SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ( १११ ) अभिधानराजेन्द्रः । अंबड बडे परिव्वाया जान वसहिँ उनेइ गोयमा ! अम्ममस्स एां परिव्वायगस्स पगइजदयाए जाब विणीयाए बहुं बट्टेणं प्रतिक्खित्ते तवोकम्मेणं उ बाहाओ पगिन्निय २ सूराजिमुहस्त यातावणभूमीए श्रातावेमाणस्स सुभेणं परि मेणं सत्थेदि साहिं विसुन्नमाणीहिं अनया कयाइ तदावर णिज्जाणं कम्माणं जाणं कम्माणं खओवसमेणं ईहाथमग्गणगवेसण करेमाणस्स व रियलब्धी ए वेडन्नियल - ओहिणाबद्ध समुप्पच्छा । तए ां से अम्म के परिवायए ताए वीरियलडीए वेडव्वियलदीए ओहिणाणल समुपाए । विम्हावणदेउं कंपिलपुरे घरसते जाव सहि उबे से तेणं गोयमा ! एवं बुच्चई बने परिब्वाrए कंपिलपुरे नगरे घरसए जात्र बसहिं जवेंते । पभूणं जंते ! अंबडे परिव्वायए देवाप्पियाणं अंतिए मुंगे नवित्ता आगाराओ अलगारियं पव्त्रइतर पोतिण्डे समट्ठे गोमा ! अम्मणं परिव्वायर समोवासए अभिगयजीवाजीवे जाव अप्पा जावेमाणे विहरति वरं ऊसियफलिहे अवंगुदुवारे चियत्तंते पुरघरदारपवेसीणवं ण बुच्चति अम्ममस्सणं परिव्वायगस्स धूलए पाणातिवाते पञ्चक्रखाते जावज्जीवाए जात्र परिग्गहे वरं सब्बे मेहुणे पच्चक्खाते जावज्जीवाए अम्मडस्स णं णो कप्पड़ अक्खसोतप्यमाणमेतं पि जलं सग्रएदं उत्तएहं उत्तरित्तए । मत्थ प्राणगमणेां श्रम्ममस्सणं णो कप्पर सगमं एवं चैव जाणियव्वं । जाव गछत्य एगा एगं गामट्टियाए बसणं परिव्वायगस्स णो कप्पर आदाकम्मिए वा उद्देसिएका सीसजापति वा अज्जो अरएइ वा पूइकम्मे वा atrina वा पामिचे वा णिणिसिन्दे वा अभिह मेइ वा इत्तर वा रइत्तए वा कंतारन तेइ वा दुब्भिक्खन तेइ वा पाहुणकन तेड़ वा गिलाएर वा बदलियाभत्ते वा नोत्तर वा पाइत्तए वा त्र्यंबकस्स णं परिव्वायगस्स णो कप्पर मूलजोयणे वा जात्र बीयभोयणे वा भोत्तए वा पाइत्तए वा अंबस्स एणं परिव्वायगस्स चन्त्रिहे - णत्थादंडे पञ्चकखाए जावज्जीवाए तंजहा अवज्झाणायरिए पमादायरिए हिंसप्पयाणे पावकम्मोवदेसे मस्स कप मागहरा आढए जलस्स पडिग्गाहित्तए सेविय माणए नो चेत्रां प्रवहमाणए जाव से वि पूए नो चेवणं अपरिपूए से विय सावज्जेत्ति काऊं णो चेवणं अ वज्जे से त्रिय जीवाई कट्ठ यो चैत्र णं अजीवा से विय दिले णो चैव दिले से वि य दंतहस्थपायचारुवमसक्खा हतार पवित्तर वा णो चैव पं सिलाइए अंबइस णं परिव्वायगस्स कप्पर मागहएय आढए जलसपाहित्तर से वियवयमाणे दिने नो चेत्र णं अदिष्स सेव Jain Education International For Private अंबड य सिलाइए णो चेव णं इत्यपादचारुवमसपकखालयणढयाए पवित्तए वा अंमरुस्स परिव्वायगस्स णां कप्पड़ न त्थिया वा अम्मउत्थितदेवयाणि वा श्रत्थितपरिग्गहियाणि वा चेइयाई वंदित्तए वा एमंसित्तर वा जाव पज्जुवासित्तए वा अरिहंते वा अरिहंतचेश्यामि वा । [ गणत्थ अरहंतेदिवसि ] न कल्पते इह योऽयं नेति प्रतिषेधः सोऽन्यत्रार्डदूभ्यः अर्हतो वजयित्वेत्यर्थः । स हि किल परिवाज कवेषधारको ऽतोऽन्ययू थिकदेवतावन्दनादिनिषेध भई तामपि वन्दनादिनिषेधो माभूदिति कृत्वा णपत्येत्याद्यधीतं, श्री० ॥ भ० अम्बमस्य मृत्योपपातः । कालमासे कालं किवा कहिं गच्छहिंति कहिं उनवाजहिंति ? गोयमा ! त्र्यंवडेणं परिव्वायए उच्चावएहिं सीलन्नयगुणवेरमणपश्चक्खाणपोसहोत्रवासेहिं अप्पाणं नात्रेमाणे बहू वासाई समणोवासयपरियायं पाउणित्तए पाउरिणता मासिया संज्ञेहलाए अप्पाणं जूसित्ता सहि जत्ताई असणाई बेदित्ता आलोयपडिकंते समाहिपत्ते कालमासे कालं किच्चा बंभनोए कप्पे देवत्ताए उबवज्जेहिंति तत्य णं अप्पेगझ्याणं देवाणं दससागरोवमाई विती पत्ता तत्थ णं अम्ममस्स वि देवस्स दससागरोवमाई विती । से णं भंते ! अंबडे देवत्ताओ देवलोगाओ आउ क्खणं वक्खणं द्विक्खएणं अांतरं च चत्ता कहिं गच्छहित्ति कहिं उववज्जइचि ? गोयमा ! महाविदेहे वासे जाइकुलाई जवंति अढाई दित्ताई विताईं विच्छिष्यविउल्लजवणसयणा सण जाणवाहलाई बहुधएजायरूवरयत्ताई ओगपगसंपत्ता विच्छडियपरभत्तपाणाई बहुदासीदासगोमहिसवेल गप्पनूयाई - दुजणस्स परिजयाई तहप्पगारेसु कुलेसु पुमत्ता पव्यायाहिंति । तए णं तस्स दारगस्स गन्भत्यस्स चैव समाणस्स अम्मपिती णं धम्मेदपतिष्यो भविस्सर से णं तत्थ - वढं मासाएं बहुपमिपुष्माणं प्रमाणराइंद्रियाणं बीतिकंताणं सुकुमालपालिपाए जात्र ससिसोमाकारे कंतं पियदंसणे सुरूवे दारए पयाहिंति । तए णं तस्स दारग्गस्स अम्मापय पढमे दिवसे द्विती परियं कार्हिति तयदिवसे चंदसूरदसणियं काहिंति बडे दिवसे जागरियं काहिंति एक्कारसमे दिवसे वीतिकंति णिव्वते सुइ जावई कम्मं करणे संपत्ते बारसमे दिवसे अम्मापियरो इमं एयारूवं गुणं गुणणिप्पन्नं सामघेज्जं काहिंति जम्हाणं अम्हं इमं - सि दारगंसि गब्जत्थंसि चैव समाणंसि धम्मे दढपतिमा तं हो म्हं दार दढपइसणामेणं तत्तेणं तस्स दारगस्स अम्मापपणामधेज्जं करेहिति “दढपइसोत्ति" तं दढप दार अम्मापयरो सातिरेगवासजातगं जाणिता सोभ Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy