनं देहि तथा प्रणितं येज्यो दन्ते भवत्यसौ ते विदिता एव, ततोऽसावकाशविरचिततामरसासनासीनो जनं विस्मापयति स्म, ततस्तं जनो जोजनेन निमन्त्रयामास स तु नैच्छत् । लोकस्तं पप्रच्छ कस्य भगवन् ! भोजनेन भागधेयवतां मासकपणकपर्यंतं संबर्द्धयिष्यसि । स प्रतिभणति स्म सुलसायाः । ततो लोकस्तस्या वर्द्धनकं न्यवेदयत् । यथा तथ हे भिक्षुरयं भुक्षुः तयाऽज्यधायि किं पाखा एकभिरस्माकमिति लोकस्तस्मै न्यवेदयत् । तेनापि व्यज्ञाथि परमसम्यकदृष्टिरेषा या महातिशयदर्शनेनापि न दृष्टिव्यामोहमगमदिति ततो लोकेन सहासौ तफेदे नैषेधिकीं कुर्वन्पञ्चनमस्कार मुच्चारयन् प्रविवेश । साऽप्यभ्युत्थानादिकां प्रतिपत्तिमकरोत् तेनाप्यसाबुपबृंहितेति । स्था०वा० । श्रयमागमिष्यन्त्या मुत्सर्पिएयां देवो नाम द्वाविंशस्तीर्थकृद् भूत्वा धर्मे प्रज्ञाप्य सेत्स्यति यावत्सर्वदुःखानामन्तं करिष्यति । स्था० वा० । ती० आ० म० द्वि० । नि० चू० | ही ० । श्रयं पूर्वोकादम्बर परिव्राजकादन्य एव । तदुक्तम् । यश्चैौपपातिकोपाने महाविदेहे सेत्स्यतीत्यभिधीयते सोऽन्य इति सन्नाव्यते । इति स्था०ध्ठा० । नि० चू० । अंगमा (दा) लग - आम्रडालक - न० श्राम्र सूक्ष्मखरामेषु, आचा० ६० २ श्र० ७ । अंबत्त - ( आ ) म्लत्व - न० ( अम्लरसवत्वे ) “अंतणेण जीहार, कूविया हो खीरमुदगंमि " विशे० । त्र्यंवदेव-आम्रदेव - पुं० नेमिचन्द्रसूरिकृताऽऽस्थान कम शिकोशस्योपरि टीकाकारके स्वनामख्याते श्राचार्ये, जै० इ० । अंवपलंवकोरव - श्राम्रमलम्बकोरक- न० आम्रचूतस्तस्य प्रल फलं तस्य कोरकं तनिष्पादकं मुकुल माम्रफल कोरकम् कोरकविशेषे, एवं यः पुरुषः सेव्यमान उचितकाले उचितमुपकारकफलं जनयत्यसावान्नप्रलम्बकोरकसमान उच्यते, स्था०४वा० । पलवपविजति आम्रपल्लवम विनक्ति-न. नाट्यविधिनेदे, रा. पेसिया - आम्रपेशी स्त्री०भाम्रस्य पेशीव शुष्कानकोशे, वाच० आम्रपेशी - स्त्री० आम्रफल्याम् । श्राचा० २४० ७ ० ७ । त्र्यंबफल - आम्रफल - न० रसालफले, व्य०९३०१ (सागारिकस्या फलानि आम्रवृकश्वारोपित इत्येतत्कल्पते न वेति सागारीयपिरुशब्दे ) । अंवत्तिय आम्रनित्तक - न० आम्रार्द्धे श्राखा०२ ०१०२० Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy