SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ( ए) अंतरगिह अभिधानराजेन्द्रः । अंतरदीव अथ परिग्रहदोषमाह ।। নিয়ন্সকৃঙ্কানঘাল নমঘনালधम्म कहेइ जस्स उ, तम्मि उ वीवारए गए संते । म्बन्याम्थतत्वात् ग्राहवतीकुण्डाकिणतारण विनिर्गता अतामारक्वणपरिग्गहो, परेण दिट्टम्मि उहाहो ।। विंशतिनदीसहस्रपरिवारा शीताधिगामिनी सुकन्चमहाकायस्य श्रावकादेरग्रे धर्म कथयति स ब्रूयात यावदहं कायिकी विजययोविभागकारिणी प्राहवती नदी। एवं यथायोग द्वयोई. व्युत्सृज्य अत्र समागच्छामि तावद्भवता गृहं रक्षणीयमेव योर्वकस्कारपर्वतयोविजययोरन्तर क्रमेण प्रदक्षिणया द्वादशा प्यन्तरनद्यो योज्यास्तदद्वित्वं च पूर्ववदिति स्था०२ वा० (पूर्वमुक्त्वा तत्र विचारभूमौ गते स संयतो यावत्तहं संरक्षति तावत्परिग्रहदोषमापद्यते तदेवं गृहं रक्षन् परेण दृपः स शहां पश्चिमाछापकया द्विगुणत्यादिति) कुर्यात् नूनमेतस्यापि हिरण्यं सुवर्ण वा विद्यते उडाहं च स अंतरदीव-अन्तरदीप-पुं० अन्तर शब्दो मध्यवाची अन्तरेलवकुर्यात् अहो अयं श्रमणकः सपरिग्रह इति । यत पते दोषा णसमुहस्य मध्य द्वापा अन्तरहीपाः प्रा० १ पद । अधया अतो नान्तरगृहे धर्मकथा कसा । अन्तरं परस्परं विभागस्तप्रधाना द्वीपा अन्तरा। पाः । पकारद्वितीयपदमाह। कादिषु अष्टाविंशतिविधीपनेदेपु. स्था) ४०। पगं णायं उदकं, वागरणमहिमक्खणो धम्मो । में कितं अंतरदीवया ? अंतरदीवया अहावीसविहा पगाहाहिं सिलोगेहि य, समासतो तं पिच्चिा णं ॥ मत्ता एगोरुया अहामिया साणिया णंगोली ? हयकन्न गतार्थम् । वृ० ३ उ०। गयकन्ना गोकना सक्कक्षिन्ना २ आयसमूहा मेंदमुहा अय. अंतरजाय-अन्तरजात-न० भाषाव्यजातभेद, यानि दव्या मुहा गोमुहा ३ आममहा हत्थिमुहा सहमहा ग्यमुहा णि अन्तराले समश्रेण्यामेव निस्पानि तानि नाषापरिणाम ४ासकन्ना सीहकन्ना अकन्ना कम्मपाउरणा ५ उकानजन्ते तान्यन्तरजातमुच्यते आचा० २ श्रु०४०। मुहा मेहमहा विज्जुमुहा विज्जुदंता ६ घणदंता लट्ठदंना अंतरणई (दी)-अन्तरनदी-स्त्री० पुद्रनदीषु, यत्र यावत्योऽन्तरनद्यस्तत्प्रतिपादयति । गढदंता मुद्धदंना ७ सेत्तं अंतरदीवगा। जंबमंदरस्स पुरछिमेणं सीयाए महार्णए उत्तरेणं से कि तमित्यादि सुगम नवरमणाविंशतिविधा इति यादृशा एवं यावत्प्रमाणा यावदपान्तराना यन्नामानो हिमवत्पर्यन - तो अंतरणईश्रो पमत्ता जहा गाहावई दहबई पंकवाई। परदिव्यवस्थिता अप्राविशतिविधा अन्तरापास्तादृशा एव जंबूमंदरपुरच्छिमेणं सीयाए महाणईए दाहिणेणं तो तावत्प्रमाणास्तावदपान्तरालास्तत्रामान एवं शिखरिपर्वतपापअंतरणईओ पमत्ता तनहा तत्तजला मत्तजला उम्मत्तन रदिब्यवस्थिता अपि ततोऽत्यहसदृशतयाध्यक्तिभेदमनपंक्ष्य अन्तरद्वीपा अष्टाविंशति विधा एव विवक्षिता ति तज्जाता मला। जंबूमंदरपञ्चच्चिमेणं सीओदाए महाणईए दाहिणणं गुप्या अपि अष्टाविंशतिविधा उक्तास्तानेय नामग्राहमुपदर्शतो अंतरणईओ पमत्ता तंजहा खीरोदासीहसोया अंतो- यति " तंजड़ा एगोरुया इत्यादि " ए सप्त चतुष्का अविवाहिणी । जंमंदरपच्चन्जिमेणं सोश्रोदाए महा ईए हातिसंख्यत्वात् एते च प्रत्येक हिमति शिखरिणि तत्र हिमउत्तरेणं तो अंतरणईओ पस्पत्ता तंजहा उम्मिमालिणी याततया तावद्भाव्यन्ते (प्रज्ञा०१ पद.) इह एकोरुकादिनामाफेणमाक्षिणी गंजीरमालिणी। एवं धायइखंडदीवपुरस्टि नो द्वीपाः परं तात्स्थयात्तव्यपदेश इति न्यायान्मनुप्या अप्यको रुकादय वक्ताः यथा पञ्चालदेशनिवासिनः पुरुषाः पञ्चामा मद्धे वि । अकम्ममीओ आढवेत्ता जाव अंतरणदीयो इति । जीवा०३ प्रति० । पतषु सप्तसु चतुप्केषु प्रथमश्चतु. ति गिरवसेसं नाणियवं जाव पुक्खरवरदीवरुपच्चचिम- एकः । तथा च एकोरुकमनुष्याणामकारुकद्वीपं पिच्छिषुराह। द्धे तहेव गिरवसेसं जाणिय। काहणं भंते !दाहिणिद्वाणं एगुरुयमणुस्माएं एगुरुयदीवे अन्तरनदीनां विष्कम्भः पञ्चविंशत्यधिक योजनशतमिति णाम दीवे पन्नत्ते ? गोयमा ! जंबदीवे मंदरस्स पन्चयस्स स्था०३ ग० ॥ दाहिणणं चाहिमवंतस्स बासहरपब्वयस्स उत्तरपुरच्छिमिजंवमंदरपुरच्चिमेणं सीयाए महाणदीए उजयकले उ अंत लामो चरिमंताओ झवण पमुई निमि जोयणसयाई नग्गारणईओ पामत्ताओतंजहा गाहावई दहबई पंकवई तत्तनमा हित्ता एत्य ण दाहिणिहाणं एगुरुयमणुस्साएं एगुरुयदीवे मत्तजला जम्मत्त जसा । जबृमंदरपच्चच्छिमेणं सीओयाए महाणईए ननयकूले छ अंतरणईओ पामत्ता तंजहाखीरोदा नामंदीचे पामते तिनि जोयणसया आयामविक्खं लेणं णव साहसोया अंतोवाहिणी उम्मिमाक्षिण। फेनमाक्षिणी गं एकणपणे जोयणसए किंचि विसेमृणे परिक्खेवणं । से णं जीरमालिणी स्या०६०।। एगाए पनमवरवेइयाए एगणं वणसमेणं मब्बो प्रमंता संग्रहेण संपरिक्खेत्ता से एणं पनमवरवेश्या अजोयागं उई उच्चदो गाहावईओ दो दहबईओ दो पंकवईओ दो तत्तजला तेणं पंच धणूसेयाई विखंभे एगोरुयदीवसमंता परिओ दो मत्त जनाओ दो उम्मत जलाओ दो ख गेयानो दो | खेवेणं पन्नत्ता। तीसेणं पनमवरवेश्याए अयमेयारूपे वसीहसोयाओ दो अंतोवाहिणीओ दो गम्ममालिपीओ नावासे पन्नत्ते तंजहा वयगमया निम्मा एवं वेनिया वदो फेजमालिणीओदो गंभीरमालिए।ओ।। न्नो जहा रायपसेपीए तहा भाणियव्वा । सेणं पउम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy